SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ 782 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं यः श्यावदन्तौष्ठनखोऽल्पसंश मन्यन्ते / 'सर्वासु' इत्यत्र केचित् 'सर्वांश्च' इति पठन्ति, श्छद्यर्दितोऽभ्यन्तरयातनेत्रः॥ ते वक्ष्यमाणयोगविशेषणं कुर्वन्ति / योगानित्यादि / अपरान् क्षामखरः सर्वविमुक्तसन्धि वक्ष्यमाणान् / निबोध जानीहि / 'अपक्कस्य पाचनार्थ पक्कस्य र्यायानरः सोऽपुनरागमाय // 11 // चानुलोमनार्थ' इति शेषः // 13 // असाध्यलक्षणमाह-य इत्यादि / श्यावशब्दो दन्तादिभिः पथ्यावचाहिङ्गुकलिङ्गगृञ्जप्रत्येक संबध्यते / अल्पसंज्ञो मन्दचेतनः / अभ्यन्तरयातनेत्रः ___ सौवर्चलैः सातिविषैश्च चूर्णम् // क्षीणदृष्टिः / अपुनरागमाय अपुनरावृत्तये // 11 // सुखाम्बुपीतं विनिहन्त्यजीर्ण साध्यासु पार्योर्दहनं प्रशस्त शूलं विसूचीमरुचिं च सद्यः॥ 14 // मग्निप्रतापो वमनं च तीक्ष्णम् // तानेव योगानाह-पथ्येत्यादि / कलिग इन्द्रयवः / गृजनो पक्के ततोऽन्ने तु विलङ्घनं स्यात् रसोनभेदः / अजीर्णम् आमशेषः, न तु तरुणाजीर्णः तत्रौषधसंपाचनं चापि विरेचनं च // 12 // निषेधात् / विसूचीति शेषा नतु सद्योत्था विसूची, तत्राप्यौषइदानी चिकित्सितमाह-साध्याखित्यादि / साध्यासु विसू. धनिषेधात् // 14 // चिकासु / पाणिदहनमत्र संज्ञाप्रबोधनार्थमधोऽतिप्रवृत्तिवारणार्थ क्षारागदं वा लवणं विडं वा च / अग्निप्रतापनम् आमपाचनार्थम् / तीक्ष्णं च वमनमन्नश- गुडप्रगाढानथ सर्षपान् वा // ल्यनिर्हरणार्थम् / साध्यास्विति पदमसाध्यपरिहारार्थ, साध्य- अम्लेन वा सैन्धवहिङ्गयुक्ती शाने यमातिशयप्रतिपादनार्थ च / पाकाभिमुखेऽने दोषशेष- __सबीजपूर्णौ सधृतौ त्रिवर्गों // 15 // निर्हरणार्थमाह-पक्क इत्यादि / पक्के पाकाभिमुखे / विलङ्घनं कटुत्रिकं वा लवणैरुपेतं विविधलवनं, तच्च यथावस्थं योज्यं; अन्ये विशिष्टं लङ्घन- पिबेत् मुहीक्षीरविमिश्रितं तु // माहुः, तचोपवासः / संपाचनमत्र खेदादिभिः / विरेच. कल्याणकं वा लवणं पिबेत्तु नमत्र फलवादिभिः / यद्यपि विरेचनमत्र सामान्येनोक्तं, यदुक्तमादावनिलामयेषु // 16 // तथाऽपि विष्टैम्भे सति ज्ञातव्यम् / अन्ये तु पठन्ति 'वान्ते क्षारागदमित्यादि / क्षारागदं 'धवाश्वकर्णशिरीष-' (क. अ.६) ततोऽने तु विलङ्घनं स्यात् संपाचनं रेचनदीपने च' इति / इत्यादिना दुन्दुभिखनीयोक्तम् / लवणं विडलवणम् / अत्राप्युते च विसूच्यां वमने प्रयुक्त पश्चाद्विलङ्घनादिकं योज्यमिति ष्णाम्बुना पिबेदिति संबन्धनीयम् / गुडप्रगाढानित्यादि / मन्यन्ते / पाचनमतीसारोक्तं 'देवदार्वभया-' इत्यादिकं, दीपनं गुडप्रगाढान् गुंडाढ्यान् / अम्लेनेत्यादि / अम्लेन कालिकेन / पिप्पल्यादिकं, शेषं पूर्ववत् / अन्ये 'पक्षे ततोऽन्ये तु' इति सबीजपूरी बीजपूरसहितौ / सधृतौ तुल्यप्रमाणौ। त्रिवर्गों पठन्ति, ते च पक्षाद्विरेचनं देयमिति केचिन्मन्यन्त इति त्रिफलात्रिकटुको / 'सबीजपूरौ' इत्यत्र केचित् 'सशाकबीजो' व्याख्यानयन्ति; तत्र टीकाकृद्भिर्बहु व्याहृतं तच्च प्रन्थगौरव- इति पठिला शाकवृक्षबीजसहिताविति व्याख्यानयन्ति / भयात् परित्यक्तम् // 12 // यदुक्तमादाविति 'गण्डीरपलाश- (चि. अ. 4) इत्यादिना विशुद्धदेहस्य हि सद्य एव वातव्याधिचिकित्सिते यदुक्तमित्यर्थः / 'आमेष्वनिलामयेषु' मूर्छातिसारादिरुपैति शान्तिम् // इति केचित् पठिला आमवाते इति व्याख्यानयन्ति / अत्रापि अम्लेनेति संबध्यते // 15 // 16 // कस्माद्विसूच्यां वमनविरेचने प्रयोक्तव्ये इत्याह-विशुद्ध कृष्णाजमोदक्षवकाणि वाऽपि देहस्येत्यादि / हि यस्मात् / उपैति गच्छति // तुल्यौ पिबेद्वा मगधानिकुम्भौ // आस्थापनं चापि वदन्ति पथ्यं दन्तीयुतं वा मगधोद्भवानां सर्वासु योगानपरान्निबोध // 13 // कल्कं पिबेत् कोषवतीरसेन // 17 // इदानीमास्थापनस्यापि हितवं दर्शयितुमाह-आस्थापन उष्णाभिरद्भिर्मगधोद्भवानां मित्यादि / यद्यपि 'तत्रोन्मादभयशोकपिपासारोचकाजीर्णाश-' कल्कं पिबेनागरकल्कयुक्तम् // इत्यादिनाऽजीणे आस्थापननिषेध उक्तः, तथाऽप्यत्र पाकाभि- कृष्णाजमोदेत्यादि / क्षवः फणिजकाकारः प्रायशः पारियात्रे मुखेऽने विष्टम्भनाशनाय पाचनपूर्वकमास्थापनमपि शस्यते / भवति / 'क्षवकाणि वाऽपि' इत्यत्र 'क्षवकाग्निकान् वा' इति सर्वासु विसूचीषुः केचित् सर्वासु विसूच्यलसकविलम्बिकाखिति केचित् पठन्ति / अत्रापि अम्लेनेति संबध्यते / तुल्यौ पिबेटे. त्यादि / निकुम्भो दन्ती / अत्राप्यम्लेनेति संबध्यते। मग. १'दोषशेषनिवारणार्थमाह' इति पा० / २'पके विष्टम्धे सति' इति पा०1३'टीकाकुद्भिर्यदुक्तं' इति पा०। / 1 'गुडोत्कटान्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy