SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ अध्यायः 56] सुश्रुतसंहिता। धानिकुम्भपानं विष्टम्भे सति विरेकार्थम् / केचिदुष्णोदकेन | 'हल्लास' इत्यत्र 'हृत्स्तम्भ' इति पठिला हृदयस्य विबन्धलपानमिच्छन्ति / दन्तीयुतमित्यादि / कोषवती घोषकः / केचित् | मिति व्याख्यानयन्ति / उदारविघातनम् उद्गारस्यासम्यक्प्र"उष्णाभिरद्भिर्मगधोद्भवानां कल्क पिबेनागरचूर्णयुक्तम्" | वृत्तिः। केचिदामसमुद्भवे आमाशयसमुद्भवे इति व्याख्यानईदृशं पठन्ति // 17 // यन्ति, पदेष्वपि पदैकदेशप्रयोगात्; तेच आमाशयसमुद्भवव्योषं करञ्जस्य फलं हरिद्रे | मामादेवेच्छन्ति; तत्रापि स एव तात्पर्यार्थः // २१॥मूलं समं चाप्यथ मातुलुङ्गयाः॥१८॥ स्तम्भः कटीपृष्ठपुरीषमूत्रे छायाविशुष्का गुटिकाः कृतास्ता शूलोऽथ मूर्छा से शकद्धमेश्च // 22 // हन्युर्विसूची नयनाञ्जनेन // श्वासश्च पक्काशयजे भवन्ति विसूच्या प्रमीलकादिशान्त्यर्थमजनमाह-व्योषमित्यादि / लिङ्गानि चात्रालसकोद्भवानि // केचिन्मातलड़ीं मधकर्कटीमाहः / विसूचीशब्देन विसूचीज- परीषजानादलमाट-स्तम्भ हत्यादि / निताः प्रमीलकशिरोरोगादयो गृह्यन्ते, कारणे कार्योपचारात्; ___सजानाहलक्षणमाह-स्तम्भ इत्यादि / स्तम्भशब्दः कव्यादिभिर्मूत्रान्तैः सह प्रत्येकं संबध्यते / शूलोऽप्यत्र कट्याअथवा विसूचीमेवाअनप्रभावात् हन्युः // 18 // दिष्वेव / स पुरुषः / पक्वाशयजे आनाहे इत्यर्थः / 'मश्चाः सुवामितं साधुविरचितं वा क्रोशन्ति' इतिवदुपचारात् पक्वाशयशब्देनात्र पुरीषमभिप्रेतं, सुलचितं वा मनुजं विदित्वा // 19 // अथ च बाहुल्येन पक्वाशये भवति / केचित् पक्काशयजे पेयादिभिर्दीपनपाचनीयैः / पक्काशयस्थे आनाहे इति व्याख्यानयन्ति / ते च पक्वाशयोद्धत सम्यक्क्षुधांत समुपक्रमेत // आनाहः पुरीषाद्भवति इतीच्छन्ति; तथाऽपि स पूर्वोक्त एव शुखस्य सुलवितस्य पथ्यदानार्थमाइ-सुवामितमित्यादि / परिफलितार्थः // २२॥केचिदत्र "कुष्ठं चागुरु पत्रं च रास्नाशिग्रुवचावचम् / आमोद्भवे वान्तमुपक्रमेत पिष्टमम्लेन तच्छ्रेष्ठं विसूच्यामङ्गमर्दनम् // चित्रकं प्रतिपि संसर्गभक्तक्रमदीपनीयैः॥२३॥ ण्यावं कुष्ठं भल्लातकानि च / द्वौ क्षारौ सैन्धवं चैव शुक्र तैलं संप्रत्यामोत्थानाहचिकित्सामाह-आमोद्भव इत्यादि / विणाचयेत् // एतदुद्वर्तनं कुर्यात् प्रदेहं वा विचक्षणः / " आमोद्भवे अविपक्करसजे आनाहे / केचिदामोद्भवे आमाशइति योगद्वयं पठन्ति; तन्न पठितव्यं, समानतन्त्रादर्शनात् योद्भवे, पदेष्वपि पदैकदेशप्रयोगाद् / एष पक्षश्चानन्तरमेव // 19 // विवृतः / वान्तं कृतवमनं नरम्। संसर्गभक्तक्रमः पेयादिक्रमः। * 'आमं शकृद्वा निचितं क्रमेण दीपनीयानि पिपल्यादिसाधितानि // 23 // भूयो विबद्धं विगुणानिलेन // 20 // प्रवर्तमानं न यथावमेनं अथेतरं यो न शकदमेत्तविकारमानाहमुदाहरन्ति // मामं जयेत् खेदनपाचनैश्च // पुरीषजानाहचिकित्सामाह-अयेतरमित्यादिः / यः पुमान इदानीं विसूचिकातुल्यचिकित्सितवाद्विसूचिकोपद्रवलाचा शकृत् पुरीषं न वमेत् , तस्य पुंसस्तमानाहमितर पुरीषजम् नुक्कमप्यानाहमाह-आममित्यादि / आमम् अपक्काचरसः, मान्वितं खेदनादिभिर्जयेदिति संबन्धः / यस्तु शकदमेत्तस्य शकृत् पुरीषं, निचितं वृद्धिंगतं, विबद्धम् अवरुद्धं, विगुणानि आम न जयेत् , तथा सत्यसाध्यवादिति भावः / कार्तिककुलेन उन्मार्गवायुना, न प्रवर्तमानमिति नाधःप्रवर्तमानमित्यर्थः, यथाखं यथामार्गमित्यर्थः; एवम् आमं निचितं विगुणानिलेन ण्डस्तु इतर पक्काशयजानाहवन्तं नर, मलयप्रत्ययान्तलात् / असावपि पक्षोऽनन्तरं विवृतः / 'खेदनपाचनीयैः' इत्यत्र च विबद्धं सत् खमार्गेऽप्रवर्तमानं शकृद्धा एवंभूतमानाहं विकार कार्तिककुण्डः खेद्य यथाविधानं' इति पठिला व्याख्यानयति मुदाहरन्तीति पिण्डार्थः / केचिदाममिति शकृद्विशेषणं मन्य -खेद्य खेदयिखा, उपसर्गलोपात् साधु; यथाविधानमिति न्ते; तम, समानतन्त्रे आमादप्यानाहस्य दर्शितलात् / / तथा च तद्वचः-"आनाहे खामसंभूते विडद्भतेऽपि वा विण्मूत्रानुलोमन विधानेन ॥भिषक्" इत्यादि // 20 // विसूचिकायां परिकीर्तितानि तस्मिन् भवन्त्यामसमुद्भवे तु द्रव्याणि वैरेचनिकानि यानि // 24 // तृष्णाप्रतिश्यायशिरोविदाहाः // 21 // तान्येव वर्तीविरचेद्विचूर्ण्य आमाशये शूलमथो गुरुत्वं __ महिष्यजावीभगवां तु मूत्रैः // हल्लास उद्गारविघातनं च // स्विन्नस्य पायौ विनिवेश्य ताश्च ___ चूर्णानि चैषां प्रधमेत्तु नाड्या // 25 // आमजानाहलक्षणमाह-तस्मिन्नित्यादि / तस्मिन् आनाहे / / गुरुत्वमपि आमाशये आमजानाहे प्रायशो भवति / केचित् १'तथाऽपि' इति पा०। २'च शकदमिब' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy