________________ 784 निबन्धसंग्रहाल्यव्याख्यासंवलिता - [उत्तरतन्त्रं अतिदेशेनानाहचिकित्सामाह-विसूचिकायामित्यादि / विसू सप्तपश्चाश यः। चिकायां परिकीर्तितानि कथितानि यानि वैरेचनिकानि द्रव्याणि दन्त्यादीनि, तानि विचूर्ण्य महिण्यादीनां मूत्रर्विपाच्य वी अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः१ विरचेत् कुर्यात् / ताश्च वीः खिन्नस्य नरस्य गुदे विनिवेश्य, यथोवाच भगवान् धन्वन्तरिः॥२॥ एषां वैरेचनिकानामेव चूर्णानि नाड्या प्रधमेदिति संबन्धः / विसूचिकाप्रतिषेधानन्तरं रसदोषजखसाम्यादग्निमान्द्यहेतुइभो हस्ती // 24 // 25 // खसाम्याचारोचकप्रतिषेधारम्भः-अथात इत्यादि / अत्र आदि शब्दो लुप्तो द्रष्टव्यः; तेनाविपाकस्यापि ग्रहणम् // 1 // 2 // मूत्रेषु संसाध्य यथाविधान दोषैः पृथक् सह च चित्तविपर्ययाञ्च द्रव्याणि यान्यूलमधश्च यान्ति // _भक्तायनेषु हृदि चावतते प्रगाढम् // क्वाथेन तेनाशु निरूहयेच मूत्रार्धयुक्तन समाक्षिकेण // 26 // नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पश्चविधं वदन्ति // 3 // त्रिभण्डियुक्तं लवणप्रकुश्चं दत्त्वा विरिक्तक्रममाचरेच्च // ___ संप्राप्तिद्वारेण संख्यामाह-दोषैरित्यादि / दोषैः पृथगिति त्रयः, सह चेति समस्तैः एकः, चित्तविपर्ययात् कामशोकभयाआनाहे निरूहमाह-मूत्रेषु संसाध्येत्यादि / यानि द्रव्याणि दिभिर्विलुप्तचित्तत्वात् , चित्तविपर्ययात्तु एकः; केचित् 'चित्तविऊर्ध्वमधश्च यान्ति तानि मूत्रेषु यथाविधानं संसाध्य तेन पर्ययात्' इत्यत्र 'शोकसमुच्छ्यात्' इति पठन्ति, तन्मते कामाक्वाथेनार्धमूत्रान्वितेन समाक्षिकेण त्रिभण्डियुकलवणं प्रकुञ्छ दिजानामसंग्रहः / भकायनेषु अन्नवहेषु स्रोतःसु / भक्तायदत्त्वा निरूहयेदिति पिण्डार्थः / मूत्रेष्विति अनन्तरोक्तेषु महि नमिति जिह्वोपलक्षणं, समानतन्त्रदर्शनात् / तथा च-"पृथध्यादिजेषु / संसाध्य पक्वा / यथाविधानं क्वाथपाकविधिना। ग्दोषैः समस्तैश्च जिह्वाहृदयसंसृतैः / जायतेऽरुचिराहारे द्विष्टद्रव्याणि यान्यूर्वमधश्च यान्ति संशोधनसंशमनीयोक्तानि रम्यैश्च मानसैः" इति / अवतते इति भक्तायनेष्वित्यत्रापि कोशातक्यादीनि / आशु शीघ्रम् / मूत्रार्धयुतेन अर्धमूत्रान्वितेन वचनविपरिणामात् संबन्धनीयम् / अवतते व्याप्ते / भक्तोपघातक्वाथेन / कार्तिककुण्डस्तु मात्रार्धयुक्तेनेति पठति, व्याख्या म् अरोचकं; अरोचकाभक्तच्छन्दानद्वेषाः पर्याया बोद्धव्याः; नयति च-अर्धमात्रिकेणेति / माक्षिकं मधु / त्रिभण्डियुकं कैश्चिदेषां परस्परं भेदोऽङ्गीक्रियते / तथा च वृद्धभोजः,लवणप्रकुश्चमिति त्रिवृत्सहितमेव सैन्धवपलमित्यर्थः / विरि | "प्रक्षिप्तं तु मुखे चान्नं जन्तोन खदते मुहुः / अरोचकः स कक्रम सम्यग्विरिक्तस्य यः क्रमस्तमाचरेदित्यर्थः; केचित् विज्ञेयो, भक्कद्वेषमतः शृणु // चिन्तयित्वा तु मनसा दृष्ट्वा श्रुखा. आचरेदित्यन्त वितकारितार्थ मन्यन्ते; तेन, आचरेत् वैद्यना ऽपि भोजनम् / द्वेषमायाति यजन्तुर्भक्तद्वेषः स उच्यते // चारयेदित्यर्थः / इदमास्थापनमानाहे पाचनोत्तरकालं देयं, न यस्य नान्ने भवेच्छ्रद्धा सोऽभकंच्छन्द उच्यते-" इत्यादि / खामावस्थायाम् // 26 // इह अस्मिन् शास्त्रे / 'संख्येयनिर्देशादेव संख्यायां सिद्धायां एष्वेव तैलेन च साधितेन पञ्च विधमिति संख्याकरणं नियमार्थतेन कामादिजा अरोचकाः प्राप्तं यदि स्यादनुवासयेच्च // 27 // पृथङ्ग गणनीयाः // 3 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय हृच्छूलपीडनयुतं विरसाननत्वं चिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम ___ वातात्मके भवति लिङ्गमरोचके तु // (अष्टादशोऽध्यायः, आदितः) षटू वातिकारोचकलक्षणमाह-हृच्छूलपीडनयुतमित्यादि / ह. पञ्चाशत्तमोऽध्यायः॥५६॥ च्छूलपीडनयुतमिति विरसाननत्वमित्येतस्य विशेषणम् / अपरे आनाहेऽनुवासनमाह-एष्वेवेत्यादि / एग्विति अनन्तरा तु हृत् हृदयं शूलपीडनाभ्यां युक्तं भवतीति व्याख्याभिहितनिरूहोतेषु कोशातक्यादिषु / प्राप्त प्राप्तकालं प्राप्तावस्थ | नयन्ति / अरोचकानां प्रापानभिधानं रूपाणामेवाव्यक्तानां मित्यर्थः। एतेन परिपक्कामं सुनिरूढं वातकोपे सत्यनुवासये. / प्राग्रूपत्वात् ॥दित्यर्थः // 27 // हृद्दाहचोषबहुता मुखतिक्तता च ___ मूर्छा सतृड् भवति पित्तकृते तथैव // 4 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां पित्तजारोचकलक्षणमाह-हृद्दाहचोषेत्यादि / हृद्दाहचोषसुश्रुतव्याख्यायामुत्तरतन्त्रे विसूचिकाप्रतिषेधो बहुतेति हृदि हृदये दाहचोषयोर्बाहुल्यमित्यर्थः / चोष आचू. नाम षट्पञ्चाशत्तमोऽध्यायः॥५६॥ ष्यत इव वेदना / अन्ये 'हृद्दाहचोषबहुलं' इति पठिला हृदयं दाहचोषबहुले भवतीति व्याख्यानयन्ति // 4 // १'वितरेत् दद्यात्' इति पा० / / 1 यो जन्तुः' इति पा० /