SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ अध्यायः 57] सुश्रुतसंहिता। कण्डूगुरुत्वकफसंस्रवसादतन्द्राः पित्तजारोचकचिकित्सामाह-पित्ते इत्यादि / पित्ते पित्तश्लेष्मात्मके मधुरमास्यमरोचके तु॥ | जारोचके, उपचारात् / मधुरं काकोल्यादि / अत्रापि पूर्वव. कफजारोचकलक्षणमाह-कण्डूगुरुत्वेत्यादि / कफसंस्रवः | दवचारणम् // 7 // श्लेष्मतिः, सादः अङ्गग्लानिः, आस्यं मुखम् / केचित् निम्बाम्बुवामितवतः कफजेऽनुपानं 'सादतन्द्रा' इत्यत्र 'कण्ठसादा' इति पठित्वा अभ्यवहरणाद्य राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात् // सक्तिरिति व्याख्यानयन्ति // कफारोचकचिकित्सामाह-निम्बाम्वुवामितवत इत्यादि / सर्वात्मके पवनपित्तकफा बहूनि निम्बाम्बु निम्बक्काथः, निम्बाम्बुना वामितवतः पुंसः गिरिरूपाण्यथास्य हृदये समदीरयन्ति // 5 // मालकनाथः समधः साजमोटश्चानपानं स्यात : 'का सान्निपातिकारोचकलक्षणमाह-सर्वात्मक इत्यादि / सर्वा- इति शेषः, समानतन्त्रदर्शनात् / केचिद्दीप्यकशब्देन यवास्मके सान्निपातिकारोचके पवनादयो दोषा बहूनि रूपाण्यस्य | नीमाहुः ॥हृदये समुदीरयन्ति कुर्वन्तीति पिण्डार्थः / यद्यपि सानि वाऽनिलजे तदेव पातिके हृद्रोगे सर्वजारोचके च बाहुल्येन समान्येव लिङ्गानि भवन्ति, तथाऽपि संप्राप्तिमेदात् किञ्चिलक्षणमेदाच तयोर्भेदः। कफजारोचकेऽतिदेशेन चिकित्सामाह-चूर्णमित्यादि / चूर्ण सानिपातिकारोचकोऽसाभ्यः, "सर्वात्मकं चापि विवर्जयेत" यदुकमिति 'कृष्णाविडजयवभस्म' इत्यादिकम् / तच्चर्ण कफजे इति समानतोक्कत्वात् // 5 // वातानुबन्धे सति देयम् ॥संरागशोकभयविप्लुतचेतसस्तु सर्वैश्च सर्वकृतमेवमुपक्रमेत // 8 // चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च // सान्निपातिकारोचकचिकित्सामाह-सरित्यादि / सर्वैरिति . अवशिष्ट पञ्चममरोचकमाह-संरागशोकेत्यादि / संरागः | वाता ...| वातादिजारोचकहरैः पूर्वोक्तैरेव / सर्वकृतं सानिपातिकमकामः / विप्ठतचेतसः विकृतचित्तस्य / स अरोचकः / अशु रोचकम् / एवमिति पूर्ववत् , वमनादि कारयित्वेति यावत् / चिदर्शनात् अमेध्यवस्तुदर्शनात् बीभत्सादिदर्शनादित्यर्थः / उपक्रमेत 'प्रत्याख्याय' इति शेषः, असाध्यत्वात्तस्य // 8 // चिन्ताकृतस्यारोचकस्य भिन्नलक्षणनिर्देशात् शेषेषु यथादोषं द्राक्षापटोलविडवेत्रकरीरनिम्बलक्षणानि ज्ञातव्यानि, कामादिभिः सर्वैर्वातादिप्रकोपात् / तथा मूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः // च "कामशोकभयाद्वायुः क्रोधात् पित्तं च कुप्यति / श्लेष्मा तु बीजैः करञ्जनृपवृक्षमवैश्च पिष्टै. हर्षणात्" इति / अन्ये तु चिन्ताकृतारोचकस्य वातादिमेदेन . लेहं पचेत् सुरभिमूत्रयुतं यथावत् // 9 // लक्षणानि पठन्ति; तद्यथा,-"वातात्मके विरसमास्यमरोचके मुस्तां वचां त्रिकटुकं रजनीद्वयं च तु, पित्तेन तिक्तकटुकं, मधुर कफेन / सर्वैरुपेतमथ सर्वजमेव मार्गी च कुष्ठमथ निर्दहनी च पिष्वा // विद्यादैन्यं भृशं भवति शोकसमुद्भवे तु"-इति / अयं पाठो मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा न पठनीयः, अनार्षवात् // पाठां तुगामतिविर्षा रजनीं च मुख्याम् // 10 // वाते वचाम्बुवमनं कृतवान् पिबेञ्च मण्डूकिमर्कममृतां च सलाङ्गलाख्यां - स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् // 6 // मूत्रे पचेत्तु महिषस्य विधानविद्वा // कृष्णाविडङ्गयवभस्महरेणुभार्गी एतान्न सन्ति चतुरो लिहतस्तु लेहान् रास्नलहिङ्गुलवणोत्तमनागराणाम् // गुल्मारुचिश्वसनकण्ठहृदामयाश्च // 11 // इदानी वातिकारोचकचिकित्सामाह-वात इत्यादि / वाते इदानी चतुर्णामप्यरोचकानां यथासंख्येन चतुरो लेहा. वातजे भरोचके, कारणे कार्योपचारात् / वचाम्बुवमनं कृत- नाह-द्राक्षापटोलेत्यादि / द्राक्षादिः सुरभिमूत्रयुतं यथावदि. वानिति वचाक्वाथेन कृतवमनो नरः / केचित् एलशब्देन त्यन्त एको लेहः / मुस्तादिः मूत्रेऽविजे इतिपर्यन्तो द्वितीयः / एलवालुकं मन्यन्ते, पदेऽपि पदैकदेशप्रवृत्तः / 'एलजलेन' द्विरदमूत्रादी रजनी च मुख्यामित्यन्तः तृतीयः / मण्डूकीइत्यत्र 'उष्णजलेन' इति पाठान्तरम् / लवणोत्तमं सैन्धवम् / त्यादिः चतुर्थः / करीरो गूढपत्रो मरुदेशेऽतिप्रसिद्धः कण्टकिइदं चूर्णे वमनैः शुद्धाशयस्य देयम् / कार्तिककण्डोऽमं | वृक्षः, मूवों चोरमायुः; अभया हरीतकी, केचिदभयं मन्यन्ते. पाठमन्यथा पठति, स चाभावान्न लिखितः // 6 // तन्मते उशीरं, अक्षं बिभीतकं; इन्द्रवृक्षः कुटजः; नृपवृक्षः गिरिमालकः / सुरभिमूत्रयुतं कल्कचतुर्गुणगोमूत्रयुत, “मूत्रेण पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं चतुर्गुणेन" इत्यादिकाश्यपीयसंवादात् / यथावदिति लेहं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः // 7 // पचेदित्यत्र योज्यं, तेन यथावल्लेहं पचेत् ; कोऽर्थः ? यावल्ले१'पवनादीनामेव' इति पा०। हपाकलक्षणं तन्तुमुद्रादि जायते तावत् पचेदित्यर्थः / निर्दहनी सु० सं०९९ मादिः चतुर्थः / कर कार्तिक पात, स चाभावान
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy