SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यब्याख्यासंवलिता [उत्तरतत्रं चित्रकः, अजमोदा इत्यन्ये / अविजे मेषोत्थे / असावपि मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः पूर्ववल्लेहवत् पकव्यः / द्विरदमूत्रं हस्तिमूत्रम् / तुगा वंशरोच. काथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः॥१४॥ नानुकारि पार्थिवं द्रव्यमाहुः / रजनी च मुख्या पिण्डहरिद्राम् / मूत्रासवैर्गुडकृतैश्च तथा त्वरिषैः भयमपि पूर्व विधिनैव पक्तव्यः। मण्डूकी ब्राह्मी, अमृता गुइची, क्षारासवैश्च मधुमाधवतुल्यगन्धैः॥ लागली कलिकारिका / असावपि पूर्ववत् पक्तव्यः / 'एतान्न अनुक्कसंग्रहार्थमाह-अन्यानीत्यादि / मुस्तादिः मुस्ताकुष्ठसन्ति चतुरोऽभ्यसतश्च' इति केचित् पठन्ति। 'एतान् वदन्ति हरिद्रेत्यादिः, राजतरुवर्गः आरग्वधमदनगोपघोण्टेत्यादिः, भिषजश्चतुरश्च लेहान् गुल्मारुचिश्वसनकण्ठहृदामयेषु' इत्यपरे दशाहं दशमूलम् / जयेत् 'अरोचकं' इति शेषः / मधुयुता पठन्ति // 9-11 // लेहा मुस्ताद्यादिकृता एव ग्राह्याः / केचित् 'विविधैश्च योगैः' सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान् इति पठित्वा वातश्लेष्महरैरिति व्याख्यानयन्ति / मूत्रासवैरिपानानि मूलफलषाडवरागयोगान् // त्यादि मूत्रेण आसूयन्त इति मूत्रासवाः / तैश्च किम्भूतैः ? अद्याद्रसांश्च विविधान् विविधैः प्रकारै गुडकृतैः कुष्ठचिकित्सितोक्तविधिना गुडमध्वादिकृतरित्यर्थः / र्भुजीत चापि लघुरूक्षमनासुखानि // 12 // | अरिष्टैः अभयारिष्टादिभिः / क्षारासवैरिति मध्वादिभिः पलाशसात्म्यानित्यादि / सात्म्यान् सुखकरान् / 'सात्म्यान् खदे- क्षारपानीयेन सह निष्पादितैर्महाकुष्ठाभिहितः / मधुमाधवतुशरचितान् विविधैः प्रकारैर्भुजीत वाऽपि लघुरूक्षमनाः सुखेन' ल्यगन्धैरिति मधु क्षीई, माधवं मधुकृतं मयं, तयोस्तुल्यइत्यन्ये पठन्ति / खदेशरचितान् विविधांश्च भक्ष्यानिति | गन्धैरित्यर्थः // १४॥यस्मिन् देशे ये भक्ष्या बाहुल्येनोपयुज्यन्ते तानित्यर्थः / स्यादेष एव कफवातहते विधिश्च पानानीत्यत्रापि विविधानीति योज्यं, तेन यथारुचि फलानि शान्ति गते हुतभुजि प्रशमाय तस्य // 15 // शर्करान्वितानि कर्पूरचतुर्जातकसुगन्धीनि गृह्यन्ते / मूलं पिप्प पूर्वोक्तमेव विधिमविपाकेऽतिदिशन्नाह-स्यादेष इत्यादि / लीमूलादि / फलं दाडिमादि / षाडवा रसालाद्याः / रागाः एष एव विधिरनन्तरोक्त एव / यदत्र कफवातयोरुपादानं न . कपित्थरागादयः / केचित् "सितारुचकसिन्धूत्थैः सवृक्षाम्लप पित्तनिमित्तस्य तत् पित्तादविपाको न भवतीति दर्शयति / रूषकैः / जम्बूफलरसैर्युक्तो रागो राजिकया कृतः // मधुरा शान्ति गते हुतभुजि अविपाके इत्यर्थः, कारणे कार्योपचारात्; म्लकटूनां तु संस्काराः षाडवा मताः" इत्याहुः; अपरे तु षाड | उपचारेण यदत्राविपाकग्रहणं कृतं, न साक्षात्तदप्यमिमान्यवशब्देन यवानीषाडवमाहुः, तत्रान्तरसंवादात्; रागशब्देन च | मविपाकस्य कारणमिति सूचयति / शान्ति गते मन्दतां प्राक्षे, रागषाडवं मत्वा द्राक्षादाडिमाद्यन्वितं मुद्यूषमिति च व्याख्या हुतभुजि जाठरामौ / तस्येत्यत्र चकारो लुप्तो द्रष्टव्यः, तेन तस्य नयन्ति / रसान् विविधान् मांसरसान् मधुरादिरसान् वा / च प्रशमनाय; कोऽर्थः 1 अरोचकस्यापि / कार्तिक ईदृशं लघुरूक्षभोजनं श्लेष्मस्थानगतसादरोचकस्य / मनःसुखं मनोनु. व्याख्यानं न मन्यते, तखाविपाकस्यैव प्रशमायेति प्रतिपाद.. कूलम् / केचित् सात्म्यानिति सात्म्यदेशरोगतप्रकृत्यादीन्यवेक्ष्य यति / ये चाग्निमान्ध एवैनं विधिमिच्छन्ति न बरोचकाविपाके, भक्ष्यादि कुर्यादिति मन्यन्ते // 12 // तन्मतेऽस्मिन्नध्यायेऽविपाको न वक्तव्यः // 15 // . आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि // इच्छाभिघातभयशोकहतेऽन्तरसौ _ भावान् भवाय वितरेत् खलु शक्यरूपान् // निषियस्यापि निरूहस्यारोचके प्रयोगमाह-आस्थापनमि अर्थेषु चाप्यपचितेषु पुनर्भवाय त्यादि / आस्थापनं निरूहः / विधिवत् यथाविधि / सत्र पौराणिकैः श्रुतिशतैरनुमानयेत्तम् // 16 // अरोचके / यदपि तत्रोन्मादभयशोक--' इत्यादिनाऽरोचके भास्थापन निषेधः; तथाऽपि वमनादिक्रमोत्तरकालं वातानुबन्धे दैन्यं गते मनसि बोधनमत्र शस्तं सति देयं, न बादौ / यद्यत् प्रियं तदुपसेव्यमरोचके तु // 17 // श्रीप्यूषणानि रजनीत्रिफलायुतानि इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचूर्णीकृतानि यवशूकविमिश्रितानि // 13 // चिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम औद्रायुतानि वितरेन्मुखबोधनार्थ (एकोनविंशोऽध्यायः, आदितः) त्रीण्यूषणानीत्यादि / त्रीण्यूषणानीति त्रिकटुकम् / यवशूको सप्तपञ्चाशत्तमोऽध्यायः // 57 // यवक्षारः / वितरेत् दद्यात् / मुखबोधनार्थमिति मुखबोधे | इदानी पञ्चमारोचकचिकित्सामाद-इच्छामिघावेत्यादि / सत्यरोचकहानिरित्यर्थः / अवलेहप्रयोग एषः // 13 // - | | इच्छाभिघातो वान्छितस्याप्राप्तिः। भावान् पदार्थान् / भवाय - मन्यानि तितकटुकानि च भेषजानि॥ स्याने 'इच्छामिघातजस्य' इत्यधिकं पठ्यते कचित् पुस्तके। 1 सदेशरचितान्' पति पा. मुखधावनार्यम्' इति पा०।। १'चातिपतिवेषु' इति पा० / 3 'अनुभावपेचम्' इति पा..
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy