Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 874
________________ अध्यायः 55] सुश्रुतसंहिता। 777 अभिहतः अवरुद्धः / खमार्गे गुदे / हन्यात पुरीषं पुरीषक्षयं भवन्ति गाढं क्षवथोर्विघाताकुर्यात् क्षिपेद्वेत्यत्रापि पुरीषमिति संबन्धनीयम् / गलग्रहां- च्छिरोलिनासाश्रवणेषु रोगाः॥ श्वेति चकारात् क्रिम्यादीनां समानतत्रनिर्दिष्टानां प्रहणम् / कण्ठास्यपूर्णत्वमतीव तोदः अपानावरोधेन प्राणादीनामपि प्रकोपात् शिरोरुकासादिसंभवो कृजश्च वायोरुत वाऽप्रवृत्तिः॥१३॥ युक्तः॥७॥ छिक्काजोदावर्तलक्षणमाह-भवन्तीत्यादि / क्षवथोर्विघाआटोपशूलौ परिकर्तनं च तात् छिक्कावरोधात् / कण्ठास्यपूर्णवमिति कण्ठमुखे वायुना सङ्गः पुरीषस्य तथोर्ववातः॥८॥ पूर्णे इव भवतः / अतीव तोदः अतीव व्यथा, कण्ठमुखयोरेव / पुरीषमास्यादपि वा निरेति केचित् 'कण्ठस्य' इति पठन्ति, तन्मते कण्ठस्यैव पूर्णवं पुरीषवेगेऽभिहते नरस्य // . तोदश्च / कूजः अव्यक्तवचनम् / वायोरप्रवृत्तिः उच्छ्वासावरोधः। उत वा अथवेत्यर्थः / चकारात् मन्यास्तम्भादयः॥१३॥ पुरीषजोदावर्तलक्षणमाह-आदोपशूलावित्यादि / आटोप उदरापूरः। परिकर्तनं गुदमेढ़बस्त्यादिषु कृन्तनमिव वेदना / उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः॥ ऊर्ध्ववातो बहुदारता / आस्यात् मुखात् / निरेति निर्गच्छति / परिकर्तनं चेति चकारात् पिण्डिकोद्वेष्टनादयः॥८॥ उदारजोदावर्तलक्षणमाह-उद्गारवेग इत्यादि / घोराः कष्ट तराः / 'घोराः' इत्यत्र 'जन्तोः' इति केचित् पठन्ति / पवनमूत्रस्य वेगेऽभिहते नरस्तु प्रसूताः कम्पहिकाहृद्विबन्धादयः ॥कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् // 9 // छर्विघातेन भवेश्च कुष्ठं मेरे गुदे वङ्गणबस्तिमुष्क येनैव दोषेण विदग्धमन्नम् // 14 // नाभिप्रदेशेष्वथवाऽपि मूर्धि // छर्दिजोदावर्तलक्षणमाह-छर्विघातेनेत्यादि / कुष्ठग्रहणमत्र औनद्धवस्तिश्च भवन्ति तीवाः शीतपित्तकोपाद्युपलक्षणार्थम् / येनैव दोषेण विदग्धमन्नमिति शूलाश्च शूलैरिव भिन्नमूर्तेः // 10 // येनैव वाताद्यन्यतमेन दोषेण विदग्धं दुष्टमन्नं भवेत्तदोषाधिकमूत्रोदावर्तलक्षणमाह-मूत्रस्येत्यादि / बङ्क्षणम् उदरोरु- मेव कुष्ठं स्यादित्यर्थः / चकारात् अरोचकादयः // 14 // सन्धिः / मुष्की अण्डौ। मूर्ध्नि उत्तमाङ्गे ।आनद्धबस्तिः आध्मात- मूत्राशये पायुनि मुष्कयोश्च / मूत्राधारः / 'आनद्धबस्तेः' इति केचित् पठन्ति, ते च आनद्ध. शोफो रुजो मूत्रविनिग्रहश्च // बस्तेर्मूर्ध्नि शूला भवन्तीति योजयन्ति / तन्न, समानतन्त्रविरो- शुक्राश्मरी तत्स्रवणं भवेद्वा धात् / भिन्नमूर्तेः भिन्नैशरीरस्य // 9 // 10 // ते ते विकारा विहते तु शुक्रे // 15 // मन्यागलस्तम्भशिरोविकारा शुक्रजोदावर्तलक्षणमाह-मूत्राशय इत्यादि / मूत्राशये जृम्भोपघातात् पवनात्मकाः स्युः॥ बस्ती, पायुनि गुदे, शोफः अयथुः; रुजोऽपि मूत्राशयाश्रोत्राननघ्राणविलोचनोत्था दिष्वेव भवन्ति / मूत्रविनिग्रहो मूत्राप्रवृत्तिः / तत्तवर्ष भवन्ति तीवाश्च तथा विकाराः॥११॥ स्रवणं, समानतन्त्रप्रत्ययात् / ते ते विकारा इति हृत्पीडा मर्दादयः शुक्रवेगविघातजाः समानतनोकाः॥१५॥ जृम्भोदावर्तलक्षणमाह-मन्येत्यादि / स्तम्भशब्दो मन्या __ तन्द्राङ्गमारुचिविभ्रमाः स्युः गलाभ्यां प्रत्येकं संबध्यते / गलस्तम्भो गलग्रहः / शिरोवि क्षुधोऽभिघातात् कृशता च दृष्टेः॥ काराः सूर्यावर्तादयः / पवनात्मकाः कम्पसुप्त्यादयः, चकारात् क्षुजोदावर्तलक्षणमाह-तन्द्रेत्यादि / तन्द्रा वैकारिकी अरुचिविभ्रमादयश्च // 11 // निद्रा; अङ्गमर्दः अगोद्वेष्टनमिव वेदना, स्फुटनिकेत्यन्ये आनन्दजं शोकसमुद्भवं वा विभ्रमः अत्यर्थ चक्रारूढस्येव भ्रमणम् / कृशता च दृष्टः नेत्रोदकं प्राप्तममुञ्चतो हि॥ दृङ्मान्द्यम् ; चकारात् दौर्बल्यादयस्तन्त्रान्तरोका प्रायाः॥शिरोगुरुत्वं नयनामयाश्च कण्ठास्यशोषः श्रवणावरोधभवन्ति तीवाः सह पीनसेन // 12 // स्तृष्णाभिघाताबृदये व्यथा च // 16 // अश्रुजोदावर्तलक्षणमाह-आनन्दजमित्यादि / नेत्रोदकम् तृष्णाजोदावर्तलक्षणमाह-कण्ठास्यशोष इत्यादि / श्रव. अश्रु, प्राप्तं प्रवृत्त्युन्मुखम् / पीनसोऽत्र प्रतिश्यायः, समानतन्त्र- | णावरोधो बाधिर्यम् / चकारात् श्रमखेदादयः समानत. दर्शनात् / चकारात् प्रतिश्यायादयः // 12 // ब्रोकाः॥१६॥ 1 वङ्गणमुष्कयोश्च' इति पा०। २'मानवस्तेः' इति पा०। 1 वा गुदमुष्कयोश्व' इति पा० / 2 'तन्द्राङ्गमर्दावरुचिः समश्व' 3 'विद्धशरीरस्य' इति पा०। इति पा०। म मं...

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922