Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 872
________________ अध्यायः 54] सुश्रुतसंहिता / 337 क्षौद्रेण लीट्वाऽनुपिबेद्रसमामलकोद्भवम् // शिरःप्रभृतिसंश्रितकृमिघ्नं प्रधमनमाह-शकृद्रसमित्यादि / अक्षाभयारसं वाऽपि शकृद्रसं तुरजस्येति घोटकपुरीषस्य रसमित्यर्थः / सुशुष्कमिति श्वाविध इत्यादि / श्वाविधः सेढायाः, शकृत् विष्ठा, पुरीषरसस्य विशेषणम् / प्रधमनमिति नासायां चूर्णप्रक्षेपणं तस्याश्चूर्ण सप्तवारान् विडङ्गकाथेन भावितं पुनत्रिफलाक्काथेन | ज्ञेयम् // 35 // तथैव भावितं, क्षौद्रेण लीवा, अनु पश्चात् , आमलकोद्भवं | अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक // बिभीतकोद्भवं वा हरीतकीरस वाऽपि क्षौद्रेण पिबेदिति सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके॥३६॥ संबन्धः // 30 // __ अमुमेव प्रधमन विधिं लोहचूर्णेष्वतिदिशन्नाह-अयचूर्णाविधिरेषोऽयसामपि // 31 // | नीत्यादि / अनेनेति घोटपुरीषखरसप्रधमनविधानेन / सकांअमुमेव विधि लोहचूर्णानामप्यतिदिशन्नाह-विधिरित्यादि।। स्यनाल कास्यापमाजनमसासाहतम् / 'सुरसादक' इत्यत्र एष विधिः श्वाविधः शकृच्चूर्णविधिः / अयसामपीति त्रपुसी 'विपक्कं' इति शेषः / तेन सुरसादिगणक्वाथविपक्कं तैलं कांस्यसताम्ररजतकृष्णलोहानामपि / एतेनैतदुक्तं भवति-प्रत्येक मसीसहितं नस्यं स्यादिति / तथा चोक्तं.-"सुरसादिशृतं तैलं लोहादिचूर्णानां श्वावित्पुरीषचूर्ण विधानवद्विधिः कार्यः // 31 // नस्य कांस्यमलान्वितम्-" इति // 36 // पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह॥ इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु // पिबेद्वा पिप्पलीमूलमजामूत्रेण संयतम् // 32 // | रोमादादीनामतिदेशेन चिकित्सामाह-इन्द्रलुप्तेत्यादि / रोमभोजिषु रोमादेषु / चकारेण केशभोजिष्वपीन्द्रलुप्तविधिः सप्तरात्रं पिबेष्टं त्रपु वा दधिमस्तुना // कार्य इति समुच्चीयते ॥पूतीकः चिरबिल्वः / पिबेदित्यादि / अजामूत्रेण छागमूत्रेण / पिबेद्धृष्टमित्यादि / त्रपु रङ्गं, 'कथीर' इति लोके / / दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् // 37 // दधिमस्तुग्रहणम् अन्यमस्तुनिषेधार्थ; अन्ये 'दधिमस्तुना' इत्यत्र दन्तादानामप्यतिदेशेन चिकित्सितमाह-दन्तादानामिदधिग्रहणं कूर्चिकामस्तुपरिहारार्थमिति व्याख्यानयन्ति / तन्न, त्यादि / मुखरोगिकं कृमिदन्तोतं, विशेषेण कृमिदन्तोक्कचिकिदधिमस्तुग्रहणेन कूर्चिकामस्तुग्रहणमसंभवं, सर्वनिबन्धविरो-| त्सितस्य दन्तानां हितत्वात् / यद्यपि रोमाददन्तादानां रकधात् समानतन्त्रविरोधाच // 32 // जखात् रक्तजसामान्यचिकित्सानन्तरमिन्द्रलुप्तविध्यादिकं विशेपुरीषजान कफोत्थांश्च हन्यादेवं कृमीन भिषक् // षचिकित्सितं कर्तुमुचितं भवति, तथाऽपि कफजा अपि रोम दन्तभक्षणं कुर्वन्तीति प्रव्यक्तकटुकं भोजनं हितं भवेदिति * ' यत् पूर्वमेतचिकित्सितमुक्तं तत् पुरीषकफजानां कार्य प्रतिपादनार्थ रोमदन्तादानां प्रथमं चिकित्सितमुक्तम् // 37 // मिति दर्शयन्नाह-पुरीषजानित्यादि / एवमिति पूर्वोक्तेन रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते // विधिनेत्यर्थः // 33 // इदानी सामान्यचिकित्सितं रकजानामतिदेशेनाह-रक्तशिरोहृदघ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् // जानामित्यादि / 'कुष्ठचिकित्सिते' इत्यत्र पूर्वोकमेव समुदिष्टविशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् // 34 // मिति पदं संबन्धनीयम् / केचित् 'कुष्ठचिकित्सितात्' इति * पुरीषकफजानां सामान्यचिकित्सितमभिधायेदानी कफ- | पठन्ति ॥जानामाश्रयविशेषेण चिकित्सामाह-शिरोहृघ्राणेत्यादि / सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् // 38 // शिरःप्रभृतिसंश्रितान् नानाप्रकारान् कृमीन् विशेषेणाजना सुरसादिं तु सर्वेष्वित्यादि / सर्वेषु पुरीषजादिषु / सर्वथैव दिभिः साधयेदिति पिण्डार्थः / चकारात् गण्डूषकवलप्रहादि- अन्नपानस्नानादिविधिना // 38 // भिरपि / अन्ये तु यद्यप्यजनादिकं सामान्येनोक्तं, तथाऽप्य प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत् // अनं नेत्रस्थे, नस्यावपीडौ घ्राणशिरःसंश्रिते च, विशेषेणाजना भोजने विध्यन्तरमाह-प्रव्यक्तेत्यादि / प्रव्यक्ततिक्तकटुकदीनां नेत्रादिजकृमिहरत्वात्। हृदूतानां कर्णगतानां चार्थवशादेव कृमिजहृद्रोगकृमिकर्णकचिकित्सितैश्चिकित्सा कार्या; | मिति तिक्तकटुकोत्कटमित्यर्थः // म् // 39 // चकारात् शिरःस्थितानां कृमीणां कृमिशिरोरोगचिकित्सितैश्चि-कुलत्थक्षारसंसृष्टं क्षारपानं च पूजि कित्सा कार्येति गृह्यत इति व्याख्यानयन्ति / 'संश्रितान् पानेऽपि विध्यन्तरमाह-कुलत्थेत्यादि / कुलत्थक्षारसंसृष्टं इत्यत्र 'व्रणजान्' इति केचित् पठन्ति; अन्ये 'संश्रितान् कुलस्थभस्मोदकसंयुक्तम् ? क्षारपानं यवक्षारपानं, तथा चोकं इत्यत्र 'संसृतान्' इति पठन्ति; कर्णस्थाने च वक्र विश्वामित्रेण-"यावशूकस्य पानं तु कुलत्थक्षारवारिणा"पठन्ति // 34 // इति / केचित् 'कुलत्थक्षार-' इत्यत्र 'विडाक्षार- इति पठन्ति // 39 // शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति // निष्क्वाथेन विडत मनं तु तत्॥३५॥ 1 'कुलत्थक्वाथसंसृष्टं क्षीरपानं च पूजितम्' इति पा० /

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922