SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ अध्यायः 54] सुश्रुतसंहिता / 337 क्षौद्रेण लीट्वाऽनुपिबेद्रसमामलकोद्भवम् // शिरःप्रभृतिसंश्रितकृमिघ्नं प्रधमनमाह-शकृद्रसमित्यादि / अक्षाभयारसं वाऽपि शकृद्रसं तुरजस्येति घोटकपुरीषस्य रसमित्यर्थः / सुशुष्कमिति श्वाविध इत्यादि / श्वाविधः सेढायाः, शकृत् विष्ठा, पुरीषरसस्य विशेषणम् / प्रधमनमिति नासायां चूर्णप्रक्षेपणं तस्याश्चूर्ण सप्तवारान् विडङ्गकाथेन भावितं पुनत्रिफलाक्काथेन | ज्ञेयम् // 35 // तथैव भावितं, क्षौद्रेण लीवा, अनु पश्चात् , आमलकोद्भवं | अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक // बिभीतकोद्भवं वा हरीतकीरस वाऽपि क्षौद्रेण पिबेदिति सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके॥३६॥ संबन्धः // 30 // __ अमुमेव प्रधमन विधिं लोहचूर्णेष्वतिदिशन्नाह-अयचूर्णाविधिरेषोऽयसामपि // 31 // | नीत्यादि / अनेनेति घोटपुरीषखरसप्रधमनविधानेन / सकांअमुमेव विधि लोहचूर्णानामप्यतिदिशन्नाह-विधिरित्यादि।। स्यनाल कास्यापमाजनमसासाहतम् / 'सुरसादक' इत्यत्र एष विधिः श्वाविधः शकृच्चूर्णविधिः / अयसामपीति त्रपुसी 'विपक्कं' इति शेषः / तेन सुरसादिगणक्वाथविपक्कं तैलं कांस्यसताम्ररजतकृष्णलोहानामपि / एतेनैतदुक्तं भवति-प्रत्येक मसीसहितं नस्यं स्यादिति / तथा चोक्तं.-"सुरसादिशृतं तैलं लोहादिचूर्णानां श्वावित्पुरीषचूर्ण विधानवद्विधिः कार्यः // 31 // नस्य कांस्यमलान्वितम्-" इति // 36 // पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह॥ इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु // पिबेद्वा पिप्पलीमूलमजामूत्रेण संयतम् // 32 // | रोमादादीनामतिदेशेन चिकित्सामाह-इन्द्रलुप्तेत्यादि / रोमभोजिषु रोमादेषु / चकारेण केशभोजिष्वपीन्द्रलुप्तविधिः सप्तरात्रं पिबेष्टं त्रपु वा दधिमस्तुना // कार्य इति समुच्चीयते ॥पूतीकः चिरबिल्वः / पिबेदित्यादि / अजामूत्रेण छागमूत्रेण / पिबेद्धृष्टमित्यादि / त्रपु रङ्गं, 'कथीर' इति लोके / / दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् // 37 // दधिमस्तुग्रहणम् अन्यमस्तुनिषेधार्थ; अन्ये 'दधिमस्तुना' इत्यत्र दन्तादानामप्यतिदेशेन चिकित्सितमाह-दन्तादानामिदधिग्रहणं कूर्चिकामस्तुपरिहारार्थमिति व्याख्यानयन्ति / तन्न, त्यादि / मुखरोगिकं कृमिदन्तोतं, विशेषेण कृमिदन्तोक्कचिकिदधिमस्तुग्रहणेन कूर्चिकामस्तुग्रहणमसंभवं, सर्वनिबन्धविरो-| त्सितस्य दन्तानां हितत्वात् / यद्यपि रोमाददन्तादानां रकधात् समानतन्त्रविरोधाच // 32 // जखात् रक्तजसामान्यचिकित्सानन्तरमिन्द्रलुप्तविध्यादिकं विशेपुरीषजान कफोत्थांश्च हन्यादेवं कृमीन भिषक् // षचिकित्सितं कर्तुमुचितं भवति, तथाऽपि कफजा अपि रोम दन्तभक्षणं कुर्वन्तीति प्रव्यक्तकटुकं भोजनं हितं भवेदिति * ' यत् पूर्वमेतचिकित्सितमुक्तं तत् पुरीषकफजानां कार्य प्रतिपादनार्थ रोमदन्तादानां प्रथमं चिकित्सितमुक्तम् // 37 // मिति दर्शयन्नाह-पुरीषजानित्यादि / एवमिति पूर्वोक्तेन रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते // विधिनेत्यर्थः // 33 // इदानी सामान्यचिकित्सितं रकजानामतिदेशेनाह-रक्तशिरोहृदघ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् // जानामित्यादि / 'कुष्ठचिकित्सिते' इत्यत्र पूर्वोकमेव समुदिष्टविशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् // 34 // मिति पदं संबन्धनीयम् / केचित् 'कुष्ठचिकित्सितात्' इति * पुरीषकफजानां सामान्यचिकित्सितमभिधायेदानी कफ- | पठन्ति ॥जानामाश्रयविशेषेण चिकित्सामाह-शिरोहृघ्राणेत्यादि / सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् // 38 // शिरःप्रभृतिसंश्रितान् नानाप्रकारान् कृमीन् विशेषेणाजना सुरसादिं तु सर्वेष्वित्यादि / सर्वेषु पुरीषजादिषु / सर्वथैव दिभिः साधयेदिति पिण्डार्थः / चकारात् गण्डूषकवलप्रहादि- अन्नपानस्नानादिविधिना // 38 // भिरपि / अन्ये तु यद्यप्यजनादिकं सामान्येनोक्तं, तथाऽप्य प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत् // अनं नेत्रस्थे, नस्यावपीडौ घ्राणशिरःसंश्रिते च, विशेषेणाजना भोजने विध्यन्तरमाह-प्रव्यक्तेत्यादि / प्रव्यक्ततिक्तकटुकदीनां नेत्रादिजकृमिहरत्वात्। हृदूतानां कर्णगतानां चार्थवशादेव कृमिजहृद्रोगकृमिकर्णकचिकित्सितैश्चिकित्सा कार्या; | मिति तिक्तकटुकोत्कटमित्यर्थः // म् // 39 // चकारात् शिरःस्थितानां कृमीणां कृमिशिरोरोगचिकित्सितैश्चि-कुलत्थक्षारसंसृष्टं क्षारपानं च पूजि कित्सा कार्येति गृह्यत इति व्याख्यानयन्ति / 'संश्रितान् पानेऽपि विध्यन्तरमाह-कुलत्थेत्यादि / कुलत्थक्षारसंसृष्टं इत्यत्र 'व्रणजान्' इति केचित् पठन्ति; अन्ये 'संश्रितान् कुलस्थभस्मोदकसंयुक्तम् ? क्षारपानं यवक्षारपानं, तथा चोकं इत्यत्र 'संसृतान्' इति पठन्ति; कर्णस्थाने च वक्र विश्वामित्रेण-"यावशूकस्य पानं तु कुलत्थक्षारवारिणा"पठन्ति // 34 // इति / केचित् 'कुलत्थक्षार-' इत्यत्र 'विडाक्षार- इति पठन्ति // 39 // शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति // निष्क्वाथेन विडत मनं तु तत्॥३५॥ 1 'कुलत्थक्वाथसंसृष्टं क्षीरपानं च पूजितम्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy