SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ 774 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पुरीषजादिकृमीणां सामान्यकारणमभिधायेदानीं विशेष- पानान्तरमाह-केवूकेत्यादि / केवूकः 'केसुरे' इति नाम्ना कारणमाह-माषपिष्टान्नविदलेल्यादि / पिष्टान्नं तण्डुलादि- प्रसिद्धः / पूर्ववदिति क्षौद्युतमित्यर्थः / तीक्ष्णभोजनः तीक्ष्णपिष्टजम् // 17 // 18 // द्रव्यसंस्कृताहारः ॥दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः॥१९॥ पलाशबीजवरसं कल्कं वा तण्डुलाम्बुना // 25 // केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् // | // अपरमपि पानयोगमाह-पलाशबीजेत्यादि / पलाशबीइदानीं कृमीणां दृश्यादृश्यत्वेन साध्यासाध्यत्वेन च विभा- | जखरसं कल्कं वेति पलाशबीजकल्कं वा तण्डुलाम्बुना पिबे. गकरणार्थमाह-दृश्या इत्यादि / आद्यास्त्रयोदशेति अजवाद्या | दित्यर्थः॥ 25 // दारुणान्ता इत्यर्थः / केशादाद्या इति केशादाद्याः परीसर्पान्ता पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् // रक्तजाः कृमय इत्यर्थः / द्वावाद्याविति रक्तजापेक्षयैव आयो, पत्तूरस्वरसं वाऽपि पिबेद्धा सुरसादिजम् // 26 // तेन केशादरोमादावित्यर्थः / तथा चोक्तम्-"असाध्यो द्वौ तु विज्ञेयौ रोमकेशादसंज्ञितौ" इति // 19 // ___ अपरमपि पानयोगमाह-पारिभद्रकपत्राणामित्यादि / पारिभद्रः पर्वतनिम्बः / पत्तूरः शिरवालिका / सुरसादिकः सुरएषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् // 20 // सादिगणः // 26 // सुरसादिविपक्केन सर्पिषा वान्तमादितः॥ विरेचयेत्तीक्ष्णतयोगै लिह्यादश्वशकृञ्चूर्ण वैडङ्गं वा समाक्षिकम् // . निदानमभिधायेदानी चिकित्सावसरः-एषामन्यतममि मि. कृमिघ्नमवलेहयोगमाह-लिह्या दित्यादि / अश्वशकृञ्चूर्ण त्यादि / एषां क्रिमीणां मध्ये अन्यतममेकतमं जिघांसुः, घोटकपुरीषचूर्णम् / वैड विडाचूम् / 'वैडङ्गम्' इत्यत्र स्निग्धमातुरं सुरसादिगणविपक्केन सर्पिषा स्निग्धमातुरे ज्ञाला, 'बैडालम्' इति केचित् पठन्ति; तत्र बिडालविट्चूर्णमिति आदितश्च वान्तं तीक्ष्णतर्योगैः कफनविरेचनकल्पोकैर्विरेचये व्याख्यानम् ॥दिति पिण्डार्थः / 'दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेत्' | पत्रैर्मूषिकपा वा सुपिष्टैः पिष्टमिश्रितैः // 27 // इत्यादिना कृमियुक्तस्य पुसो वमननिषेधः, तथाऽपि कृमि | खादेत् पूपलिकाः पक्का धान्याम्लं च पिबेदनु / युक्तस्य प्रथमावस्थायां वमनं शस्तम् , अतो वान्तमादित क्रिमिघ्नपूपलिकामाह-पत्रैर्मूषिकपर्णा वेत्यादि / मूषिइत्युक्तम् // 20 // कपर्णी दन्ती, अन्ये मूषिककर्णाख्यं द्रव्यान्तरमाहुः / पिष्टरास्थापयेच तम् // 21 // मिश्रितैः यवपिष्टमिश्रितैः, तस्य विशेषेण क्रिमिहरखात् / यवकोलकुलत्थानां सुरसादेर्गणस्य च // . धान्याम्लं कालिकम् / अन्विति पूपलिकाभक्षणानन्तरम् / विडङ्गनेहयुक्तन.काथेन लवणेन च // 22 // यद्यपि 'क्षीराणि मांसानि घृतानि च' इत्यादिप्रन्थोक्कादम्लविरेकानन्तरं किं कुर्यादित्याह-वास्थापयेदित्यादि / बज वर्जनादत्र काजिकस्यापि वर्जनं प्राप्नोति, तथाऽपि काजिकस्य तम् आतुरं यवकोलादीनां काथेन तथा सुरसादिगणस्य क्वाथेन प्रायोगिकत्वात् क्रिमिहरखाचात्र काञ्जिकानुपानं, तथा हि विडासाधितनेहयुकेन सैन्धवलवणान्वितेनास्थापयेदिति गुणोपवर्णने काजिकं कृमिघ्नत्वेन दृष्टम् // २७॥पिण्डार्थः / गणस्य चेति चकारात् सुरसादिकल्कोऽपि सुरसादिगणे पकं तैलं वा पानमिष्यते // 28 // प्रायः॥२१॥२२॥ | विडङ्गचूर्णयुक्तैर्वा पिटैश्यास्तु कारयेत् // प्रत्यागते निरूहे तु नरं नातं सुखाम्बुना // कृमिघ्नतेलमाह-सुरसादिगणे इत्यादि / तैलमिति सुरसादियुख्यात् कृमिघ्नैरशनैस्ततः शीघ्र भिषग्वरः॥२३॥ | गणे 'काथकल्कीकृते' इति शेषः / विडजेत्यादि / पिष्टैः स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना॥ यवादिपिष्टैः / भक्ष्यान् लकादीन् / विकल्पविधानं पूर्वयोगाआस्थापनानन्तरं किं कुर्यादित्याह-प्रत्यागत इत्यादि / | पेक्षया // २८॥प्रत्यागते व्याधुटिते पतिते इत्यर्थः / सुखाम्बुना उष्णोदकेन / तत्कषायप्रपीतानां तिलानां स्नेहमेव वा // 29 // कृमिघ्नैरशनैः कृमिघ्नद्रव्यसाधितैः स्वभावतः कृमिनैश्च / नेहेनो तत्कषायप्रपीतानामित्यादि / तत्कषायप्रपीतानां विडातेन विडङ्गसाधितस्नेहेन / स्नेहबस्तिना अनुवासनेन // 23 // -| क्वाथभावितानाम् / अत्रापि कारयेदिति संबन्धनीयम् // 29 // ततः शिरीषकि णिहीरसं क्षौद्रयुतं पिबेत् // 24 // | श्वाविधः शकृतश्पूर्ण सप्तकृत्वः सुभावितम् // __ अतोऽनन्तरं कृतान्नसंसर्गः किं कुर्यादित्याह-तत इत्यादि। विडङ्गाना कषायण अफलन तथैव च // 3 तत इति अनुवासनानन्तरम् / किणिही कटभी // 24 // 1 'केजक' इति पा० / 2 'विडङ्गचूर्णपिष्टाभ्यां तस्मिन् भक्ष्य केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः॥ | तु कारयेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy