SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ 776 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं क्षीराणि मांसानि घृतानि चैव भिधानादेव लोभादीनां वेगधारणं सिद्धं; तस्मात् प्राप्तान् उन्मुदधीनि शाकानि च पर्णवन्ति // खीभूतानिति व्याख्यानं युक्तम् / अन्ये तु वातादीनां प्राप्तान् समासतोऽम्लान्मधुरान् हिमांश्च युक्तान् वेगान् न धारयेत्, न तु साहसादिवेगान् न धारयेकृमीन जिघांसुः परिवर्जयेत्तु // 40 // दिति व्याख्यानयन्ति // 3 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय- | वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः॥ चिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोड- व्याहन्यमानरुदितैरुदावर्तो निरुज्यते // 4 // शोऽध्यायः, आदितः) चतुःपञ्चाशत्त- उदावर्तस्य निरुक्तिद्वारा कारणान्याह-वातविण्मूत्रेत्यादि / मोऽध्यायः॥५४॥ अश्रु नेत्रोदकं, क्षवः छिका; इन्द्रियमत्र शुक्रमभिप्रेतं, 'शुक्राप्रवृत्तिलक्षणं चिकित्सितमभिधायेदानी निवृत्तिलक्षणं चिकि- | श्मरी तत्स्रवणं भवेद्वा' इत्यादिवक्ष्यमाणवचनात् ; अभिधाने त्सितमाह-क्षीराणि मांसानीत्यादि / यद्यपि 'संक्षेपतः क्रिया- | चेन्द्रियशब्दः शुके हष्टः, तथाच तद्वचः-"श्रोत्रवागादि सत्त्वं योगो निदानपरिवर्जनम्' इति वाक्यादेव क्षीरादीनां निषेध- च शुक्रं चेन्द्रियमुच्यते"-इति / व्याहन्यमानः अवरुध्यमानैः। विधिः सिद्धः, तथाऽपि क्षीरादीनां प्रतिषेधकरणं नियमार्थः तेन | उदितैरिति ऊर्ध्वगतैः॥४॥ कृमीणां निदानमपि क्षीरादिकं मदात्यये मद्यवद्वेषजं मा क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् // . भूदित्यर्थः // 40 // | अन्येषामपि विधारणादुदावर्तसंभवमाह-क्षुत्तृष्णेत्यादि / इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- वातविण्मूत्रादिकात् क्षुत्तृष्णादीनां भिन्नपाठो वातादीनां सन्नितव्याख्यायामुत्तरतन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाश हितकारणलं तथा क्षुदादीनां विप्रकृष्टकारणत्वं सूचयति; अथवा त्तमोऽध्यायः // 54 // अनेन भिन्नपाठेन वक्ष्यमाणं हेतुमाहाराधितं सूचयति / यथा 'वायुः कोष्ठानुगो रूक्षैः कषायकटुतिककैः' इत्यादि / ये क्षुदापश्चपञ्चाशत्तमोऽध्यायः / दीनां भिन्नपाठं न पठन्ति; तन्मते ईदृशः पाठः,-'वातविअथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः१ मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियः / क्षुत्तृष्णाश्वासनिद्राणां धृत्योयथोवाच भगवान् धन्वन्तरिः॥२॥ दावर्तसंभवः' इति / धृत्या धारणेनेत्यर्थः / ननु, अधोवेगरो धादपानप्रकोपादुदावर्तसंभवो युक्तः, अश्रुजृम्भादिवेगधारकृमिप्रतिषेधानन्तरं कृमिचिकित्सितस्य कदतिक्तकषा णात् कथं तस्योत्पत्तिः ? सत्यं, अश्रुजृम्भादिवेगरोधात् कोष्ठगतो यादेरुदावर्तहेतुसादुदावर्त प्रतिषेधारम्भो युक्त इत्यत आह वायुर्यदा भवति तदाऽपानप्रकोपादावर्तसंभवः॥अथात इत्यादि / उत् ऊर्ध्व वातविष्मूत्रादीनां आवर्ती भ्रमणं यस्मिन् रोगे. स उदावर्तः, अन्ये पुरीषं चायना तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् // 5 // वर्तुलीकृतमुदावर्त मन्यन्ते, लोकप्रसिद्धत्वात् // 1 // 2 // | तस्याभिधास्ये इत्यादि / तस्य उदावर्तस्य / अभिधास्से अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः कथयिष्यामि / व्यासेन विस्तरेण // 5 // न वेगान् धारयेत् प्राशो वातादीनां जिजीविषुः॥३॥ त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः // वेगधारणस्यैकान्तेनोदावर्तहेतुखाद्वेगधारणनिषेधमाह ___ तस्य संख्यामाह-त्रयोदशविध इत्यादि / भिन्नो मेदं अधश्चोर्ध्व चेत्यादि / अधोभावा मूत्रादयः, ऊर्ध्वभावा उद्गारा-गतः / एतैः कारणैः पूर्वोकैर्वातविण्मूत्रादिभिः ॥दयः, तेषां भावानां वातादीनां वेगान् न धारयेत् / किम्भू | अपथ्यभोजनाचापि वक्ष्यते च तथाऽपरः // 6 // तानां ? खभावतः प्रवृत्ताना, प्रकृत्यैव खाशयच्युतानामित्यर्थः / एतेनैतेऽप्रवृत्ता बलानोदीरणीया इति सूचयति / जिजीविषुः वातादिवेगरोधात्रयोदशोदावर्तानभिधायेदानी कारणमेदादजीवितुमिच्छुः पुरुषः। केचित् 'प्राज्ञः' इत्यत्र 'प्राप्तान्' इति परमप्याह-अपथ्येत्यादि / अपरो वाताधवरोधजेभ्योऽन्यः 6 पठन्ति / ते च व्याख्यानयन्ति-वेगप्रहणेनैव प्राप्तानिति आध्मानशूलौ हृदयोपरोधं प्राप्तं यस्मादप्राप्तो वेगो न भवति, अतः प्राप्तग्रहणमधिकं, शिरोरुजं श्वासमतीव हिकाम् // तेनाधिकेन प्राप्तग्रहणेन केषाञ्चित् प्राप्ता अपि वेगा धारणीया कासप्रतिश्यायगलग्रहांश्च इत्याधिक्यमावेदयति; तथा च तन्त्रान्तरे-"इमांस्तु धारये- बलासपित्तप्रसरं च घोरम् // 7 // द्वेगान् हितैषी प्रेत्य चेह च / लोमेाद्वेषमात्सर्यरागादीनां कुर्यादपानोऽभिहतः स्वमार्गे यैतेन्द्रियः" इति / तच्च व्याख्यानं न युक्तं, यस्माद्विशेषा हन्यात् पुरीषं मुखतः क्षिपेद्वा॥ १'प्राप्तग्रहणमधिकं सत् केषांचित्' इति पा०। 2 'जितेन्द्रियः' वातजोदावर्तलक्षणमाह-आध्मानशूलावित्यादि / हृदयोइति पा०। | परोधं हृदयावरणम् / बलासपित्तप्रसरं श्लेष्मपित्तप्रसरणम् /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy