Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 875
________________ 778 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं श्रान्तस्य निःश्वासविनिग्रहेण भद्दारु घनं मूर्वा हरिद्रा मधुकं तथा // हृद्रोगमोहावथवाऽपि गुल्मः॥ कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा // 24 // उच्छ्वासजोदावर्तलक्षणमाह-श्रान्तस्येत्यादि / श्रान्तस्य दुःस्पर्शाखरसं वाऽपि कषायं कुङ्कमस्य च // द्रुतगमनादिना खिन्नस्य / श्रान्तस्येत्यनेनाधान्तस्य श्वास तोयनाशान्तस्य श्वास- एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् // 25 // ' धारणादपि पीडा न भवतीति सूच्यते / मोहो वैचित्त्यम् // - पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा। जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं | सौवर्चलाढ्यामित्यादि / सौवर्चलाढ्यां सौवर्चलोत्कटाम् / निद्राभिघातादथवाऽपि तन्द्रा॥१७॥ मदिरां मद्यम् / तुशब्दात् सर्पिषोऽवपीडनादिकं समानतन्त्रोक्तं निद्राजोदावर्तलक्षणमाह-जृम्मेत्यादि / जाड्यशब्दोऽङ्गा- ग्राह्यम् / किं मदिरामेव पिबेदथवाऽन्यदपीत्याह-एलामिदिभिः संबध्यते; जाड्यम् अपाटवं, गौरव मिति तात्पर्यार्थः त्यादि / धात्रीफलानां खरसं सजलं वेति न केवलं दुग्धं पिबे॥१७॥ दामलकरसं सोदकं पिबेदित्यर्थः / 'गर्दभस्य' इत्यत्रापि 'पुरीषर सम्' इति संबध्यते। मांसोपदंशं मांसभक्षणसहितं,मधु मद्यम् / तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्॥ तच द्राक्षोद्भवं, समानतन्त्रदर्शनात् / तथा च तद्वचः,-"द्राक्षोशकृद्धमन्तं मतिमानुदावर्तिनमुत्सृजेत् // 18 // द्भवं चापि पिबेन्मद्यं मांसोपदंशकम्" इति / गौडिकं सीधु परित्याज्योदावर्तलक्षणमाह-तृष्णार्दितमित्यादि / परिक्ति गुडकृतं सस्यकम् / अत्रापि मांसोपदंशमिति संबध्यते / टम् अत्यर्थमवसन्नं, क्रियारहितमिति यावत् ; अन्ये समन्ततो भद्रदार्वित्यादि / भद्रदारु देवदारु / धनं मुस्ता / मूर्वा चोरभावेन क्लेशमुपगतं परिक्लिष्टं मन्यन्ते / अभिद्रुतं पीडितम् / स्नायुः / मधुकं यष्टीमधु / कोलप्रमाणानि अर्धकर्षप्रमाणानि / उत्सृजेत् परित्यजेत् // 18 // दुःस्पर्शा दुरालभा। एर्वारुः ग्रीष्मकर्कटिका / अलवणीकृतम् सर्वेप्तेषु विधिवदुदावर्तेषु कृत्स्मशः॥ ईषत्सैन्धवयुक्तम् / पञ्चमूली लघुपश्चमूलं, समानतन्त्रसंवादात्; . वायोः क्रिया विधातव्याः स्वमागेप्रतिपत्तये // 19 // तथा चोक्तम्-"लघुना पञ्चमूलेन भृतं क्षीरे पिबेन्नरः"-' सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे॥ | इति // २१-२५॥सर्वदोदावर्तेषु वायोः सद्भावात् सामान्येन वातहरौं | योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः // 26 // क्रियामाह-सर्वेष्वेतेष्वित्यादि / विधिवत् यथाविधि / कृत्स्नशः : मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः॥ सामस्त्येन / क्रियाः स्नेहखेदादिकाः / स्वमार्गप्रतिपत्तये वायो | भूयो वक्ष्यामि योगान यान मूत्राघातोपशान्तये // रात्ममार्गप्रवर्तनाय / सामान्यतः सामान्येन / 'सर्वेषु' इत्यत्र 'नवसु' इति पठिला वातजोदावर्तादिषु नवसंख्येषु वायोः इदानीं मूत्रजोदावर्ते अश्मरीमूत्रकृच्छमत्राघातचिकित्सिक्रिया विधातव्येति व्याख्यानयन्तिः तन, बुभक्षोद्धवादिष्वपि तान्यतिदिशन्नाह-योगांश्च वितरेदित्यादि / वितरेत् दद्यात / चतुडूंदावर्तेषु वायोः सद्भावाद्वातहरी क्रिया क्रियत इति / पृथ- अत्र मूत्रजादावत / पूर्वाक्कान् 'कुशः काशः शरः' इत्यादिकत्वेन क्रियामित्यादि / पृथक्त्वेन प्रत्येकम् // 19 // नाऽश्मरीचिकित्सितोकान् / भूयः अतिशयेन / 'वक्ष्यामि यान् योगान्' इत्यत्रापि 'तान् कुर्यात्' इति संबध्यते // 26 // 27 // आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते // 20 // आस्थापनमित्यादि / आस्थापनं निरूहः, तच्चानुलोमिक- स्वहः स्वदरुदावत जृम्भाज समुपाचरेत् // वातहरद्रव्यकृतम् / स्निग्धखिन्ने 'आतुरे' इति शेषः / विशि- जृम्भणजोदावर्तचिकित्सितमाह-स्नेहैरित्यादि / हहैः ध्यते विशिष्टं भवति, विशेषेण क्रियत इति तात्पर्यार्थः // 20 // खेदैरिति पदद्वयेऽपि बहुवचनाच्चतुर्भिः स्नेहैश्चतुर्भिश्च खेदैपुरीषजे तु कर्तव्यो विधिरानाहिको भवेत् // रित्यर्थः // पुरीषज इत्यादि / आनाहिको विधिः फलवादिको वात- | अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धखिन्नस्य देहिनः // 28 // व्याध्युक्तो विसूच्या वक्ष्यमाणो वा / तुशब्दात् अनुक्तमन्यदपि अश्रुजोदावर्तचिकित्सामाह-अश्रुमोक्ष इत्यादि / अश्रुमोक्षः पुरीषानुलोमनं कर्तव्यम् // अश्रुनिःसारणम् / अत्र लुप्तचकारनिर्देशात्तीक्ष्णभअनादिक सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् // 21 // | वक्ष्यमाणमत्रापि संबन्धनीयम् // 28 // पलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः॥ | तीक्ष्णाअनावपीडाभ्यां तीक्ष्णगन्धोपशिचनैः // धात्रीफलानां खरसं सजलं वा पिबेज्यहम् // 22 // | वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् // 29 // रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् // | (तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः // ) मांसोपदशं मधु वा पिवेद्वा सीधु गौडिकम् // 23 // क्षवजोदावर्तचिकित्सितमाह-तीक्ष्णाजनावपीडाभ्यामित्या१ धावनादिना' इति पा० / 2 विधातव्या' इति पा०। दि / तीक्ष्णशब्दोऽजनावपीडाभ्यां सह संबध्यते / अवपीडो

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922