Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 884
________________ अध्यायः 58] सुश्रुतसंहिता। अर्थवशात् रुच्युत्पादनाय / वितरेत् दद्यात् / कीदृशान् इति कुण्डलाकृत्या वर्तुलीभूतः। सृजेत् प्रवर्तयेत् / सरुजस्क भावान् ? शक्यरूपान् प्राप्यानित्यर्थः / ये तावत् प्राप्या भावा- सवेदनं मूत्रम् / रौक्ष्याद्वेगविघातादिति व्यवहितः सन्निहितश्च खान् इच्छाविघाताघरोचके वितरेत् / ये पुनरप्राप्यास्तद्विषये हेतुरुक्तः, वायुरन्तरमाश्रित इत्यादिसंप्राप्तिः, कुण्डलीकृत किं कुर्यादित्याह-अर्थेष्वित्यादि / अर्थेषु पदार्थेषु, अपचितेषु इत्यादिलक्षणम् / 'मूत्रमल्पाल्पमथवा सरुजं संप्रवर्तते' इति नष्टेषु अप्राप्तेष्वित्यर्थः / पुनरिति अपचितेष्वित्यत्र योज्यम् / केचित् पठन्ति / अपरे 'सरुजं संप्रवर्तयेत्' इति पठन्ति / भवाय रुच्युत्पादनायेत्यर्थः / पौराणिकैः श्रुतिशतैरनुमानयेदिति | सर्वेषां मूत्राघातानां वायुरेव प्रायशः कारणं बोद्धव्यम् // 5 // 6 // नलरामाधुपाख्यानैरन्यैश्च तथाविधैरनुमानयेत् प्रबोधयेदित्यर्थः। / शवन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः॥ केचित् पौराणिकैः श्रुतिपथैरिति पठन्ति; पौराणिकैः पुराणोक्तैः, | अष्ठीलावद्धनं ग्रन्थि करोत्यचलमुन्नतम् // 7 // श्रुतिपथैः वाक्यैः, श्रुतिः श्रवणं सैव पन्था मार्गों येषां तानि | | विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते॥ तथोक्तानीति व्याख्यानयन्ति / दैन्यं गते मनसि क्लिष्टचेतसी वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः॥८॥ त्यर्थः / बोधनम् आश्वासनैहितोपदेशैश्च / केचिदमुं पाठं न | पठन्ति // 16 // 17 // अष्ठीलाया हेतुसंप्राप्तिलक्षणान्याह-शकृन्मार्गस्येत्यादि / इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां शकृन्मार्गों गुदः, बस्तिः मूत्राधारः, वायुरत्र अपानो गुदसुश्रुतव्याख्यायामुत्तरतत्रेऽरोचकप्रतिषेधो नाम बस्तिस्थरोगकरत्वात् , अन्तरं मध्यम् / अष्ठीला उत्तरापथे . सप्तपश्चाशत्तमोऽध्यायः॥ 55 // दीर्घवर्तुलपाषाणविशेषः, अन्ये चर्मकाराणां लौहीं भाण्डीमाहुः। अचलम् ईषच्चलम् / आध्मानं बस्तौ बोद्धव्यम् / अपानो वायुअष्टापश्चाशत्तमोऽध्यायः। | रत्र हेतुः, शकृन्मार्गस्येत्यादिः संप्राप्तिः, शेष लक्षणम् // 7 // 8 // अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्या | वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः॥ स्यामः॥१॥ | निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः // 9 // यथोवाच भगवान् धन्वन्तरिः॥२॥ मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः॥ अरोचकप्रतिषेधानन्तरं पारिशेष्यान्मूत्राघातप्रतिषेधारम्भः | | वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः॥१०॥ परिशेषवं च मूत्राघातमूत्रकृच्छयोरेकत्वेन विवक्षितत्वात वातबस्तेहेतुसंप्राप्तिलक्षणान्याह-वेगमित्यादि / अकुशलो कायचिकित्सायां चापरस्याध्यायस्याभावात् / अथात इत्यादि / मूर्खः / तस्य मूर्खस्य / मूत्रसजो मूत्रस्याप्रवृत्तिः / तेन व्याधिना मूत्राघातो मूत्रावरोधः, केचिदाघातशब्देन दुष्टिमाहः न लव- बस्तिकुक्षिनिपीडित इति बस्तिकुक्षेनिपीडनं विद्यते यस्य(त्र) रोधं, मूत्रशुक्रमूत्रसादयोर्मूत्रावरोधासंभवात् // 1 // 2 // स तथा; निपीडितं निपीडनं वेदनेत्यर्थः / कृच्छप्रसाधनः वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च // कष्टसाध्यः / वेगं विधारयेदिति हेतुः, निरुणदि मुखं तस्य बस्तैरिति संप्राप्तिः, शेषं लक्षणम् // 9 // 10 // मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा // 3 // मूत्रप्रन्थिमूत्रशुक्रमुष्णवातस्तथैव च // | वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति।... मूत्रोकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः॥४॥ | तस्य नाभ्येति यदि वा कश्चित्संप्रवर्तते // 11 // इदानीं सुखबोधार्थ मूत्राघातानामभिः प्राह-वातेत्यादि / प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः॥ अष्ठीलेति वाताष्ठीलेत्यर्थः / या निदानस्थाने वाताष्ठीला भणिता मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् // 12 // सा भिषा, आध्मानादिलक्षणरहितत्वात् / संख्येयनिर्देशादेव राहतलात् / सल्यवानदशादव मूत्रातीतस्य हेतुं संप्राप्ति लक्षणं चाह-वेगमित्यादि / संख्यायां सिद्धायां द्वादशेति संख्याकरणं तत्रान्तरोक्काधिक वेगं प्रवृत्त्युन्मुखलं, तं सन्धार्य सम्यग्धृत्वा, भूयः पुनः, - संख्यानिवारणार्थम् // 3 // 4 // मिच्छति मोक्तुं वाञ्छति / नाभ्येति मूत्रं नागच्छतीत्यर्थः / रौक्ष्यावेगविघाताद्वा वायुरन्तरमाश्रितः॥ प्रवाहत इति निकुहनादित्यर्थः / यद्यपि वेगं सन्धार्य मत्रस्ये. मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः॥५॥ | वनेनैव मत्रविघातजलमस्य व्याधेः प्राप्तं, तथाऽपि पुनर्मूत्रवेगसृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः॥ विघातजमिति करणं मूत्रविघातोत्थवातजलप्रतिपादनार्थम् / वातकुण्डलिकां तं तु व्याधि विद्यात् सुदारुणम्॥६॥ वेगं सन्धार्येत्यादिहेतुः, यो भूयः स्रष्टुमिच्छतीत्यादिः संप्राप्तिः, ___ वातकुण्डलिकाया हेतुसंप्राप्तिलक्षणान्याह-रौक्ष्यादित्यादि / अन्तरमाश्रित इति बस्तिमध्यमाश्रित इत्यर्थः / मूत्रं चरति संगृत्यति मूत्रं गृहीला वायुश्चरति भ्रमतीत्यर्थः / कुण्डलीकृत मूत्रस्य विहते वेगे तदुदावर्तहेतुना // अपानः कुपितो वायुरुदरं पूरयेदृशम् // 13 // १०लक्षणहेतुत्वात्' इति पा०। २'बायुर्वस्तौ सवेदनम्' नामेरधस्तादाध्मानं जनयेत्तीववेदनम् // इति पा०। तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् // 14 //

Loading...

Page Navigation
1 ... 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922