Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 882
________________ अध्यायः 57] सुश्रुतसंहिता। कण्डूगुरुत्वकफसंस्रवसादतन्द्राः पित्तजारोचकचिकित्सामाह-पित्ते इत्यादि / पित्ते पित्तश्लेष्मात्मके मधुरमास्यमरोचके तु॥ | जारोचके, उपचारात् / मधुरं काकोल्यादि / अत्रापि पूर्वव. कफजारोचकलक्षणमाह-कण्डूगुरुत्वेत्यादि / कफसंस्रवः | दवचारणम् // 7 // श्लेष्मतिः, सादः अङ्गग्लानिः, आस्यं मुखम् / केचित् निम्बाम्बुवामितवतः कफजेऽनुपानं 'सादतन्द्रा' इत्यत्र 'कण्ठसादा' इति पठित्वा अभ्यवहरणाद्य राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात् // सक्तिरिति व्याख्यानयन्ति // कफारोचकचिकित्सामाह-निम्बाम्वुवामितवत इत्यादि / सर्वात्मके पवनपित्तकफा बहूनि निम्बाम्बु निम्बक्काथः, निम्बाम्बुना वामितवतः पुंसः गिरिरूपाण्यथास्य हृदये समदीरयन्ति // 5 // मालकनाथः समधः साजमोटश्चानपानं स्यात : 'का सान्निपातिकारोचकलक्षणमाह-सर्वात्मक इत्यादि / सर्वा- इति शेषः, समानतन्त्रदर्शनात् / केचिद्दीप्यकशब्देन यवास्मके सान्निपातिकारोचके पवनादयो दोषा बहूनि रूपाण्यस्य | नीमाहुः ॥हृदये समुदीरयन्ति कुर्वन्तीति पिण्डार्थः / यद्यपि सानि वाऽनिलजे तदेव पातिके हृद्रोगे सर्वजारोचके च बाहुल्येन समान्येव लिङ्गानि भवन्ति, तथाऽपि संप्राप्तिमेदात् किञ्चिलक्षणमेदाच तयोर्भेदः। कफजारोचकेऽतिदेशेन चिकित्सामाह-चूर्णमित्यादि / चूर्ण सानिपातिकारोचकोऽसाभ्यः, "सर्वात्मकं चापि विवर्जयेत" यदुकमिति 'कृष्णाविडजयवभस्म' इत्यादिकम् / तच्चर्ण कफजे इति समानतोक्कत्वात् // 5 // वातानुबन्धे सति देयम् ॥संरागशोकभयविप्लुतचेतसस्तु सर्वैश्च सर्वकृतमेवमुपक्रमेत // 8 // चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च // सान्निपातिकारोचकचिकित्सामाह-सरित्यादि / सर्वैरिति . अवशिष्ट पञ्चममरोचकमाह-संरागशोकेत्यादि / संरागः | वाता ...| वातादिजारोचकहरैः पूर्वोक्तैरेव / सर्वकृतं सानिपातिकमकामः / विप्ठतचेतसः विकृतचित्तस्य / स अरोचकः / अशु रोचकम् / एवमिति पूर्ववत् , वमनादि कारयित्वेति यावत् / चिदर्शनात् अमेध्यवस्तुदर्शनात् बीभत्सादिदर्शनादित्यर्थः / उपक्रमेत 'प्रत्याख्याय' इति शेषः, असाध्यत्वात्तस्य // 8 // चिन्ताकृतस्यारोचकस्य भिन्नलक्षणनिर्देशात् शेषेषु यथादोषं द्राक्षापटोलविडवेत्रकरीरनिम्बलक्षणानि ज्ञातव्यानि, कामादिभिः सर्वैर्वातादिप्रकोपात् / तथा मूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः // च "कामशोकभयाद्वायुः क्रोधात् पित्तं च कुप्यति / श्लेष्मा तु बीजैः करञ्जनृपवृक्षमवैश्च पिष्टै. हर्षणात्" इति / अन्ये तु चिन्ताकृतारोचकस्य वातादिमेदेन . लेहं पचेत् सुरभिमूत्रयुतं यथावत् // 9 // लक्षणानि पठन्ति; तद्यथा,-"वातात्मके विरसमास्यमरोचके मुस्तां वचां त्रिकटुकं रजनीद्वयं च तु, पित्तेन तिक्तकटुकं, मधुर कफेन / सर्वैरुपेतमथ सर्वजमेव मार्गी च कुष्ठमथ निर्दहनी च पिष्वा // विद्यादैन्यं भृशं भवति शोकसमुद्भवे तु"-इति / अयं पाठो मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा न पठनीयः, अनार्षवात् // पाठां तुगामतिविर्षा रजनीं च मुख्याम् // 10 // वाते वचाम्बुवमनं कृतवान् पिबेञ्च मण्डूकिमर्कममृतां च सलाङ्गलाख्यां - स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् // 6 // मूत्रे पचेत्तु महिषस्य विधानविद्वा // कृष्णाविडङ्गयवभस्महरेणुभार्गी एतान्न सन्ति चतुरो लिहतस्तु लेहान् रास्नलहिङ्गुलवणोत्तमनागराणाम् // गुल्मारुचिश्वसनकण्ठहृदामयाश्च // 11 // इदानी वातिकारोचकचिकित्सामाह-वात इत्यादि / वाते इदानी चतुर्णामप्यरोचकानां यथासंख्येन चतुरो लेहा. वातजे भरोचके, कारणे कार्योपचारात् / वचाम्बुवमनं कृत- नाह-द्राक्षापटोलेत्यादि / द्राक्षादिः सुरभिमूत्रयुतं यथावदि. वानिति वचाक्वाथेन कृतवमनो नरः / केचित् एलशब्देन त्यन्त एको लेहः / मुस्तादिः मूत्रेऽविजे इतिपर्यन्तो द्वितीयः / एलवालुकं मन्यन्ते, पदेऽपि पदैकदेशप्रवृत्तः / 'एलजलेन' द्विरदमूत्रादी रजनी च मुख्यामित्यन्तः तृतीयः / मण्डूकीइत्यत्र 'उष्णजलेन' इति पाठान्तरम् / लवणोत्तमं सैन्धवम् / त्यादिः चतुर्थः / करीरो गूढपत्रो मरुदेशेऽतिप्रसिद्धः कण्टकिइदं चूर्णे वमनैः शुद्धाशयस्य देयम् / कार्तिककण्डोऽमं | वृक्षः, मूवों चोरमायुः; अभया हरीतकी, केचिदभयं मन्यन्ते. पाठमन्यथा पठति, स चाभावान्न लिखितः // 6 // तन्मते उशीरं, अक्षं बिभीतकं; इन्द्रवृक्षः कुटजः; नृपवृक्षः गिरिमालकः / सुरभिमूत्रयुतं कल्कचतुर्गुणगोमूत्रयुत, “मूत्रेण पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं चतुर्गुणेन" इत्यादिकाश्यपीयसंवादात् / यथावदिति लेहं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः // 7 // पचेदित्यत्र योज्यं, तेन यथावल्लेहं पचेत् ; कोऽर्थः ? यावल्ले१'पवनादीनामेव' इति पा०। हपाकलक्षणं तन्तुमुद्रादि जायते तावत् पचेदित्यर्थः / निर्दहनी सु० सं०९९ मादिः चतुर्थः / कर कार्तिक पात, स चाभावान

Loading...

Page Navigation
1 ... 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922