Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 880
________________ अध्यायः 56] सुश्रुतसंहिता। धानिकुम्भपानं विष्टम्भे सति विरेकार्थम् / केचिदुष्णोदकेन | 'हल्लास' इत्यत्र 'हृत्स्तम्भ' इति पठिला हृदयस्य विबन्धलपानमिच्छन्ति / दन्तीयुतमित्यादि / कोषवती घोषकः / केचित् | मिति व्याख्यानयन्ति / उदारविघातनम् उद्गारस्यासम्यक्प्र"उष्णाभिरद्भिर्मगधोद्भवानां कल्क पिबेनागरचूर्णयुक्तम्" | वृत्तिः। केचिदामसमुद्भवे आमाशयसमुद्भवे इति व्याख्यानईदृशं पठन्ति // 17 // यन्ति, पदेष्वपि पदैकदेशप्रयोगात्; तेच आमाशयसमुद्भवव्योषं करञ्जस्य फलं हरिद्रे | मामादेवेच्छन्ति; तत्रापि स एव तात्पर्यार्थः // २१॥मूलं समं चाप्यथ मातुलुङ्गयाः॥१८॥ स्तम्भः कटीपृष्ठपुरीषमूत्रे छायाविशुष्का गुटिकाः कृतास्ता शूलोऽथ मूर्छा से शकद्धमेश्च // 22 // हन्युर्विसूची नयनाञ्जनेन // श्वासश्च पक्काशयजे भवन्ति विसूच्या प्रमीलकादिशान्त्यर्थमजनमाह-व्योषमित्यादि / लिङ्गानि चात्रालसकोद्भवानि // केचिन्मातलड़ीं मधकर्कटीमाहः / विसूचीशब्देन विसूचीज- परीषजानादलमाट-स्तम्भ हत्यादि / निताः प्रमीलकशिरोरोगादयो गृह्यन्ते, कारणे कार्योपचारात्; ___सजानाहलक्षणमाह-स्तम्भ इत्यादि / स्तम्भशब्दः कव्यादिभिर्मूत्रान्तैः सह प्रत्येकं संबध्यते / शूलोऽप्यत्र कट्याअथवा विसूचीमेवाअनप्रभावात् हन्युः // 18 // दिष्वेव / स पुरुषः / पक्वाशयजे आनाहे इत्यर्थः / 'मश्चाः सुवामितं साधुविरचितं वा क्रोशन्ति' इतिवदुपचारात् पक्वाशयशब्देनात्र पुरीषमभिप्रेतं, सुलचितं वा मनुजं विदित्वा // 19 // अथ च बाहुल्येन पक्वाशये भवति / केचित् पक्काशयजे पेयादिभिर्दीपनपाचनीयैः / पक्काशयस्थे आनाहे इति व्याख्यानयन्ति / ते च पक्वाशयोद्धत सम्यक्क्षुधांत समुपक्रमेत // आनाहः पुरीषाद्भवति इतीच्छन्ति; तथाऽपि स पूर्वोक्त एव शुखस्य सुलवितस्य पथ्यदानार्थमाइ-सुवामितमित्यादि / परिफलितार्थः // २२॥केचिदत्र "कुष्ठं चागुरु पत्रं च रास्नाशिग्रुवचावचम् / आमोद्भवे वान्तमुपक्रमेत पिष्टमम्लेन तच्छ्रेष्ठं विसूच्यामङ्गमर्दनम् // चित्रकं प्रतिपि संसर्गभक्तक्रमदीपनीयैः॥२३॥ ण्यावं कुष्ठं भल्लातकानि च / द्वौ क्षारौ सैन्धवं चैव शुक्र तैलं संप्रत्यामोत्थानाहचिकित्सामाह-आमोद्भव इत्यादि / विणाचयेत् // एतदुद्वर्तनं कुर्यात् प्रदेहं वा विचक्षणः / " आमोद्भवे अविपक्करसजे आनाहे / केचिदामोद्भवे आमाशइति योगद्वयं पठन्ति; तन्न पठितव्यं, समानतन्त्रादर्शनात् योद्भवे, पदेष्वपि पदैकदेशप्रयोगाद् / एष पक्षश्चानन्तरमेव // 19 // विवृतः / वान्तं कृतवमनं नरम्। संसर्गभक्तक्रमः पेयादिक्रमः। * 'आमं शकृद्वा निचितं क्रमेण दीपनीयानि पिपल्यादिसाधितानि // 23 // भूयो विबद्धं विगुणानिलेन // 20 // प्रवर्तमानं न यथावमेनं अथेतरं यो न शकदमेत्तविकारमानाहमुदाहरन्ति // मामं जयेत् खेदनपाचनैश्च // पुरीषजानाहचिकित्सामाह-अयेतरमित्यादिः / यः पुमान इदानीं विसूचिकातुल्यचिकित्सितवाद्विसूचिकोपद्रवलाचा शकृत् पुरीषं न वमेत् , तस्य पुंसस्तमानाहमितर पुरीषजम् नुक्कमप्यानाहमाह-आममित्यादि / आमम् अपक्काचरसः, मान्वितं खेदनादिभिर्जयेदिति संबन्धः / यस्तु शकदमेत्तस्य शकृत् पुरीषं, निचितं वृद्धिंगतं, विबद्धम् अवरुद्धं, विगुणानि आम न जयेत् , तथा सत्यसाध्यवादिति भावः / कार्तिककुलेन उन्मार्गवायुना, न प्रवर्तमानमिति नाधःप्रवर्तमानमित्यर्थः, यथाखं यथामार्गमित्यर्थः; एवम् आमं निचितं विगुणानिलेन ण्डस्तु इतर पक्काशयजानाहवन्तं नर, मलयप्रत्ययान्तलात् / असावपि पक्षोऽनन्तरं विवृतः / 'खेदनपाचनीयैः' इत्यत्र च विबद्धं सत् खमार्गेऽप्रवर्तमानं शकृद्धा एवंभूतमानाहं विकार कार्तिककुण्डः खेद्य यथाविधानं' इति पठिला व्याख्यानयति मुदाहरन्तीति पिण्डार्थः / केचिदाममिति शकृद्विशेषणं मन्य -खेद्य खेदयिखा, उपसर्गलोपात् साधु; यथाविधानमिति न्ते; तम, समानतन्त्रे आमादप्यानाहस्य दर्शितलात् / / तथा च तद्वचः-"आनाहे खामसंभूते विडद्भतेऽपि वा विण्मूत्रानुलोमन विधानेन ॥भिषक्" इत्यादि // 20 // विसूचिकायां परिकीर्तितानि तस्मिन् भवन्त्यामसमुद्भवे तु द्रव्याणि वैरेचनिकानि यानि // 24 // तृष्णाप्रतिश्यायशिरोविदाहाः // 21 // तान्येव वर्तीविरचेद्विचूर्ण्य आमाशये शूलमथो गुरुत्वं __ महिष्यजावीभगवां तु मूत्रैः // हल्लास उद्गारविघातनं च // स्विन्नस्य पायौ विनिवेश्य ताश्च ___ चूर्णानि चैषां प्रधमेत्तु नाड्या // 25 // आमजानाहलक्षणमाह-तस्मिन्नित्यादि / तस्मिन् आनाहे / / गुरुत्वमपि आमाशये आमजानाहे प्रायशो भवति / केचित् १'तथाऽपि' इति पा०। २'च शकदमिब' इति पा० /

Loading...

Page Navigation
1 ... 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922