Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 893
________________ 796 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं विनश्यति / अद्रिः पर्वतः, द्विरदो हस्ती, नगो वृक्षः, आदि- दर्शनम्" इत्यष्टविधमैश्वर्यमाहुः / तेषु ग्रहेष्वेते गुणा नित्या शब्दात् श्वभ्रनदीतटादयः / वार्धकेन जुष्टः वृद्धभावेन गृहीत न कादाचित्काः / व्यस्ता द्वित्रिचतुराः। समस्ताः सर्वे / इत्यर्थः; अन्ये 'वर्धकेन' इति पठन्ति, वर्धकेन छेदकेन हिंसा-यो यस्य प्रभाव इति यथाप्रभावम् / तत्र व्यस्ता गुणा र्थिना केनचित्रहेण जुष्टो गृहीत इति व्याख्यानयन्ति // 16 // असुरादिग्रहाणां, समस्ता देवग्रहाणाम् // 20 // देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि॥ न ते मनुष्यैः सह संविशन्ति गन्धर्वाःप्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ // 17 // ____न वा मनुष्यान् क्वचिदाविशन्ति // कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः॥ ये त्वाविशन्तीति वदन्ति मोहारक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च // 18 // त्ते भूतविद्याविषयादपोह्याः॥२१॥ तपोनियमादियुक्ता हि देवादिग्रहाः कथंचिदप्यशुचि देहं / इदानीं देवादिग्रहाणा ग्रहणकालमाह-देवग्रहा इत्यादि / नाविशन्तीत्याह-न ते मनुष्यरित्यादि / ते देवयोनयो मनुष्यैः असुरा असुरप्रहाः / सन्ध्ययोरपीत्यत्र अपिशब्दः पादपूरणे। प्रायशोऽष्टम्यामिति प्रायःशब्दात् सन्ध्ययोरपि गन्धर्वा विश सह न संविशन्ति एकत्र न भवन्तीत्यर्थः / न वा मनुष्यान् न्तीति लभ्यते / पितरः पितृग्रहाः / कृष्णक्षये कृष्णपक्षक्षये, | मानुषदेहान् क्वचिदाविशन्ति अनुप्रविशन्तीत्यर्थः / ये पुनअमावस्यायामित्यर्थः / पञ्चम्यामपीति अपिशब्दात् कृष्णपक्ष वैद्या आविशन्तीति मोहादज्ञानात् प्रवदन्ति ते वैद्या भूतवि द्याविषयादपोह्या अपसारणीयास्त्याज्या इत्यर्थः / 'अपोह्या' क्षयेऽपि / उरगा नागग्रहाः // 17 // 18 // इत्यत्र 'अपेता' इत्यन्ये पठन्ति, तत्र प्रहज्ञानाद्वाह्या दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा // इत्यर्थः // 21 // स्वमार्ण भास्करस्योरा यथा देहं च देहध्रक॥ तेषां ग्रहाणां परिचारका ये विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् // 19 // कोटीसहस्रायुतपनसंख्याः // ननु, देहं विशन्तो ग्रहाः कुतो न लक्ष्यन्त इत्याह- असृग्वसामांसभुजः सुभीमा .. दर्पणादीनित्यादि / दर्पण आदर्शः, आदिशब्दात् जलस्नेहखडा- निशाविहाराश्च तमाविशन्ति // 22 // दिग्रहणम् / खमणि सूर्यकान्तं, भास्करस्योस्राः सूर्यरश्मयः। के तर्हि गृह्णन्तीत्याह-तेषामित्यादि / तेषां देवादीनां, देहं गर्भशरीर, देहधृक् बीवः, अन्ये देहधृक्शब्देन मनः परिचारकाः प्रेष्याः कर्मकरा इत्यर्थः / कोटी शतलक्षप्रमाणं, प्रतिपादयन्ति / ननु, भूतैः शरीरेऽनुप्रवेशः क्रियते न तु अयुतं दशसहस्र, एतेन कोट्याः शतलक्षपरिमिताया यत् सहस्रं शरीरिणि, तत् कथं शरीरिणमिति ? उच्यते-अत्र शरीरि- तादृशैदेशभिः सहस्ररत्रायुतं बोद्धव्यं, तेषां पद्मं चतुर्दशप्रमाणं शब्देन शरीरमभिप्रेतं, स्थानिनि स्थानोपचारात् / यथा | तदेव संख्या येषां ते तथा / प्राक् 'असंख्येया प्रहगणा' इत्यछायाशीतोष्णादयों दर्पणप्राणिप्रभूतीन् विशन्तो न दृश्यन्ते | भिधाय अत्र कोट्यांदिसंख्याया अभिधानं ग्रहगणानामन्योतबदहा अपीत्यर्थः / अत्र छायादिदृष्टान्तचतुष्टयेन आद्यैहे. | न्यसादृश्यख्यापनार्थम् / सुमीमा अत्यर्थ भयङ्कराः / निशावितुभिः शरीरं क्षोभयिखैवानुप्रविश्य लिहैरात्मानं दर्शयन्ती- | हारा रात्रौ भ्रमणशीलाः // 22 // त्यर्थः / यथा देहं च देहधृगित्यनेन स्वमूर्तिमन्तर्निधाय विश-निशाचराणां तेषां हि ये देवगणमाश्रिताः॥ न्तीति प्रदर्शितम् // 19 // ते तु तत्सत्त्वसंसर्गाद्विक्षेयास्तु तदअनाः॥२३॥ तपांसि तीवाणि तथैव दानं देवाद्यनुचराणां स्वप्रभूणामिवानुकारो भवतीत्याह-निशाबतानि धर्मो नियमाश्च सत्यम् // चराणामित्यादि / तेषां निशाचराणामनुचराणां मध्ये ये अनुगुणास्तथाऽष्टावपि तेषु नित्या चरा यं देवगणमाश्रितास्ते तदअनाः तल्लक्षणा विज्ञेया इति व्यस्ताः समस्ताश्च यथाप्रभाषम् // 20 // संबन्धः / कुत इत्याह-तत्सत्त्वसंसर्गात् देवादिसत्त्वसंयो गादित्यर्थः // 23 // इदानीं ग्रहाणां तीव्रतपोनियमादियुक्तवं प्रभाववत्ता च दर्शयितुमाह-तपांसि तीव्राणीत्यादि / तपः तपनलक्षणम् | देवग्रहा इति पुनःप्रोच्यन्तेऽशुचयश्च ये॥ उपवासादि / व्रतानि शास्त्रोदितविधिना भोजनादिनियम- देववश्व नमस्यन्ते प्रत्ययेन्ते च देववत् // 24 // नादि / धर्मः कायवाङ्मनसां सुचरितम् / गुणाः तथाऽष्टाविति देवग्रहा इत्यादि / ये पुनरनुचराः शुचयस्वे देवप्रहा अणिमा, लघिमा, महिमा, गरिमा, प्राप्तिः, प्राकाम्यं, इति प्रोच्यन्ते / कुतः? यतः शुचयः, शुचित्वं पुनस्तत्संसर्गाईशित्वं, वशित्वं, इत्यष्टौ; अन्ये तु-आवेशश्चेतसो ज्ञानमर्थानां देव / देववच्च नमस्यन्ते देववन्नमस्क्रियन्ते / प्रत्यर्यन्ते देवछन्दतः क्रिया / दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्य वदित्यर्थः / अन्ये तु व्याख्यानयन्ति-तदअनास्तदेवाकारा स्तथाविधा एव भवन्तीत्याह-अशुचयस्तु ते; ते पुनरशुचयो १मखतः क्रिया' इति पा.। १'शुचयश्च ये' इति पा०।

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922