Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 888
________________ अध्यायः 58] सुश्रुतसंहिता। सामान्येने च क्रियामार्थमाह-सत ऊर्ध्वमित्यादि / बला कोलास्थि मधकं श्वदंष्टाऽथ शतावरी॥ तेषु मूत्रदोषेषु / 'तेषु विरेचन' इत्यत्र 'नेहविरेचनं' इति मृणालं च कशेरुश्च बीजानीक्षुरकस्य च // 58 // केचित् पठन्ति / कार्तिककुण्डतु इमं पाठं न पठति, 'कषा- | सहस्रवीर्योऽशुमती पयस्या सह कालया। यकस्कसपीषि' इत्यादिनैव गतार्थत्वात् / जेजटाचार्यस्तुगालविघ्नाऽतिबला बृंहणीयो गणस्तथा // 59 // स्निग्धशुद्धदेहाना पूर्वोक्ता योगाः प्रयोक्तव्या इत्यावेदनाय पठति, एतानि समभागानि मतिमान् सह साधयेत् // तत्पठितवान्मयाऽपि पठितः // 49 // 50 // चतुर्गुणेन पयसा गुडस्य तुलया सह // 6 // स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रश्यते // द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् // मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः॥५१॥ तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् // 61 // अत्र च केचिन्मूत्रदोषप्रसङ्गेन मूत्रमार्गप्रवृत्तरक्तस्यापि | सर्पिरेतत् प्रयुआनो भूत्रदोषात् प्रमुच्यते // विधानं कथयन्ति-स्त्रीणामित्यादि / अतिप्रसङ्गेन अत्यन्त- तुगा यास्तथैव च // 62 // सेवया। मैथुनोपरमो मैथुननिवृत्तिः। बृंहणश्च विधिः मांसक्षी-|क्ष य प्रशस्तेऽहनि लेहयेत् // रघृतादिसेवनम् / असुमपि पाठं कार्तिककुण्डो न पठति, तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् // 63 // शुक्रक्षयलिङ्गेनैवोक्तत्वात् संख्यातिरेकभयाच; जेजटस्तु शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः॥ प्रकरणात् तथा शिष्यसुखबोधार्थ पैठति; तत्पठितखान्मयाऽपि व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् // 64 // पठितः॥५१॥ | ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति // ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु // अगर्भ बलाघृतमाह-बलेत्यादि / कोलास्थि बदरमज्जा, विधानं तस्य पूर्व हि व्यासतः परिकीर्तितम्॥५२॥ यष्टीमध. श्वदंष्टा गोक्षुरकः, इक्षुरकः कोकिलाक्षः, सहस्र किमेतदेव तत्र रक्के हितमुतान्यदपील्याह-ताम्रचूडेत्यादि / वीर्या दूर्वा, अंशुमती शालपर्णी, पयस्या अर्कपुष्पी, दुग्धिकामन्ये, ताम्रचूडवसा कुकुटवसा, विधानं विधिः, उत्तरबस्तिषु उत्तर- काला कालानुसारिवा, श्रीपर्णिकामन्ये, शृगालविना पृश्निपर्णी, यस्तिचिकित्सिते, तस्य उत्तरबस्तेः, 'व्यासतः' इत्यत्र 'व्यापदः' | बृंहणीयो गणो गुहूचीवर्जितः काकोल्यादिः "गुडूचीरहितो वर्ग: इति केचित् पठन्ति // 52 // काकोल्यादिरुदाहृतः। हणीयः" इत्यादिसमानतन्त्रसंवादात् / क्षौद्रार्धात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः॥ चतुर्गुणेन पयसा दुग्धेन, जलेनेत्यन्ये / पूतं वस्त्रगालितम् / पचेतेन घृताढकमिति अकल्कमेव / कार्तिककुण्डस्त्वमुं शर्करायाश्च चूर्ण च द्राक्षाचूर्ण च तत्समम् // 53 // | योगमन्यथा पठति व्याख्यानयति च, स च प्रन्थगौरवभयान स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च // पिप्पलीचूर्णसंयुक्तमर्धमार्ग प्रकल्पयेत् // 54 // | लिखितः। केचिदेनमनार्ष वदन्ति; तन्न, सुकीरसुधीरादि भिष्टीकाकृद्भिराषत्वेम वर्णितलात् // ५८-६४॥तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् // ततः पाणितलं चूर्ण लीवा क्षीरं ततः पिबेत् // 55 // चित्रका सारिवा चैव बला कालानुसारिवा // 65 // एतत् सर्पिः प्रयुआनः शुद्देहो नरः सदा // द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् // मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् // 56 // तथैव मधुकं पथ्यां दद्यादामलकानि च // 66 // जयेच्छोणितदोषांश्च वन्ध्या गर्भ लभेत च // ताढकं पचेदेभिः केल्कैः कर्षसमन्वितैः॥ नारी चैतत् प्रयुजाना योनिदोषात् प्रमुच्यते // 57 // क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् // 67 // क्षौद्रार्धपात्रमित्यादि / क्षौद्रार्धपात्रं मध्वर्धाढकं, क्षीरसर्पिषः | शीतं परिसुतं चैव शर्कराप्रस्थसंयुतम् // क्षीरसंमथनोत्थघृतस्य / खयकुशाफलादीनां पिप्पल्यन्तानां सुगाक्षीर्याश्च तत् सर्वे मतिमान परिमिश्रयेत् // 6 // सूर्णमर्धभार्ग प्रकल्पयेदित्यर्थः / खयनुप्ता कपिकरछुः, इक्षुरकः ततो मितं पिबेकाले यथादोषं यथाबलम्॥ कोकिलाक्षकः, खजेन मन्थनदण्डेन; पाणितलं चूर्ण मिति वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् // 69 // बलिरहितं हस्ततलं चूर्णमित्यर्थः, अन्ये पाणितलशब्देन रक्तरेता प्रन्थिरेताः पिबेदिच्छन्नरोगताम् // कर्ष वदन्ति // 53-57 // जीवनीयं च वृष्यं च सर्पिरेतलावहम् // 7 // 1 'परमतेन' इति 'एकीयमतेन' इति च पा०।२ सिच्यते प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् // इति पा०.३ 'पठित्वा तात्पर्यवृश्यां नाङ्गीकरोति / तथा तानच-सर्पिरतत प्रयखाना स्त्री गर्भ लभतेऽचिरात // 7 // डेत्यादिकं तचिकित्सितमप्यरुच्या परमतेन प्रतिपादयति' इति पा०। ४'सर्वान् ये च स्युमंशदुर्जया' इति पा० / १'कस्कैरिसमन्वितैः' इति पा० / 3 प्रजाहित' इति पा०।

Loading...

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922