Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 873
________________ 776 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं क्षीराणि मांसानि घृतानि चैव भिधानादेव लोभादीनां वेगधारणं सिद्धं; तस्मात् प्राप्तान् उन्मुदधीनि शाकानि च पर्णवन्ति // खीभूतानिति व्याख्यानं युक्तम् / अन्ये तु वातादीनां प्राप्तान् समासतोऽम्लान्मधुरान् हिमांश्च युक्तान् वेगान् न धारयेत्, न तु साहसादिवेगान् न धारयेकृमीन जिघांसुः परिवर्जयेत्तु // 40 // दिति व्याख्यानयन्ति // 3 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय- | वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः॥ चिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोड- व्याहन्यमानरुदितैरुदावर्तो निरुज्यते // 4 // शोऽध्यायः, आदितः) चतुःपञ्चाशत्त- उदावर्तस्य निरुक्तिद्वारा कारणान्याह-वातविण्मूत्रेत्यादि / मोऽध्यायः॥५४॥ अश्रु नेत्रोदकं, क्षवः छिका; इन्द्रियमत्र शुक्रमभिप्रेतं, 'शुक्राप्रवृत्तिलक्षणं चिकित्सितमभिधायेदानी निवृत्तिलक्षणं चिकि- | श्मरी तत्स्रवणं भवेद्वा' इत्यादिवक्ष्यमाणवचनात् ; अभिधाने त्सितमाह-क्षीराणि मांसानीत्यादि / यद्यपि 'संक्षेपतः क्रिया- | चेन्द्रियशब्दः शुके हष्टः, तथाच तद्वचः-"श्रोत्रवागादि सत्त्वं योगो निदानपरिवर्जनम्' इति वाक्यादेव क्षीरादीनां निषेध- च शुक्रं चेन्द्रियमुच्यते"-इति / व्याहन्यमानः अवरुध्यमानैः। विधिः सिद्धः, तथाऽपि क्षीरादीनां प्रतिषेधकरणं नियमार्थः तेन | उदितैरिति ऊर्ध्वगतैः॥४॥ कृमीणां निदानमपि क्षीरादिकं मदात्यये मद्यवद्वेषजं मा क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् // . भूदित्यर्थः // 40 // | अन्येषामपि विधारणादुदावर्तसंभवमाह-क्षुत्तृष्णेत्यादि / इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- वातविण्मूत्रादिकात् क्षुत्तृष्णादीनां भिन्नपाठो वातादीनां सन्नितव्याख्यायामुत्तरतन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाश हितकारणलं तथा क्षुदादीनां विप्रकृष्टकारणत्वं सूचयति; अथवा त्तमोऽध्यायः // 54 // अनेन भिन्नपाठेन वक्ष्यमाणं हेतुमाहाराधितं सूचयति / यथा 'वायुः कोष्ठानुगो रूक्षैः कषायकटुतिककैः' इत्यादि / ये क्षुदापश्चपञ्चाशत्तमोऽध्यायः / दीनां भिन्नपाठं न पठन्ति; तन्मते ईदृशः पाठः,-'वातविअथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः१ मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियः / क्षुत्तृष्णाश्वासनिद्राणां धृत्योयथोवाच भगवान् धन्वन्तरिः॥२॥ दावर्तसंभवः' इति / धृत्या धारणेनेत्यर्थः / ननु, अधोवेगरो धादपानप्रकोपादुदावर्तसंभवो युक्तः, अश्रुजृम्भादिवेगधारकृमिप्रतिषेधानन्तरं कृमिचिकित्सितस्य कदतिक्तकषा णात् कथं तस्योत्पत्तिः ? सत्यं, अश्रुजृम्भादिवेगरोधात् कोष्ठगतो यादेरुदावर्तहेतुसादुदावर्त प्रतिषेधारम्भो युक्त इत्यत आह वायुर्यदा भवति तदाऽपानप्रकोपादावर्तसंभवः॥अथात इत्यादि / उत् ऊर्ध्व वातविष्मूत्रादीनां आवर्ती भ्रमणं यस्मिन् रोगे. स उदावर्तः, अन्ये पुरीषं चायना तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् // 5 // वर्तुलीकृतमुदावर्त मन्यन्ते, लोकप्रसिद्धत्वात् // 1 // 2 // | तस्याभिधास्ये इत्यादि / तस्य उदावर्तस्य / अभिधास्से अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः कथयिष्यामि / व्यासेन विस्तरेण // 5 // न वेगान् धारयेत् प्राशो वातादीनां जिजीविषुः॥३॥ त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः // वेगधारणस्यैकान्तेनोदावर्तहेतुखाद्वेगधारणनिषेधमाह ___ तस्य संख्यामाह-त्रयोदशविध इत्यादि / भिन्नो मेदं अधश्चोर्ध्व चेत्यादि / अधोभावा मूत्रादयः, ऊर्ध्वभावा उद्गारा-गतः / एतैः कारणैः पूर्वोकैर्वातविण्मूत्रादिभिः ॥दयः, तेषां भावानां वातादीनां वेगान् न धारयेत् / किम्भू | अपथ्यभोजनाचापि वक्ष्यते च तथाऽपरः // 6 // तानां ? खभावतः प्रवृत्ताना, प्रकृत्यैव खाशयच्युतानामित्यर्थः / एतेनैतेऽप्रवृत्ता बलानोदीरणीया इति सूचयति / जिजीविषुः वातादिवेगरोधात्रयोदशोदावर्तानभिधायेदानी कारणमेदादजीवितुमिच्छुः पुरुषः। केचित् 'प्राज्ञः' इत्यत्र 'प्राप्तान्' इति परमप्याह-अपथ्येत्यादि / अपरो वाताधवरोधजेभ्योऽन्यः 6 पठन्ति / ते च व्याख्यानयन्ति-वेगप्रहणेनैव प्राप्तानिति आध्मानशूलौ हृदयोपरोधं प्राप्तं यस्मादप्राप्तो वेगो न भवति, अतः प्राप्तग्रहणमधिकं, शिरोरुजं श्वासमतीव हिकाम् // तेनाधिकेन प्राप्तग्रहणेन केषाञ्चित् प्राप्ता अपि वेगा धारणीया कासप्रतिश्यायगलग्रहांश्च इत्याधिक्यमावेदयति; तथा च तन्त्रान्तरे-"इमांस्तु धारये- बलासपित्तप्रसरं च घोरम् // 7 // द्वेगान् हितैषी प्रेत्य चेह च / लोमेाद्वेषमात्सर्यरागादीनां कुर्यादपानोऽभिहतः स्वमार्गे यैतेन्द्रियः" इति / तच्च व्याख्यानं न युक्तं, यस्माद्विशेषा हन्यात् पुरीषं मुखतः क्षिपेद्वा॥ १'प्राप्तग्रहणमधिकं सत् केषांचित्' इति पा०। 2 'जितेन्द्रियः' वातजोदावर्तलक्षणमाह-आध्मानशूलावित्यादि / हृदयोइति पा०। | परोधं हृदयावरणम् / बलासपित्तप्रसरं श्लेष्मपित्तप्रसरणम् /

Loading...

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922