Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 871
________________ 774 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पुरीषजादिकृमीणां सामान्यकारणमभिधायेदानीं विशेष- पानान्तरमाह-केवूकेत्यादि / केवूकः 'केसुरे' इति नाम्ना कारणमाह-माषपिष्टान्नविदलेल्यादि / पिष्टान्नं तण्डुलादि- प्रसिद्धः / पूर्ववदिति क्षौद्युतमित्यर्थः / तीक्ष्णभोजनः तीक्ष्णपिष्टजम् // 17 // 18 // द्रव्यसंस्कृताहारः ॥दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः॥१९॥ पलाशबीजवरसं कल्कं वा तण्डुलाम्बुना // 25 // केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् // | // अपरमपि पानयोगमाह-पलाशबीजेत्यादि / पलाशबीइदानीं कृमीणां दृश्यादृश्यत्वेन साध्यासाध्यत्वेन च विभा- | जखरसं कल्कं वेति पलाशबीजकल्कं वा तण्डुलाम्बुना पिबे. गकरणार्थमाह-दृश्या इत्यादि / आद्यास्त्रयोदशेति अजवाद्या | दित्यर्थः॥ 25 // दारुणान्ता इत्यर्थः / केशादाद्या इति केशादाद्याः परीसर्पान्ता पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् // रक्तजाः कृमय इत्यर्थः / द्वावाद्याविति रक्तजापेक्षयैव आयो, पत्तूरस्वरसं वाऽपि पिबेद्धा सुरसादिजम् // 26 // तेन केशादरोमादावित्यर्थः / तथा चोक्तम्-"असाध्यो द्वौ तु विज्ञेयौ रोमकेशादसंज्ञितौ" इति // 19 // ___ अपरमपि पानयोगमाह-पारिभद्रकपत्राणामित्यादि / पारिभद्रः पर्वतनिम्बः / पत्तूरः शिरवालिका / सुरसादिकः सुरएषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् // 20 // सादिगणः // 26 // सुरसादिविपक्केन सर्पिषा वान्तमादितः॥ विरेचयेत्तीक्ष्णतयोगै लिह्यादश्वशकृञ्चूर्ण वैडङ्गं वा समाक्षिकम् // . निदानमभिधायेदानी चिकित्सावसरः-एषामन्यतममि मि. कृमिघ्नमवलेहयोगमाह-लिह्या दित्यादि / अश्वशकृञ्चूर्ण त्यादि / एषां क्रिमीणां मध्ये अन्यतममेकतमं जिघांसुः, घोटकपुरीषचूर्णम् / वैड विडाचूम् / 'वैडङ्गम्' इत्यत्र स्निग्धमातुरं सुरसादिगणविपक्केन सर्पिषा स्निग्धमातुरे ज्ञाला, 'बैडालम्' इति केचित् पठन्ति; तत्र बिडालविट्चूर्णमिति आदितश्च वान्तं तीक्ष्णतर्योगैः कफनविरेचनकल्पोकैर्विरेचये व्याख्यानम् ॥दिति पिण्डार्थः / 'दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेत्' | पत्रैर्मूषिकपा वा सुपिष्टैः पिष्टमिश्रितैः // 27 // इत्यादिना कृमियुक्तस्य पुसो वमननिषेधः, तथाऽपि कृमि | खादेत् पूपलिकाः पक्का धान्याम्लं च पिबेदनु / युक्तस्य प्रथमावस्थायां वमनं शस्तम् , अतो वान्तमादित क्रिमिघ्नपूपलिकामाह-पत्रैर्मूषिकपर्णा वेत्यादि / मूषिइत्युक्तम् // 20 // कपर्णी दन्ती, अन्ये मूषिककर्णाख्यं द्रव्यान्तरमाहुः / पिष्टरास्थापयेच तम् // 21 // मिश्रितैः यवपिष्टमिश्रितैः, तस्य विशेषेण क्रिमिहरखात् / यवकोलकुलत्थानां सुरसादेर्गणस्य च // . धान्याम्लं कालिकम् / अन्विति पूपलिकाभक्षणानन्तरम् / विडङ्गनेहयुक्तन.काथेन लवणेन च // 22 // यद्यपि 'क्षीराणि मांसानि घृतानि च' इत्यादिप्रन्थोक्कादम्लविरेकानन्तरं किं कुर्यादित्याह-वास्थापयेदित्यादि / बज वर्जनादत्र काजिकस्यापि वर्जनं प्राप्नोति, तथाऽपि काजिकस्य तम् आतुरं यवकोलादीनां काथेन तथा सुरसादिगणस्य क्वाथेन प्रायोगिकत्वात् क्रिमिहरखाचात्र काञ्जिकानुपानं, तथा हि विडासाधितनेहयुकेन सैन्धवलवणान्वितेनास्थापयेदिति गुणोपवर्णने काजिकं कृमिघ्नत्वेन दृष्टम् // २७॥पिण्डार्थः / गणस्य चेति चकारात् सुरसादिकल्कोऽपि सुरसादिगणे पकं तैलं वा पानमिष्यते // 28 // प्रायः॥२१॥२२॥ | विडङ्गचूर्णयुक्तैर्वा पिटैश्यास्तु कारयेत् // प्रत्यागते निरूहे तु नरं नातं सुखाम्बुना // कृमिघ्नतेलमाह-सुरसादिगणे इत्यादि / तैलमिति सुरसादियुख्यात् कृमिघ्नैरशनैस्ततः शीघ्र भिषग्वरः॥२३॥ | गणे 'काथकल्कीकृते' इति शेषः / विडजेत्यादि / पिष्टैः स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना॥ यवादिपिष्टैः / भक्ष्यान् लकादीन् / विकल्पविधानं पूर्वयोगाआस्थापनानन्तरं किं कुर्यादित्याह-प्रत्यागत इत्यादि / | पेक्षया // २८॥प्रत्यागते व्याधुटिते पतिते इत्यर्थः / सुखाम्बुना उष्णोदकेन / तत्कषायप्रपीतानां तिलानां स्नेहमेव वा // 29 // कृमिघ्नैरशनैः कृमिघ्नद्रव्यसाधितैः स्वभावतः कृमिनैश्च / नेहेनो तत्कषायप्रपीतानामित्यादि / तत्कषायप्रपीतानां विडातेन विडङ्गसाधितस्नेहेन / स्नेहबस्तिना अनुवासनेन // 23 // -| क्वाथभावितानाम् / अत्रापि कारयेदिति संबन्धनीयम् // 29 // ततः शिरीषकि णिहीरसं क्षौद्रयुतं पिबेत् // 24 // | श्वाविधः शकृतश्पूर्ण सप्तकृत्वः सुभावितम् // __ अतोऽनन्तरं कृतान्नसंसर्गः किं कुर्यादित्याह-तत इत्यादि। विडङ्गाना कषायण अफलन तथैव च // 3 तत इति अनुवासनानन्तरम् / किणिही कटभी // 24 // 1 'केजक' इति पा० / 2 'विडङ्गचूर्णपिष्टाभ्यां तस्मिन् भक्ष्य केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः॥ | तु कारयेत्' इति पा० /

Loading...

Page Navigation
1 ... 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922