Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 870
________________ अध्यायः 54] सुश्रुतसंहिता। 773 समलम् / पिष्टान्नं तण्डुलपिष्टादि, विदलं मकुष्ठादि, बिसं शूलानिमान्द्यादयो भवन्ति / विष्टम्भो गुडगुडाशब्दः / प्रसेको बिसाण्डकं, शालूः पद्मकन्दः / पर्णशाकं पत्रशाकं, सूक्तं संधा- लालानावः / विड्मेदः अवपुरीषता // 9 // 10 // नकविशेषः / पललः तिलकल्कः, आनूपपिशितम् आनूपांसं, रक्ता गण्डपदा दीर्घा गुदकण्डूनिपातिनः॥ पिण्याकं यत्रपीडिततिलखली, 'पीता' इति लोके, पृथुकः | | शूलाटोपशकुन्दपक्तिनाशकराश्च ते // 11 // चिपिटकः, आदिशब्दादेवंप्रकारा अन्येऽपि / बहुविधाकारान् विविधाकारान् / विविधाश्रयानिति नानाप्रकाराश्रयानित्यर्थः / / | तेषामेव सप्तानां पुरीषजानां मध्ये गण्डूपदानां लक्षणं प्रसव उत्पत्तिः / प्रायोग्रहणादन्यत्रापि संभवो ज्ञातव्यः / | कर्म चाह-रक्ता इत्यादि / पक्किनाशकरा अमिनाशकराः, केचिदत्र अजीर्णाध्यशनादिकं हेतुगणं न पठन्ति, तेषां च कारणे कार्योपचारात् // 11 // हेलवगतिर्वक्ष्यमाणात् 'क्षीराणि मांसानि' इत्यादिप्रतिषेध- दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा // विधानात् ; मया तु सुखबोधार्थ हेतुगणः पठितः / अपरे तु | पिपीलिका दारुणाश्च कफकोपसमुद्भवाः॥१२॥ 'अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता / ___ कफकृमिनामान्याह-दर्भपुष्पा इत्यादि / दर्भपुष्पादिका व्यायामजातानि च वय॑मानः खप्नादिवान् वै लभते क्रिमीना' | दारुणपर्यन्ताः कफकोपजाः षट् कृमयः // 12 // इति पठन्ति // 1-6 // रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः // विशतेः कृमिजातीनां त्रिविधः संभवः स्मृतः॥ रूढधान्याहाकाराः शुक्लास्ते तनवस्तथा // 13 // पुरीषकफरक्कानि, तासां वक्ष्यामि विस्तरम् // 7 // तेषामाकृतिमाह-रोमशा इत्यादि / रोमशाः सर्वतो __ इदानीं विंशतिसंख्यानामपि कृमिजातीनां कारणत्रैविध्य- | रोमान्विताः / रोममूर्धानः सरोममस्तकाः / श्यावमण्डलाः माह-विंशतेरित्यादि / जातिप्रहणं. कृमीणामानन्त्यख्याप- | श्याममण्डलयुक्ताः // 13 // नार्थ; तच्चानन्त्यं विंशत्यामेवावरुद्ध, अतो विंशतिसंख्याकरणं नन्त्य विशत्यामवावरुद्ध, अता विशातसख्याकरण | मजादा नेत्रलेढारस्तालश्रोत्रम स्तथा। सार्थकम् / संभवः कारणम् / कस्त्रिविधः संभव इत्याह तेषामेव कर्मविशेषेण संज्ञान्तरमाह-मज्जादा इत्यादि ।पुरीषेत्यादि / ननु, अजीर्णाध्यशनादयो हेतव उक्ताः, कथं पुरीषादयश्च उच्यन्ते ? सत्यं, अजीर्णादयः पुरीषादीनां हेतवः, शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते // 14 // पुरीषादयश्च कृमीणामिति / यद्यपि कृम्यारम्भका न पुरीषा- तेषां सर्वेषामेव कर्माण्याह-शिरोहृद्रोगेत्यादि / रोगशब्दः दयः, तथाऽप्युपचारात् पुरीषादीनामपि कृम्यारम्भकत्वम् / शिरोहृया संबध्यते, तेन शिरोरोगो हृद्रोगश्च, वमथुः छर्दिः / पुरीषाद्यधिष्ठिता दोषाः पुरीषादि, घृतादिदग्धवत् ; एतेनाजीर्णा- | चकारात् अन्यानपि कफजव्याधीन् कुर्वन्ति / ते कफजाः दिभिः प्रकुपिता दोषाः पुरीषादीन्यधिष्ठाय कृमीन जनयन्ति / तासां कृमिजातीनाम् / केचित् "विस्तर' इत्यत्र 'लक्षणं' इति केशरोमनखादाश्च दन्तादाः किक्किशास्तथा // पाठान्तरं सव्याख्यानं पठन्ति; तच शिष्यबुद्धिव्याकुलखहेतु कुष्ठजाः सपरीसपाया शोणितसंभवाः॥१५॥ खात् परित्यक्तम् // 7 // रक्तजकृमिनामान्याह-केशरोमेलादि / केशादायाः परी. अजवा विजवाः किप्याश्चिप्या गण्डुपदास्तथा // सर्पान्ताः सप्त रक्तजाः कृमयः // 15 // चूरवो द्विमुखाश्चैव क्षेयाः सप्त पुरीषजाः॥८॥ ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा // पुरीषजकृमिनामान्याह-अजवा इत्यादि / अजवादयो द्विमुखान्ताः सप्त पुरीषजाः कृमयः // 8 // तेषामाकृतिमाह-त इत्यादि / ते रक्तजाः कृमयः / पृथवः स्थूलाः।श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च / तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि // 9 // रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते॥१६॥ शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः॥ तेषां कर्माण्याह-रक्ताधिष्ठानजानित्यादि / रचाधिष्ठानप्रसेकारुचिहृद्रोगविड्नेदास्तु पुरीषजैः॥ 10 // जान् व्याधिसमुद्देशीयोकान् कुष्ठविसर्पपिडकादीन् // 16 // पुरीषजाना लक्षणमाह-श्वेता इत्यादि / य एते पुरी- | माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः॥ षजाः कृमयः श्वेताः सूक्ष्माश्च भवन्ति, ते बाहुल्येनादृष्टव- | मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः // 17 // शाद्दं तुदन्ति प्रतिसरन्ति च / तेषामेव सप्तानां मध्ये अपरे विरुद्धाजीर्णशाकायैः शोणितोत्था भवन्ति हि॥ पुच्छैः पृथवो भवन्ति / पुरीषजः सप्तभिः कृमिभिः | ज्वरो विवर्णता शुलं हृद्रोगः सदनं भ्रमः॥१८॥ भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम् // १व्यायामवी च दिवाशयानो विरुद्धभुक संलभते क्रिमींस्तु इति माधवनिदाने पा० / 2 'अयवा वियवाः' इति पा०। / 1 'उपचारात्' इति पा०। maimage

Loading...

Page Navigation
1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922