Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 869
________________ 772 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं - अन्यदपि खरमेदचिकित्सितमतिदेशेनाह-य इत्यादि / खरोपघाते मेदोजे कफवद्विधिरिष्यते // श्वासकासप्रतिषेधे सामान्येनादौ यः श्वासकासविधिरुद्दिष्टस्तं | __ मेदोजखरभेदे कफजचिकित्सामतिदिशन्नाह-खरोपघात विधि समस्तमपि यथादोषं कर्तुं यतेतेति पिण्डार्थः // इत्यादि कफवत् कफजखरमेदवत् ॥वैशेषिकं च विधिमूर्ध्वमतो वदामि सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम्॥१६॥ तं वै स्वरातुरहितं निखिलं निबोध // 9 // ___ सानिपातिकक्षयजयोरसाध्ययोरपि चिकित्सा कर्तव्येत्याहवैशेषिकमित्यादि / अत इति सामान्यचिकित्सानन्तरम् / तं | सर्वज इत्यादि / प्रत्याख्याय असाध्यत्वेन निराकृत्य / आच. वै खरातुरहितमिति खरभेदातुरहितम् / निबोध जानीहि // 9 // रेत् कुर्यात् / क्रियामिति सान्निपातिके सर्वेषां वातादिवरमेखरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत् // दानां सर्वमेव चिकित्सितं कार्य, क्षयजे तु क्षयोक्तमितिकेचिकासमर्दकवार्ताकमार्कवस्वरसे शृतम् // 10 // दुभयोरपि सामान्यचिकित्सितं कुर्यादित्याहुः // 16 // पीतं घृतं हन्त्य निलं सिद्धमार्तगले रसे // शर्करामधुमिश्राणि शतानि मधुरैः सह // तमेव वैशेषिकविधिमाह-खरोपघात इत्यादि / भुक्तो- पिबेत पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः॥१७॥ परि भोजनोपरि / मार्कवो भृङ्गराजः, शृतं पक्कम् / अनिलं वातजखरमेदम् , उपचारात् / आर्तगलः ककुभः॥१०॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (पञ्चयवक्षाराजमोदाभ्यां चित्रकामलकेषु वा // 11 // दशोऽध्यायः, आदितः) त्रिपञ्चाशत्तदेवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम् // मोऽध्यायः॥५३॥ ___ अपरमपि वातजे घृतत्रयमाह-यवक्षाराजमोदाभ्यामि. त्यादि / अग्निको अजमोदा / आज 'घृतं' इति शेषः / समा अत्युच्चभाषणोत्थस्वरमेदस्य वातात्मकत्वेऽपि निमित्तमेदक्षिक समधु / अत्रापि पीतमिति योज्यम् // 11 // - माश्रित्य विशिष्टां चिकित्सामाह-शर्करेत्यादि / मधुरैः काकोसुखोदकानुपानो वा ससर्पिको गुडौदनः॥१२॥ ल्यादिभिः शृतानि पयांसि शर्करामधुमिश्राणि पिबेदिति पिण्डार्थः / पयांसीत्यत्र बहुवचनं गोमहिष्यजानां क्षीरपरिवातिके प्रथ्ययोगमाह-सुखोदकानुपान इत्यादि / सुखो ग्रहाय // 17 // दकम् ईषदुष्णोदकम् / केचिदमुं योगं पैत्तिके मन्यन्ते; तन्न, समानतन्त्रेषु यातिकखरभेद एव प्रयुक्तखात् // 12 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत व्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे खरमेदक्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः॥ प्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः // 53 // - पैत्तिकखरमेदचिकित्सामाह-क्षीरानुपानमित्यादि / अतन्द्रितः अनलसः ॥अश्नीयाश्च ससर्पिष्कं यष्टीमधुकपायसम् // 13 // चतुःपञ्चाशत्तमोऽध्यायः। पैत्तिके पथ्ययोगमाह-अश्नीयादित्यादि / यष्टीमधुक अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यापायसमिति यष्टीमधुकसाधितक्षीरसिद्धास्तण्डुलान् ; अथवा | स्यामः॥१॥ यष्टीमधुकान्वितं पायसं यष्टीमधुकपायसम् // 13 // यथोवाच भगवान् धन्वन्तरिः॥२॥ लिह्यान्मधुरकाणां वा चूर्ण मधुघृताप्लुतम् // अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः॥ शतावरीचूर्णयोगं वलाचूर्णमथापि वा // 14 // अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः॥३॥ माषपिष्टान्नविदलबिसशालूकसेरुकैः॥ लिह्यादित्यादि / मधुरकाणां काकोलीप्रभृतीनाम् / शतावरी- पर्णशाकसुराशक्तदधिक्षीरगुडेक्षुभिः॥४॥ चूर्णयोगमिति शतावरीचूर्णस्य योगः संयोगो यत्र तत्तथा, पललानूपपिशितपिण्याकपृथुकादिभिः॥ अत्रापि मधुघृताप्लुतं लिह्यादिति संबन्धनीयम् // 14 // स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति // 5 // पिवेत् कटूनि मूत्रेण कफजे स्वरसंक्षये // कृमीन बहुविधाकारान् करोति विविधाश्रयान् // लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा॥ आमपक्वाशये तेषां कफविड्जन्मनां पुनः कफजस्वरभेदचिकित्सामाह-पिबेदित्यादि / कटूनि त्रिक | धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः॥६॥ टुकादीनि / मूत्रेण गोमूत्रेण प्राधान्यात् / खरसंक्षये स्वरभेदे / / केषांचित कुमीणां सामान्यं हेतुमाह-अजीर्णत्यादि / अजीलिह्याद्वा मधुतैलाभ्यामित्यादि मधुतैलाभ्यां वा कटूनि त्रिकटु- र्णम् आमविदग्धादिभेदभिन्नं, अध्यशनम् अजीर्णभोजनं असात्म्य कप्रभृतीनि लिह्यात् , भुक्ला वा तानि खादेत् // 15 // यत् सेवितं सुखार्थ न संपद्यते, विरुद्धं हिताहितीयोक्तं, मलिचं

Loading...

Page Navigation
1 ... 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922