Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 867
________________ 770 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं - अनेन सर्वे ग्रहणीविकाराः ढकं च तथा हरीतकीशतं जलद्रोणे प्रक्षिप्य तावत् पचेसश्वासकासस्वरमेदशोथाः॥४०॥ द्यावत् पादावशेषितं, ततश्च तस्मिन् कषाये वस्त्रपूते गुडतुला शाम्यन्ति चायं चिरमन्तरग्ने शुद्धखिनहरीतकीशतं तथा घृततैलयोः प्रत्येकमष्टौ पलानि हतस्य पुंस्त्वस्य च वृद्धिहेतुः॥ प्रक्षिप्य पचेत् यावत्तन्तुमत्त्वाजलपतितं न शीर्यते, ततश्च स्त्रीणां च वन्ध्यामयनाशनः स्यात् पिप्पलीचूर्ण चतुष्पलं मधु चाष्टपलप्रमाणं दत्त्वा स्थापयेत् , ततः कल्याणको नाम गुडः प्रतीतः॥४१॥ तस्मादसायनात् , कल्कम् अर्धपलप्रमाणं लिह्यात्, हरीतकीद्वयं कल्याणगुडमाह-प्रस्थत्रयेणेत्यादि / शुद्धस्य निर्मलस्य / च खादेत् / एतद्रसायनं भगवता अगस्त्येन कृतम् // 42-46 // अर्धतुला पञ्चाशत्पलानि / प्रन्थिकं पिप्पलीमूलं, व्योषं त्रिकटु, कुलीरशुक्तीचटकैणलावाइभकृष्णा हस्तिपिप्पली, सिन्धु सैन्धवं, अग्निः चित्रकः / पिचु- निष्क्वाथ्य वर्ग मधुरं च कृत्स्नम् // प्रमाणैः कर्षप्रमाणैः; 'पलप्रमाणैः' इत्यन्ये पठन्ति; तन्न, पचेद्धृतं तत्तु निषेव्यमाणं . समानतन्त्रविरोधात् / 'दत्त्वा त्रिवृचूर्णपलानि चाष्टौ' इत्यत्र हन्यात् क्षतोत्थं क्षयजं च कासम्॥४७॥ 'ईषत्तैलमृष्टानि' इति शेषः, त्रिवृतो रेचनीयतास्फोटनार्थ शतावरीनागबलाविपक्वं वृद्धपारम्पर्यस्मरणात् / यथावत् मृदुमध्यक्रूरकोष्ठक्रमानुरूपं घृतं विधेयं च हिताय कासिनाम् // खरमृदुमध्यपाकेनेत्यर्थः / अयमिति कल्याणकः / पुंस्त्वस्य इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायशुक्रस्य, अत्रापि हतस्येति संबध्यते / कल्याणक इति कल्या- चिकित्सातन्त्रे कासप्रतिषेधो नाम (चतुणकरणात् // 38-41 // दशोऽध्यायः, आदितः) द्विपश्चाद्विपञ्चमूलेभकणात्मगुप्ता शत्तमोऽध्यायः॥५२॥ भार्गीशटीपुष्करमूलविश्वान् // कुलीरशुक्तीत्यादि / कुलीरः कर्कटः, शुक्तिः जलशुक्तिः, पाठामृताग्रन्थिकशङ्खपुष्पी चटको प्रामचटकः, एणः कृष्णमृगः, मधुरवर्गः काकोल्यादिः, रास्नाग्यपामार्गबलायवासान् // 42 // कृत्स्नं समग्रम् / केचित् 'निष्क्वाथ्य वर्गमधुरैस्तथाऽन्यं' इति द्विपालिकान् न्यस्य यवाढकंच पठित्वा काकोल्यादिसहितानि लावादीनि निष्क्वाथ्य तथा अन्यै__हरीतकीनां च शतं गुरूणाम् // मधुरैर्जीवनीयैः कल्कीकृतैघृतं पचेदिति व्याख्यानयन्ति / द्रोणे जलस्याढकसंयुते च चकारात् पित्तजकासमपि / शतावरीनागबलेत्यादि / केचित् काथे कृते पूतचतुर्थभागे // 43 // शतावरीनागबलीकल्के घृतं सिद्धमिच्छन्ति; तन्न, समानतन्त्रपचेत्तुलां शुद्धगुडस्य दत्त्वा विरोधात् ॥४७॥पृथक् च तैलात् कुडवं घृताच // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां चूर्ण च तावन्मगधोद्भवाया सुश्रुतव्याख्यायामुत्तरतन्त्रे कासप्रतिषेधो नाम देयं च तस्मिन्मधु सिद्धशीते // 44 // द्विपञ्चाशत्तमोऽध्यायः॥५२॥ रसायनात् कर्षमतो विलिह्याचाभये नित्यमथाशु हन्यात् // त्रिपश्चाशत्तमोऽध्यायः। तद्राजयक्ष्मग्रहणीप्रदोष अथातः स्वरमेदप्रतिषेधमध्यायं व्याख्यास्यामः१ शोफाग्निमान्द्यस्वरमेदकासान् // 45 // पाण्ड्डामयश्वासशिरोविकारान् यथोवाच भगवान् धन्वन्तरिः॥२॥ हृद्रोगहिक्काविषमज्वरांश्च // श्वासकासप्रतिषेधानन्तरमूर्ध्वगतत्वसामान्यात् श्वासकासमेधाबलोत्साहमतिप्रदं च चिकित्सितसाध्यत्वाच्च खरमेदप्रतिषेधारम्भो युक्त इत्यत आह अथात इत्यादि / खरभेदः खरोपघातः // 1 // 2 // चकार चैतद्भगवानगस्त्यः // 46 // अत्युच्चभाषणविषाध्ययनातिंगीतअगस्त्यावलेहमाह-द्विपञ्चमूलेत्यादि / द्विपश्चमूलं दश ___ शीतादिभिः प्रकुपिताः पवनादयस्तु / मूलम् / इभकणा गजपिप्पली / आत्मगुप्ता कपिकच्छूः / स्रोतःसु ते वरवहेषु गताः प्रतिष्ठां प्रन्थिकं पिप्पलीमूलम् / अनिः चित्रकः / यवासो धन्वयवा हन्युः खरं भवति चापि हि षड्रिधः सः॥३॥ सकः, पूर्वपदलोपात् / न्यस्य प्रक्षिप्य / यवाढकं चतुःषष्टि खरभेदहेतुसंप्राप्तिसंख्या आह-अत्युच्चभाषणेत्यादि / पलानि / गुरूणाम् अतिस्थूलानाम् / जलद्रोणे द्वादशाधिक अध्ययनम् अनवरतं वेदादिपाठः / अतिगीतं निरन्तर मालापञ्चशतपलेषु / द्विपश्चमूलादीन् प्रत्येक द्विपलप्रमाणान् यवा शतावरीनागबलादिकाथे' इति पा०। 2. विषाध्ययना१ 'द्विपालिकांशांश्च' इति पा०। | मिघात" इति पा०।।

Loading...

Page Navigation
1 ... 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922