Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 865
________________ 768 निबन्धसंग्रहाल्यव्याख्यासंवलिता [उत्तरतत्रं अपराण्यपि धूमद्रव्याण्याह-मुस्तेत्यादि / इङ्गुदीत्वक् इङ्गु- सामान्यचिकित्सितमभिधायेदानीमतिदेशेन वातकासचिदीवल्कलम् / आलं हरितालम् / छगलाम्बु छागमूत्रम् / विधाय | कित्सितमाह-यत् प्ली हि सर्पिरित्यादि / षडङ्गं षट्पलं षदकृत्वा / पयोनुपानं दुग्धानुपानम् / धूमं पिबेत् पूर्वोक्तविधा- पलस्य षडङ्गाख्या द्वितीया संज्ञेति प्रतिपादनार्थ षडङ्गकथनम् / नेन / यद्यपि पूर्वोक्तयोगाना दोषापेक्षया विषयो नोक्तः, तच्च षट्पलप्रमाणं पक्तव्यम् / विदारिगन्धादिगणकाथकल्कतथाऽपि योगानां रसादीन् बुद्धा यथादो वैद्यः पूर्वोक्तयोगान् | संस्कृतम् / रसेन क्वाथेन // 26 // प्रयोजयेत् // 22 // विरेचनं स्नैहिकमत्र चोक्तपिबेच्च सीधं मरिचान्वितं वा मास्थापनं चाप्यनुवासनं च // तेनाशु कासं जयति प्रसह्य // 23 // धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेच सीधुमित्यादि / सीधुः शस्यकः / तेन मरिचान्वित पिबेत् सुखोष्णं घृतमेव चात्र // 27 // सीधुना / जयति 'आतुर' इति शेषः / प्रसह्य हठात् // 23 // हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव // द्राक्षाम्बुमञ्जिष्ठपुरावयाभिः क्षीरं ऐतं माक्षिकसंप्रयुक्तम् // विरेचन मित्यादि / अत्र वातकासे / आस्थापनं निरूहणम् / द्राक्षाम्बुमञ्जिष्ठेत्यादि / अम्बु वालकम् / पुराहया शल्लकी, ननु, कासे बस्तिनिषेधात् कथमत्रास्थापनमुच्यते ? सत्यं निषिगुग्गुलमपरे। क्षीरमित्यत्र 'पिबेत्' इति शेषः / केचित् 'मजिष्ठ द्धमप्यास्थापनं वातकासे प्रयुज्यते, दोषप्रत्य नीकत्वात् / धूमं शुण्ठीजलगोस्तनीभिः क्षीरं घृतं माक्षिकसंयुतं वा' इतीदृशं पाठं पिबेदित्यादि / अत्र 'यथोक्तविधिना' इति शेषः / स्नैहिक मधूपठन्ति // च्छिष्टसर्जरसवसादिभिः कृतम् / अप्रमत्तः सावधानः / सुखोष्णम् ईषदुष्णम् / घृतम् असंस्कृतम् / अत्र वातकासेsनिदिग्धिकानागरपिप्पलीभिः न्यदपि यद्धितं तदाह-हिता यवाग्वश्चेत्यादि / रसेषु सिद्धाः खादेच्च मुद्दान्मधुना सुसिद्धान् // 24 // मांसरसेषु सिद्धाः / पयासि वातहरद्रव्यसिद्धानि / लेहाः निदिग्धिकेत्यादि / सुसिद्धान् सुपक्कान् मुद्दान् निदिग्धिका- पूर्वोक्ताः // 27 ॥दिभिर्णिताभिः सार्ध मधुना च खादेदिति / तथा च, प्रच्छर्दनं कायशिरोविरेका"क्षुद्रामृतानागरपिप्पलीभिः खादेच मुद्ानथ साधुसिद्धान्" स्तथैव धूमाः कवलग्रहाश्च // 28 // इति / केचित् 'निदिग्धिकामूलसमांशसिद्धान्' इति पठन्ति, उष्णाश्च लेहाः कटुका निहन्युः तत्र कण्टकारीमूलतुल्यभागेन सह खिन्नानित्यर्थः / अपरे कर्फ विशेषेण विशोषणं च // 'कटुकोपगाढान्' इति पठिला त्रिकटुप्रगाढानिति व्याख्या कटुत्रिकं चापि वदन्ति पथ्यं नयन्ति // 24 // घृतं कृमिघ्नवरसे विपक्कम् // 29 // उत्कारिकां सर्पिषि नागराढ्यां निर्गुण्डिपत्रखरसे च पकं पक्त्वा समूलैनुटिकोलपत्रैः॥ सर्पिः कफोत्थं विनिहन्ति कासम् // एभिर्निषेवेत कृतां च पेयां . पाठाविडव्योषविडङ्गसिन्धुतन्वीं सुशीतां मधुना विमिश्राम् // 25 // त्रिकण्टरानाहुतभुग्बलाभिः // 30 // उत्कारिकामित्यादि / उत्कारिको लप्सिकाम् / नागराळ्या शृङ्गीवचाम्भोधरदेवदारुशुण्ठ्यधिकाम् / अत्रापि 'खादेत्' इति संबन्धनीयम् / 'त्रुटिको- दुरालभाभार्यभयाशटीभिः॥ लपत्रैः' इत्यत्र 'वटकोलपत्रैः' इत्यन्ये पठन्ति / एभिरित्यादि / सम्यग्विपक्कं द्विगुणेन सर्पिएभिरिति पूर्वोकैः उत्कारिकादिद्रव्यैः / तेन्वीम् अल्पसिक्यो निदिग्धिकायाः स्वरसेन चैतत् // 31 // बहुद्रवाम् // 25 // श्वासाग्निसादखरमेदभिन्ना- . यत् प्लीह्नि सर्पिर्विहितं षडङ्गं निहन्त्युदीर्णानपि पञ्च कासान् // तद्वातकासं जयति प्रसा। कफकासचिकित्सितमाह-प्रच्छर्दनमित्यादि / प्रच्छर्दनं विदारिगन्धादिकृतं घृतं वा . वमनम् / कायशिरोविरेका इति कायविरेको विरेचनं, शिरो. रसेन वा वासकजेन पक्वम् // 26 // विरेको नस्यभेदः; स च पिप्पल्यादिकृतः / तथैव धूमा विरे चना इत्यर्थः / उष्णा लेहाः कटुव्यकृता इत्यर्थः / कटुकाः 1 'घृतं माहिषसंप्रयुक्तम्' इति पा० / 2 मुद्दान् सह कफहरकटकद्रव्यकृताः / कर्फ कफकासं, कारणे कार्योपचारात् / साधु पकान्' इति पा० / 3 'तन्वीमपसंस्कारां विरलसिक्था च' इति पा०। 1 'जयति' इति पा० /

Loading...

Page Navigation
1 ... 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922