SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ 768 निबन्धसंग्रहाल्यव्याख्यासंवलिता [उत्तरतत्रं अपराण्यपि धूमद्रव्याण्याह-मुस्तेत्यादि / इङ्गुदीत्वक् इङ्गु- सामान्यचिकित्सितमभिधायेदानीमतिदेशेन वातकासचिदीवल्कलम् / आलं हरितालम् / छगलाम्बु छागमूत्रम् / विधाय | कित्सितमाह-यत् प्ली हि सर्पिरित्यादि / षडङ्गं षट्पलं षदकृत्वा / पयोनुपानं दुग्धानुपानम् / धूमं पिबेत् पूर्वोक्तविधा- पलस्य षडङ्गाख्या द्वितीया संज्ञेति प्रतिपादनार्थ षडङ्गकथनम् / नेन / यद्यपि पूर्वोक्तयोगाना दोषापेक्षया विषयो नोक्तः, तच्च षट्पलप्रमाणं पक्तव्यम् / विदारिगन्धादिगणकाथकल्कतथाऽपि योगानां रसादीन् बुद्धा यथादो वैद्यः पूर्वोक्तयोगान् | संस्कृतम् / रसेन क्वाथेन // 26 // प्रयोजयेत् // 22 // विरेचनं स्नैहिकमत्र चोक्तपिबेच्च सीधं मरिचान्वितं वा मास्थापनं चाप्यनुवासनं च // तेनाशु कासं जयति प्रसह्य // 23 // धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेच सीधुमित्यादि / सीधुः शस्यकः / तेन मरिचान्वित पिबेत् सुखोष्णं घृतमेव चात्र // 27 // सीधुना / जयति 'आतुर' इति शेषः / प्रसह्य हठात् // 23 // हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव // द्राक्षाम्बुमञ्जिष्ठपुरावयाभिः क्षीरं ऐतं माक्षिकसंप्रयुक्तम् // विरेचन मित्यादि / अत्र वातकासे / आस्थापनं निरूहणम् / द्राक्षाम्बुमञ्जिष्ठेत्यादि / अम्बु वालकम् / पुराहया शल्लकी, ननु, कासे बस्तिनिषेधात् कथमत्रास्थापनमुच्यते ? सत्यं निषिगुग्गुलमपरे। क्षीरमित्यत्र 'पिबेत्' इति शेषः / केचित् 'मजिष्ठ द्धमप्यास्थापनं वातकासे प्रयुज्यते, दोषप्रत्य नीकत्वात् / धूमं शुण्ठीजलगोस्तनीभिः क्षीरं घृतं माक्षिकसंयुतं वा' इतीदृशं पाठं पिबेदित्यादि / अत्र 'यथोक्तविधिना' इति शेषः / स्नैहिक मधूपठन्ति // च्छिष्टसर्जरसवसादिभिः कृतम् / अप्रमत्तः सावधानः / सुखोष्णम् ईषदुष्णम् / घृतम् असंस्कृतम् / अत्र वातकासेsनिदिग्धिकानागरपिप्पलीभिः न्यदपि यद्धितं तदाह-हिता यवाग्वश्चेत्यादि / रसेषु सिद्धाः खादेच्च मुद्दान्मधुना सुसिद्धान् // 24 // मांसरसेषु सिद्धाः / पयासि वातहरद्रव्यसिद्धानि / लेहाः निदिग्धिकेत्यादि / सुसिद्धान् सुपक्कान् मुद्दान् निदिग्धिका- पूर्वोक्ताः // 27 ॥दिभिर्णिताभिः सार्ध मधुना च खादेदिति / तथा च, प्रच्छर्दनं कायशिरोविरेका"क्षुद्रामृतानागरपिप्पलीभिः खादेच मुद्ानथ साधुसिद्धान्" स्तथैव धूमाः कवलग्रहाश्च // 28 // इति / केचित् 'निदिग्धिकामूलसमांशसिद्धान्' इति पठन्ति, उष्णाश्च लेहाः कटुका निहन्युः तत्र कण्टकारीमूलतुल्यभागेन सह खिन्नानित्यर्थः / अपरे कर्फ विशेषेण विशोषणं च // 'कटुकोपगाढान्' इति पठिला त्रिकटुप्रगाढानिति व्याख्या कटुत्रिकं चापि वदन्ति पथ्यं नयन्ति // 24 // घृतं कृमिघ्नवरसे विपक्कम् // 29 // उत्कारिकां सर्पिषि नागराढ्यां निर्गुण्डिपत्रखरसे च पकं पक्त्वा समूलैनुटिकोलपत्रैः॥ सर्पिः कफोत्थं विनिहन्ति कासम् // एभिर्निषेवेत कृतां च पेयां . पाठाविडव्योषविडङ्गसिन्धुतन्वीं सुशीतां मधुना विमिश्राम् // 25 // त्रिकण्टरानाहुतभुग्बलाभिः // 30 // उत्कारिकामित्यादि / उत्कारिको लप्सिकाम् / नागराळ्या शृङ्गीवचाम्भोधरदेवदारुशुण्ठ्यधिकाम् / अत्रापि 'खादेत्' इति संबन्धनीयम् / 'त्रुटिको- दुरालभाभार्यभयाशटीभिः॥ लपत्रैः' इत्यत्र 'वटकोलपत्रैः' इत्यन्ये पठन्ति / एभिरित्यादि / सम्यग्विपक्कं द्विगुणेन सर्पिएभिरिति पूर्वोकैः उत्कारिकादिद्रव्यैः / तेन्वीम् अल्पसिक्यो निदिग्धिकायाः स्वरसेन चैतत् // 31 // बहुद्रवाम् // 25 // श्वासाग्निसादखरमेदभिन्ना- . यत् प्लीह्नि सर्पिर्विहितं षडङ्गं निहन्त्युदीर्णानपि पञ्च कासान् // तद्वातकासं जयति प्रसा। कफकासचिकित्सितमाह-प्रच्छर्दनमित्यादि / प्रच्छर्दनं विदारिगन्धादिकृतं घृतं वा . वमनम् / कायशिरोविरेका इति कायविरेको विरेचनं, शिरो. रसेन वा वासकजेन पक्वम् // 26 // विरेको नस्यभेदः; स च पिप्पल्यादिकृतः / तथैव धूमा विरे चना इत्यर्थः / उष्णा लेहाः कटुव्यकृता इत्यर्थः / कटुकाः 1 'घृतं माहिषसंप्रयुक्तम्' इति पा० / 2 मुद्दान् सह कफहरकटकद्रव्यकृताः / कर्फ कफकासं, कारणे कार्योपचारात् / साधु पकान्' इति पा० / 3 'तन्वीमपसंस्कारां विरलसिक्था च' इति पा०। 1 'जयति' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy