SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ अध्यायः 52] सुश्रुतसंहिता। 769 विशोषणं लघुरूक्षाल्पभोजनम्, अन्ये नानाप्रकारलङ्घनमाहुः; रक्ताहरिद्राअनवहिपाठातथा चोकम्,-"चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ / मूर्वोपकुल्या विलिहेत् समांशाः॥ पाचनान्युपवासश्च व्यायामश्चति लङ्घनम्" इति / पथ्यं क्षौद्रेण कासे क्षतजे क्षयोत्थे हितम् / कृमिघ्नखरसे विपक्कमाईविडङ्गखरसविपक्कं, खर- पिबेद्धृतं चेक्षुरसे विपक्वम् // 35 // सालामे च पूर्वोक्तकल्पनया सविडङ्गचूर्ण रात्रिपर्युषितं जलं रक्तेत्यादि / रक्ता मञ्जिष्ठा, अञ्जनं सौवीराजनं, समाप्राह्यम् / अन्ये तु कृमिघ्नशब्देन कृमिघ्नानि यानि द्रव्याणि नतश्रदर्शनात. वह्निः अजमोदा, मूर्वा चोरस्त्रायः, उपकुल्या सुरसादीनि तान्याहुः / निर्गुण्डिपत्रवरसे च पक्कमित्यादि च पक्कमित्यादि पिप्पली / समांशाः तुल्यभागाः। मजिष्ठादीनि पिप्पल्यन्तानि निर्गुण्डिपत्रखरसे नीलसिन्धुवारस्वरसे, नीलसिन्धुवारश्च शेफा-द्रव्याणि तुल्यभागानि चूर्णी कृतानि क्षतजे क्षयोत्थे च कासे लिकेति लोके / पाठेत्यादि / व्योषं त्रिकटुकम् / सिन्धु सैन्ध मधुना विलिहेत्, चकारात् पित्तकासेऽपि; इक्षुरसे विपक्कं वा वम् / त्रिकण्टो गोक्षुरकः / हुतभुक् चित्रकः / अम्भोधरः। घृतं पिबेदिति पिण्डार्थः // 35 // मुस्तम् / खरमेदभिन्नान् कांस्यपात्रादिखरमेदेन भिन्नान् / पञ्च कासान् हन्तीति स्तुतिवाक्यं, तस्मात् कफकासं हन्तीति चूर्ण पिवेदामलकस्य वाऽपि ज्ञातव्यं, कफकासप्रस्तावात् / यद्यपि वातकासानन्तरं पित्तका क्षीरेण पक्कं सघृतं हिताशी // साभिधानं युक्तं न कफकासाभिधानं, तथाऽपि कफकास- तेषामपरमपि चिकित्सितमाह-चूर्ण मित्यादि / आमलप्रतिकारस्योभयहितलप्रतिपादनार्थ कथनम् // 28-31 // - कस्य चूर्ण सघृतं विपक्क हिताशी क्षारण सह पिबादात सबन्धः। 'हिताशी' इत्यत्र 'हिताय' इति केचित् पठन्ति; तत्र कासविदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्ग मधुरं च कृत्स्नम् // 32 // शान्तये इति व्याख्यानम् ॥घृतं पचेदिक्षुरसाम्बुदुग्धैः चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गे च सशर्करं तत् // काकोलिवर्गश्च कृतः सुसूक्ष्मः // 36 // प्रातः पिबेत् पित्तकृते च कासे / कासेषु पेयस्त्रिषु कासवद्भिः रतिप्रसूते क्षतजे च कासे // 33 // क्षीरेण सक्षौद्रघृतेन वाऽपि // पित्तजादिकासत्रयेऽपरमपि चिकित्सितमाह-चूर्णानीत्यादि / इदानीं पित्तजक्षयजक्षतकासानां चिकित्सितमाह-विदारि गोधूमादिचूर्णानि चूर्णीकृतः काकोल्यादिगणश्च मधुघृतयुक्तेन .गन्धेत्यादि / आदिशब्दो विदारिगन्धादिभिः सह प्रत्येकं संब दुग्धेन पित्तोरःक्षतक्षयजकासवद्भिः पुरुषैः पेय इत्यर्थः / केचिध्यते; तेन विदारिगन्धादिः, उत्पलादिः, सारिवादिश्च / मधुर गोधूमचूर्णादिचूर्णत्रयं यथाक्रमं त्रिषु कासेषु त्रिभिरेव क्षीरावर्ग काकोल्यादिकम् / कृत्स्नं समग्रम् / अत्रापि निष्क्वाथ्येति / | दिभिवैः पेयमिच्छन्ति // ३६॥संबध्यते / द्रवप्रमाणं च प्रत्येक स्नेहसमम् / तथा च परिभाषा-"पश्चप्रभृति यत्र स्युर्दवाणि स्नेहसंविधौ / तत्र स्नेह गुडोदकं वा वितं पिबेद्धि समान्याहुरोक स्याच्चतुर्गुणम्" इति / काकोलिवर्गे 'कल्की क्षौद्रेण शीतं मरिचोपदंशम् // 37 // कृते' इति शेषः / सशर्करं शर्कराप्रक्षेपम् / प्रातः पूर्वाले, गुडोदकमित्यादि / गुडोदकं शीतकषायविधिना गृहीतं, पित्तादिकासे पिबेत् // 32 // 33 // कथितमिति पक्कमित्यर्थः। एतेन शीतकषायीकृतस्य गुडोदकस्य खर्जूरभार्गीमगधाप्रियाल पश्चात्किंचित्पक्वस्य शीतीभूतस्य क्षौद्रेण सह पानमित्यर्थः / वेति विकल्पस्तु पूर्वयोगापेक्षया / मरिचोपदशं समरिचममधूलिकैलामलकैः समांशैः॥ क्षणम् // 35 // चूर्ण सिताक्षौद्रघृतप्रगाढं जीन् हन्ति कासानुपयुज्यमानम् // 34 // प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य // .. खजूरभार्गीत्यादि / प्रियालः चारः / मधूलिका मर्कटकः / चूर्णीकृतैर्ग्रन्थिकचव्यजीर: समांशैः तुल्यप्रमाणैः / त्रीन् कासान् पित्तोरःक्षतक्षयजान् / व्योषेभकृष्णाहपुषाजमोदैः // 38 // खर्जूरादिभिस्तुल्यभागैः कृतं चूर्ण सिताक्षौद्रघृतप्रगाढं लेहत्वे. विडङ्गसिन्धुत्रिफलायवानीनोपयुज्यमानं त्रीन् कासान् हन्तीति पिण्डार्थः / पित्तकास. पाठाग्निधान्यैश्च पिचुप्रमाणैः // चिकित्सितं यदत्रोरःक्षतक्षयकासाभ्यां सहैव कथितं तदुभय दत्त्वा त्रिवृधुर्णपलानि चाष्टातुल्यचिकित्सितख्यापनार्थम् // 34 // वधौ च तैलस्य पचेद्यथावत् // 39 // 1 'कफकासचिकित्सितस्य क्षयजहितत्वप्रतिपादनार्थ इति पा० / तं भक्षयेदक्षफलप्रमाणं 2 'वर्गान्' इति पा०। __ यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् // सु० सं० 97
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy