SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ 770 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं - अनेन सर्वे ग्रहणीविकाराः ढकं च तथा हरीतकीशतं जलद्रोणे प्रक्षिप्य तावत् पचेसश्वासकासस्वरमेदशोथाः॥४०॥ द्यावत् पादावशेषितं, ततश्च तस्मिन् कषाये वस्त्रपूते गुडतुला शाम्यन्ति चायं चिरमन्तरग्ने शुद्धखिनहरीतकीशतं तथा घृततैलयोः प्रत्येकमष्टौ पलानि हतस्य पुंस्त्वस्य च वृद्धिहेतुः॥ प्रक्षिप्य पचेत् यावत्तन्तुमत्त्वाजलपतितं न शीर्यते, ततश्च स्त्रीणां च वन्ध्यामयनाशनः स्यात् पिप्पलीचूर्ण चतुष्पलं मधु चाष्टपलप्रमाणं दत्त्वा स्थापयेत् , ततः कल्याणको नाम गुडः प्रतीतः॥४१॥ तस्मादसायनात् , कल्कम् अर्धपलप्रमाणं लिह्यात्, हरीतकीद्वयं कल्याणगुडमाह-प्रस्थत्रयेणेत्यादि / शुद्धस्य निर्मलस्य / च खादेत् / एतद्रसायनं भगवता अगस्त्येन कृतम् // 42-46 // अर्धतुला पञ्चाशत्पलानि / प्रन्थिकं पिप्पलीमूलं, व्योषं त्रिकटु, कुलीरशुक्तीचटकैणलावाइभकृष्णा हस्तिपिप्पली, सिन्धु सैन्धवं, अग्निः चित्रकः / पिचु- निष्क्वाथ्य वर्ग मधुरं च कृत्स्नम् // प्रमाणैः कर्षप्रमाणैः; 'पलप्रमाणैः' इत्यन्ये पठन्ति; तन्न, पचेद्धृतं तत्तु निषेव्यमाणं . समानतन्त्रविरोधात् / 'दत्त्वा त्रिवृचूर्णपलानि चाष्टौ' इत्यत्र हन्यात् क्षतोत्थं क्षयजं च कासम्॥४७॥ 'ईषत्तैलमृष्टानि' इति शेषः, त्रिवृतो रेचनीयतास्फोटनार्थ शतावरीनागबलाविपक्वं वृद्धपारम्पर्यस्मरणात् / यथावत् मृदुमध्यक्रूरकोष्ठक्रमानुरूपं घृतं विधेयं च हिताय कासिनाम् // खरमृदुमध्यपाकेनेत्यर्थः / अयमिति कल्याणकः / पुंस्त्वस्य इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायशुक्रस्य, अत्रापि हतस्येति संबध्यते / कल्याणक इति कल्या- चिकित्सातन्त्रे कासप्रतिषेधो नाम (चतुणकरणात् // 38-41 // दशोऽध्यायः, आदितः) द्विपश्चाद्विपञ्चमूलेभकणात्मगुप्ता शत्तमोऽध्यायः॥५२॥ भार्गीशटीपुष्करमूलविश्वान् // कुलीरशुक्तीत्यादि / कुलीरः कर्कटः, शुक्तिः जलशुक्तिः, पाठामृताग्रन्थिकशङ्खपुष्पी चटको प्रामचटकः, एणः कृष्णमृगः, मधुरवर्गः काकोल्यादिः, रास्नाग्यपामार्गबलायवासान् // 42 // कृत्स्नं समग्रम् / केचित् 'निष्क्वाथ्य वर्गमधुरैस्तथाऽन्यं' इति द्विपालिकान् न्यस्य यवाढकंच पठित्वा काकोल्यादिसहितानि लावादीनि निष्क्वाथ्य तथा अन्यै__हरीतकीनां च शतं गुरूणाम् // मधुरैर्जीवनीयैः कल्कीकृतैघृतं पचेदिति व्याख्यानयन्ति / द्रोणे जलस्याढकसंयुते च चकारात् पित्तजकासमपि / शतावरीनागबलेत्यादि / केचित् काथे कृते पूतचतुर्थभागे // 43 // शतावरीनागबलीकल्के घृतं सिद्धमिच्छन्ति; तन्न, समानतन्त्रपचेत्तुलां शुद्धगुडस्य दत्त्वा विरोधात् ॥४७॥पृथक् च तैलात् कुडवं घृताच // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां चूर्ण च तावन्मगधोद्भवाया सुश्रुतव्याख्यायामुत्तरतन्त्रे कासप्रतिषेधो नाम देयं च तस्मिन्मधु सिद्धशीते // 44 // द्विपञ्चाशत्तमोऽध्यायः॥५२॥ रसायनात् कर्षमतो विलिह्याचाभये नित्यमथाशु हन्यात् // त्रिपश्चाशत्तमोऽध्यायः। तद्राजयक्ष्मग्रहणीप्रदोष अथातः स्वरमेदप्रतिषेधमध्यायं व्याख्यास्यामः१ शोफाग्निमान्द्यस्वरमेदकासान् // 45 // पाण्ड्डामयश्वासशिरोविकारान् यथोवाच भगवान् धन्वन्तरिः॥२॥ हृद्रोगहिक्काविषमज्वरांश्च // श्वासकासप्रतिषेधानन्तरमूर्ध्वगतत्वसामान्यात् श्वासकासमेधाबलोत्साहमतिप्रदं च चिकित्सितसाध्यत्वाच्च खरमेदप्रतिषेधारम्भो युक्त इत्यत आह अथात इत्यादि / खरभेदः खरोपघातः // 1 // 2 // चकार चैतद्भगवानगस्त्यः // 46 // अत्युच्चभाषणविषाध्ययनातिंगीतअगस्त्यावलेहमाह-द्विपञ्चमूलेत्यादि / द्विपश्चमूलं दश ___ शीतादिभिः प्रकुपिताः पवनादयस्तु / मूलम् / इभकणा गजपिप्पली / आत्मगुप्ता कपिकच्छूः / स्रोतःसु ते वरवहेषु गताः प्रतिष्ठां प्रन्थिकं पिप्पलीमूलम् / अनिः चित्रकः / यवासो धन्वयवा हन्युः खरं भवति चापि हि षड्रिधः सः॥३॥ सकः, पूर्वपदलोपात् / न्यस्य प्रक्षिप्य / यवाढकं चतुःषष्टि खरभेदहेतुसंप्राप्तिसंख्या आह-अत्युच्चभाषणेत्यादि / पलानि / गुरूणाम् अतिस्थूलानाम् / जलद्रोणे द्वादशाधिक अध्ययनम् अनवरतं वेदादिपाठः / अतिगीतं निरन्तर मालापञ्चशतपलेषु / द्विपश्चमूलादीन् प्रत्येक द्विपलप्रमाणान् यवा शतावरीनागबलादिकाथे' इति पा०। 2. विषाध्ययना१ 'द्विपालिकांशांश्च' इति पा०। | मिघात" इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy