SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ अध्यायः 53] सुश्रुतसंहिता। 771 दिगानम् / शीतादिभिरित्यत्रादिशब्दात् पित्तकफकोपहेतवो। सानिपातिकखरमेदलक्षणमाह-सर्वात्मक इत्यादि / सर्वा गृह्यन्ते / यदत्र अत्युच्चभाषणादीनां वातकोपहेतूनामेव साक्षात् त्मके सन्निपातोत्थखरभेदे / सर्वविकारसंपद् वातादिलिङ्गप्रादु कथनं कृतं न पित्तकफकोपहेतूनां तत् खरोपधातकर्तृत्वे वायोः र्भावः / अव्यक्तता च वचसः अस्पष्टवाक्त्वम् / तं सानिपातिकप्राधान्यख्यापनार्थम् / अन्ये तु शीतादीत्यत्र आदिशब्देन | खरमेदम् // 5 // गुरुलघुस्निग्धरूक्षादीन् गुणान् गृह्णन्ति / खरवहेषु स्रोतःसु / धूप्येत वाक क्षयकृते क्षयमाप्नुयाश्च शब्दवाहिनीषु धमनीषु, ते वातादयः, गताः प्राप्ताः, प्रतिष्ठा वागेष चा(वा)पि हतवाक् परिवर्जनीयः॥ स्थितिम् / षविधः षट्प्रकारः; पृथक् वातादिभित्रयः, सन्निपातेनैकः, मेदःक्षयाभ्यां प्रत्येकमेकः, एवं षट्प्रकारः / ननु, क्षयजखरभेदलक्षणमाह-धूप्यतेत्यादि / धूप्येत मुखासमानतन्त्रे 'वातात् पित्तात् कफात् कासाद्रक्तवेगात् सपीनसात्' ममिवोद्वमति, 'ब्रुवन्' इति वाक्यशेषः / क्षयमाप्नुयाद् (च.चि.अ.८) इत्यत्र यथा षड्विधः खरमेद उक्तस्तेन साधं कथं | वागिति वचनक्षयं प्राप्नुयात् 'वातात्' इति शेषः॥न विरोधः / सत्यं, कासजप्रतिश्यायजयोर्लिङ्गत्वेनोक्तवाद्रहणं, __ अन्तर्गलं स्वरमलक्ष्यपदं चिरेण रक्तजस्य तु कफग्रहणेनैव ग्रहणं, यतो रकं कफयुकं खरमेदं मेदश्चयावदति दिग्धगलौष्ठतालुः // 6 // करोति समानतन्त्रोक्तखात् / यद्येवं तर्हि कथं न संख्याधिक्यं ! क्षीणस्य वृद्धस्य कृशस्य चापि सत्यं, कासजप्रतिश्यायजयोर्वातिकत्वेन प्रहणम् / अत्युच्चभा- चिरोत्थितो यश्च सहोपजातः॥ षणेत्यादिको हेतुः, प्रकुपिताः पवनादय इत्यादिका संप्राप्तिः, मेदखिनः सर्वसमुद्भवश्च भवति चापि हि षड्विधः स इति संख्या // 3 // स्वरामयो यो न स सिद्धिमेति // 7 // वातेन कृष्णनयनाननमूत्रवर्चा . मेदोजखरभेदलक्षण माह-अन्तर्गलमित्यादि / अन्तर्गलं भिनं शनैर्वदति गद्दवत् खरं च // गलस्यान्तरे। खरं वदति शब्दं करोति / 'अन्तर्गतं' इति केचित् वातिकखरमेदलक्षणमाह-वातेनेत्यादि / कृष्णशब्दो पठन्ति, तत्रापि स एवार्थः / यतोऽन्तर्गलं खरं वदति अत नयनादिभिर्वर्चःपर्यन्तैः संबध्यते / भिन्नम् अनवस्थितम् / उक्तं एव अलक्ष्यपदमिति, न लक्ष्यन्ते पदानि यस्येत्यर्थः / मेदश्च यात् मेदोवृद्धः / दिग्ध मेदोदिग्धं गलौष्ठतालु यस्य स तथा / च तत्रान्तरे-"खरभेदो भवेद्वाताक्षः क्षामश्चलः खरः" 'मेदोऽन्वयात्' इति केचित् पठन्ति // 6 // 7 // (च.चि.अ.) इति / 'गद्दवत् खरम्' इत्यत्र केचित् 'गर्दभवत् खर' इति पठन्ति // स्निग्धान् स्वरातुरनरानपकृष्टदोषान् * "पित्तेन पीतवदनामिपुरीषभूगो न्यायेन तान् वमनरेचनबस्तिभिश्च // नस्यावपीडमुखधावनधूमलेहै. ब्रूयाद्लेन पेरिदाहसमन्धितेन // 4 // संपादयेच विविधैः कवलग्रहैश्च // 8 // पित्तजखरमेदलक्षणमाह-पित्तेनेत्यादि / पीतशब्दो बदनादिभिर्मूत्रान्तः संबध्यते / 'स विदाहसमन्वितेन' इति केचित् खरमेदस्य सामान्यचिकित्सामाह-निग्धानित्यादि / यद्यपि कफजमेवोजयोः खरमेदयोरपतर्पणसाध्यत्वात् बेहनं बयुर्ण, पठन्ति, तत्र स इति खरभेदी पुरुषः॥४॥ तथाऽपि यथादोषप्रत्यनीकैर्यथादोषप्रत्यनीकसाधितव मेह: कृच्छ्रात् ककेन सततं कफरुडकण्डो मेहनं युक्तमेव, अथवा मेदःकफजमोरपि वायुसद्भावात् मेहनोमन्दं शनैर्वदति चापि दिवा विशेषः॥ पदेशः। अपकृष्टदोषान् आकृष्टदोषान् अत्र वमनविरेचनबस्तिकफजखरमेदलक्षणमाह-कृच्छादित्यादि / सततम् अनवर भिरिति संबध्यते / न्यायेन यथाविधीत्यर्थः / वमनादिमिरप कृष्टदोषान् खरभेदातुरान् किं कुर्यादित्याह-नस्यावपीडेत्यादि / तम् / कफरुद्धकण्ठः श्लेष्मावृतकण्ठः / मन्दं शनैरिति मन्दं अवपीड्य दीयते इत्यवपीडो नस्यमेदः / मुखधावनं गण्डूषादि। मन्दमित्यर्थः / दिवा विशेष इति दिवसे विशेषो भवेत् , कफ संपादयेत् योजयेत् / विविधैः दोषप्रत्यनीकत्वेन नानाप्रकारैः। क्षयात् / 'दिवा विशेषात्' इति केचित् पठन्ति; रात्रौ तावत् कवलपहै: गण्डूषमेदैः / तथा च-"सुखं संचार्यते या तु कफरुद्धकण्ठखान बदत्येव, दिवा पुनः कफापचयाद्विशेषो | गण्डूषे सा प्रकीर्तिता / असंचाों तु या मात्रा कवले सा भवति, तस्माच विशेषान्मन्दं मन्दं वदतीति व्याख्या प्रकीर्तिता" इति // 8 // नयन्ति ॥सर्वात्मके भवति सर्वविकारसंप यः श्वासकासविधिरादित एव चोक्तव्यक्तता च वचसस्तमसाध्यमाहुः॥५॥ स्तं चाप्यशेषमवतारयितुं यतेत // १'च विदाहसमन्वितेन' इति पा० / 2 'विशेषात्' 1 'अन्तर्गतस्वर' इति पा०। 2 'भेदोऽन्वयात्' इति पा० / इति पा०। | 3 'संयोजयेत्' इति पा०। 4 'भिषग्वरैः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy