Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 866
________________ अध्यायः 52] सुश्रुतसंहिता। 769 विशोषणं लघुरूक्षाल्पभोजनम्, अन्ये नानाप्रकारलङ्घनमाहुः; रक्ताहरिद्राअनवहिपाठातथा चोकम्,-"चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ / मूर्वोपकुल्या विलिहेत् समांशाः॥ पाचनान्युपवासश्च व्यायामश्चति लङ्घनम्" इति / पथ्यं क्षौद्रेण कासे क्षतजे क्षयोत्थे हितम् / कृमिघ्नखरसे विपक्कमाईविडङ्गखरसविपक्कं, खर- पिबेद्धृतं चेक्षुरसे विपक्वम् // 35 // सालामे च पूर्वोक्तकल्पनया सविडङ्गचूर्ण रात्रिपर्युषितं जलं रक्तेत्यादि / रक्ता मञ्जिष्ठा, अञ्जनं सौवीराजनं, समाप्राह्यम् / अन्ये तु कृमिघ्नशब्देन कृमिघ्नानि यानि द्रव्याणि नतश्रदर्शनात. वह्निः अजमोदा, मूर्वा चोरस्त्रायः, उपकुल्या सुरसादीनि तान्याहुः / निर्गुण्डिपत्रवरसे च पक्कमित्यादि च पक्कमित्यादि पिप्पली / समांशाः तुल्यभागाः। मजिष्ठादीनि पिप्पल्यन्तानि निर्गुण्डिपत्रखरसे नीलसिन्धुवारस्वरसे, नीलसिन्धुवारश्च शेफा-द्रव्याणि तुल्यभागानि चूर्णी कृतानि क्षतजे क्षयोत्थे च कासे लिकेति लोके / पाठेत्यादि / व्योषं त्रिकटुकम् / सिन्धु सैन्ध मधुना विलिहेत्, चकारात् पित्तकासेऽपि; इक्षुरसे विपक्कं वा वम् / त्रिकण्टो गोक्षुरकः / हुतभुक् चित्रकः / अम्भोधरः। घृतं पिबेदिति पिण्डार्थः // 35 // मुस्तम् / खरमेदभिन्नान् कांस्यपात्रादिखरमेदेन भिन्नान् / पञ्च कासान् हन्तीति स्तुतिवाक्यं, तस्मात् कफकासं हन्तीति चूर्ण पिवेदामलकस्य वाऽपि ज्ञातव्यं, कफकासप्रस्तावात् / यद्यपि वातकासानन्तरं पित्तका क्षीरेण पक्कं सघृतं हिताशी // साभिधानं युक्तं न कफकासाभिधानं, तथाऽपि कफकास- तेषामपरमपि चिकित्सितमाह-चूर्ण मित्यादि / आमलप्रतिकारस्योभयहितलप्रतिपादनार्थ कथनम् // 28-31 // - कस्य चूर्ण सघृतं विपक्क हिताशी क्षारण सह पिबादात सबन्धः। 'हिताशी' इत्यत्र 'हिताय' इति केचित् पठन्ति; तत्र कासविदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्ग मधुरं च कृत्स्नम् // 32 // शान्तये इति व्याख्यानम् ॥घृतं पचेदिक्षुरसाम्बुदुग्धैः चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गे च सशर्करं तत् // काकोलिवर्गश्च कृतः सुसूक्ष्मः // 36 // प्रातः पिबेत् पित्तकृते च कासे / कासेषु पेयस्त्रिषु कासवद्भिः रतिप्रसूते क्षतजे च कासे // 33 // क्षीरेण सक्षौद्रघृतेन वाऽपि // पित्तजादिकासत्रयेऽपरमपि चिकित्सितमाह-चूर्णानीत्यादि / इदानीं पित्तजक्षयजक्षतकासानां चिकित्सितमाह-विदारि गोधूमादिचूर्णानि चूर्णीकृतः काकोल्यादिगणश्च मधुघृतयुक्तेन .गन्धेत्यादि / आदिशब्दो विदारिगन्धादिभिः सह प्रत्येकं संब दुग्धेन पित्तोरःक्षतक्षयजकासवद्भिः पुरुषैः पेय इत्यर्थः / केचिध्यते; तेन विदारिगन्धादिः, उत्पलादिः, सारिवादिश्च / मधुर गोधूमचूर्णादिचूर्णत्रयं यथाक्रमं त्रिषु कासेषु त्रिभिरेव क्षीरावर्ग काकोल्यादिकम् / कृत्स्नं समग्रम् / अत्रापि निष्क्वाथ्येति / | दिभिवैः पेयमिच्छन्ति // ३६॥संबध्यते / द्रवप्रमाणं च प्रत्येक स्नेहसमम् / तथा च परिभाषा-"पश्चप्रभृति यत्र स्युर्दवाणि स्नेहसंविधौ / तत्र स्नेह गुडोदकं वा वितं पिबेद्धि समान्याहुरोक स्याच्चतुर्गुणम्" इति / काकोलिवर्गे 'कल्की क्षौद्रेण शीतं मरिचोपदंशम् // 37 // कृते' इति शेषः / सशर्करं शर्कराप्रक्षेपम् / प्रातः पूर्वाले, गुडोदकमित्यादि / गुडोदकं शीतकषायविधिना गृहीतं, पित्तादिकासे पिबेत् // 32 // 33 // कथितमिति पक्कमित्यर्थः। एतेन शीतकषायीकृतस्य गुडोदकस्य खर्जूरभार्गीमगधाप्रियाल पश्चात्किंचित्पक्वस्य शीतीभूतस्य क्षौद्रेण सह पानमित्यर्थः / वेति विकल्पस्तु पूर्वयोगापेक्षया / मरिचोपदशं समरिचममधूलिकैलामलकैः समांशैः॥ क्षणम् // 35 // चूर्ण सिताक्षौद्रघृतप्रगाढं जीन् हन्ति कासानुपयुज्यमानम् // 34 // प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य // .. खजूरभार्गीत्यादि / प्रियालः चारः / मधूलिका मर्कटकः / चूर्णीकृतैर्ग्रन्थिकचव्यजीर: समांशैः तुल्यप्रमाणैः / त्रीन् कासान् पित्तोरःक्षतक्षयजान् / व्योषेभकृष्णाहपुषाजमोदैः // 38 // खर्जूरादिभिस्तुल्यभागैः कृतं चूर्ण सिताक्षौद्रघृतप्रगाढं लेहत्वे. विडङ्गसिन्धुत्रिफलायवानीनोपयुज्यमानं त्रीन् कासान् हन्तीति पिण्डार्थः / पित्तकास. पाठाग्निधान्यैश्च पिचुप्रमाणैः // चिकित्सितं यदत्रोरःक्षतक्षयकासाभ्यां सहैव कथितं तदुभय दत्त्वा त्रिवृधुर्णपलानि चाष्टातुल्यचिकित्सितख्यापनार्थम् // 34 // वधौ च तैलस्य पचेद्यथावत् // 39 // 1 'कफकासचिकित्सितस्य क्षयजहितत्वप्रतिपादनार्थ इति पा० / तं भक्षयेदक्षफलप्रमाणं 2 'वर्गान्' इति पा०। __ यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् // सु० सं० 97

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922