Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 868
________________ अध्यायः 53] सुश्रुतसंहिता। 771 दिगानम् / शीतादिभिरित्यत्रादिशब्दात् पित्तकफकोपहेतवो। सानिपातिकखरमेदलक्षणमाह-सर्वात्मक इत्यादि / सर्वा गृह्यन्ते / यदत्र अत्युच्चभाषणादीनां वातकोपहेतूनामेव साक्षात् त्मके सन्निपातोत्थखरभेदे / सर्वविकारसंपद् वातादिलिङ्गप्रादु कथनं कृतं न पित्तकफकोपहेतूनां तत् खरोपधातकर्तृत्वे वायोः र्भावः / अव्यक्तता च वचसः अस्पष्टवाक्त्वम् / तं सानिपातिकप्राधान्यख्यापनार्थम् / अन्ये तु शीतादीत्यत्र आदिशब्देन | खरमेदम् // 5 // गुरुलघुस्निग्धरूक्षादीन् गुणान् गृह्णन्ति / खरवहेषु स्रोतःसु / धूप्येत वाक क्षयकृते क्षयमाप्नुयाश्च शब्दवाहिनीषु धमनीषु, ते वातादयः, गताः प्राप्ताः, प्रतिष्ठा वागेष चा(वा)पि हतवाक् परिवर्जनीयः॥ स्थितिम् / षविधः षट्प्रकारः; पृथक् वातादिभित्रयः, सन्निपातेनैकः, मेदःक्षयाभ्यां प्रत्येकमेकः, एवं षट्प्रकारः / ननु, क्षयजखरभेदलक्षणमाह-धूप्यतेत्यादि / धूप्येत मुखासमानतन्त्रे 'वातात् पित्तात् कफात् कासाद्रक्तवेगात् सपीनसात्' ममिवोद्वमति, 'ब्रुवन्' इति वाक्यशेषः / क्षयमाप्नुयाद् (च.चि.अ.८) इत्यत्र यथा षड्विधः खरमेद उक्तस्तेन साधं कथं | वागिति वचनक्षयं प्राप्नुयात् 'वातात्' इति शेषः॥न विरोधः / सत्यं, कासजप्रतिश्यायजयोर्लिङ्गत्वेनोक्तवाद्रहणं, __ अन्तर्गलं स्वरमलक्ष्यपदं चिरेण रक्तजस्य तु कफग्रहणेनैव ग्रहणं, यतो रकं कफयुकं खरमेदं मेदश्चयावदति दिग्धगलौष्ठतालुः // 6 // करोति समानतन्त्रोक्तखात् / यद्येवं तर्हि कथं न संख्याधिक्यं ! क्षीणस्य वृद्धस्य कृशस्य चापि सत्यं, कासजप्रतिश्यायजयोर्वातिकत्वेन प्रहणम् / अत्युच्चभा- चिरोत्थितो यश्च सहोपजातः॥ षणेत्यादिको हेतुः, प्रकुपिताः पवनादय इत्यादिका संप्राप्तिः, मेदखिनः सर्वसमुद्भवश्च भवति चापि हि षड्विधः स इति संख्या // 3 // स्वरामयो यो न स सिद्धिमेति // 7 // वातेन कृष्णनयनाननमूत्रवर्चा . मेदोजखरभेदलक्षण माह-अन्तर्गलमित्यादि / अन्तर्गलं भिनं शनैर्वदति गद्दवत् खरं च // गलस्यान्तरे। खरं वदति शब्दं करोति / 'अन्तर्गतं' इति केचित् वातिकखरमेदलक्षणमाह-वातेनेत्यादि / कृष्णशब्दो पठन्ति, तत्रापि स एवार्थः / यतोऽन्तर्गलं खरं वदति अत नयनादिभिर्वर्चःपर्यन्तैः संबध्यते / भिन्नम् अनवस्थितम् / उक्तं एव अलक्ष्यपदमिति, न लक्ष्यन्ते पदानि यस्येत्यर्थः / मेदश्च यात् मेदोवृद्धः / दिग्ध मेदोदिग्धं गलौष्ठतालु यस्य स तथा / च तत्रान्तरे-"खरभेदो भवेद्वाताक्षः क्षामश्चलः खरः" 'मेदोऽन्वयात्' इति केचित् पठन्ति // 6 // 7 // (च.चि.अ.) इति / 'गद्दवत् खरम्' इत्यत्र केचित् 'गर्दभवत् खर' इति पठन्ति // स्निग्धान् स्वरातुरनरानपकृष्टदोषान् * "पित्तेन पीतवदनामिपुरीषभूगो न्यायेन तान् वमनरेचनबस्तिभिश्च // नस्यावपीडमुखधावनधूमलेहै. ब्रूयाद्लेन पेरिदाहसमन्धितेन // 4 // संपादयेच विविधैः कवलग्रहैश्च // 8 // पित्तजखरमेदलक्षणमाह-पित्तेनेत्यादि / पीतशब्दो बदनादिभिर्मूत्रान्तः संबध्यते / 'स विदाहसमन्वितेन' इति केचित् खरमेदस्य सामान्यचिकित्सामाह-निग्धानित्यादि / यद्यपि कफजमेवोजयोः खरमेदयोरपतर्पणसाध्यत्वात् बेहनं बयुर्ण, पठन्ति, तत्र स इति खरभेदी पुरुषः॥४॥ तथाऽपि यथादोषप्रत्यनीकैर्यथादोषप्रत्यनीकसाधितव मेह: कृच्छ्रात् ककेन सततं कफरुडकण्डो मेहनं युक्तमेव, अथवा मेदःकफजमोरपि वायुसद्भावात् मेहनोमन्दं शनैर्वदति चापि दिवा विशेषः॥ पदेशः। अपकृष्टदोषान् आकृष्टदोषान् अत्र वमनविरेचनबस्तिकफजखरमेदलक्षणमाह-कृच्छादित्यादि / सततम् अनवर भिरिति संबध्यते / न्यायेन यथाविधीत्यर्थः / वमनादिमिरप कृष्टदोषान् खरभेदातुरान् किं कुर्यादित्याह-नस्यावपीडेत्यादि / तम् / कफरुद्धकण्ठः श्लेष्मावृतकण्ठः / मन्दं शनैरिति मन्दं अवपीड्य दीयते इत्यवपीडो नस्यमेदः / मुखधावनं गण्डूषादि। मन्दमित्यर्थः / दिवा विशेष इति दिवसे विशेषो भवेत् , कफ संपादयेत् योजयेत् / विविधैः दोषप्रत्यनीकत्वेन नानाप्रकारैः। क्षयात् / 'दिवा विशेषात्' इति केचित् पठन्ति; रात्रौ तावत् कवलपहै: गण्डूषमेदैः / तथा च-"सुखं संचार्यते या तु कफरुद्धकण्ठखान बदत्येव, दिवा पुनः कफापचयाद्विशेषो | गण्डूषे सा प्रकीर्तिता / असंचाों तु या मात्रा कवले सा भवति, तस्माच विशेषान्मन्दं मन्दं वदतीति व्याख्या प्रकीर्तिता" इति // 8 // नयन्ति ॥सर्वात्मके भवति सर्वविकारसंप यः श्वासकासविधिरादित एव चोक्तव्यक्तता च वचसस्तमसाध्यमाहुः॥५॥ स्तं चाप्यशेषमवतारयितुं यतेत // १'च विदाहसमन्वितेन' इति पा० / 2 'विशेषात्' 1 'अन्तर्गतस्वर' इति पा०। 2 'भेदोऽन्वयात्' इति पा० / इति पा०। | 3 'संयोजयेत्' इति पा०। 4 'भिषग्वरैः' इति पा०।

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922