Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 863
________________ 766 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं स्यापि क्षयकर्तृवम् , अथवा बहुषु छत्रिषु गच्छत्सु केषुचिदच्छ- वातिक एव कासे संभवति, तथाऽपि कफजेऽपि कासे वायुसनिष्वपि छत्रिणो यान्तीति व्यपदेशवत् क्षयजकासस्यापि द्भावात् शिरोरुजा युक्तैव / कफपूर्णदेहः गुरुशरीर इत्यर्थः / क्षयकर्तृत्वव्यपदेशः / केचित् 'पञ्चप्रकारः पठितो भिषग्भिर्वि- अभक्तरुक् भोजनारुचिः। सादः अग्लानिः / ना पुरुषः॥१०॥ .. तो लक्षणतः पुराणैः' इति पठन्ति // 6 // वक्षोऽतिमात्रं विहतं तु यस्य भविष्यतस्तस्य तु कण्ठकण्डू व्यायामभाराध्ययनाभिघातैः॥ ज्योपरोधो गलतालुलेपः // विश्लिष्टवक्षाः स नरः सरक्तं खंशब्दवैषम्यमरोचकोऽग्नि ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः॥११॥ सादश्च लिङ्गानि भवन्त्यमूनि // 7 // उरःक्षतकासलक्षणमाह-वक्षोऽतिमात्रमित्यादि / वक्षः कासपूर्वरूपमाह-भविष्यतस्तस्येत्यादि / भोज्योपरोधः | स्तनयोरन्तरालं, अन्ये तु जत्रुक्रोडपार्थानामन्तरालं वक्ष प्रांसस्य गले सङ्गः / स्वशब्दवैषम्यमिति ईषत्प्रकृतिखरवैकृ-| इत्याहुः / विहतं विशेषेण पीडितम् / अभिघातो लगुडप्रहातम् / अग्निसादः अग्निमान्द्यम् / केचित् कासपूर्वरूपं न. रादिः / विश्लिष्टवक्षाः अवसन्नवक्षाः / सरक्तं ष्ठीवति 'कफ' पठन्ति, रूपाणामेवाव्यक्तानां प्राग्रूपसद्भावात् ; तन्न, समान- | इति शेषः। तस्यावस्थायामसाध्यखमाह-स इत्यादि / स क्षत. तन्त्रविरोधात् // 7 // जकासी / उरःक्षतस्य उरःक्षतजकासस्य चायं भेदः-उरःक्षती हृच्छङ्खमूर्धोदरपार्श्वशूली पूर्वमेव सरक्तादिकं कर्फ ष्ठीवति, उरःक्षतजकासी तु पूर्वं शुष्कं क्षामाननः क्षीणबलस्वरोजाः॥ कासते पश्चात् सशोणितं टीवति / तथा चोक्तं-"रूक्षस्योरःप्रेसक्तमन्तःकफमीरणेन क्षतं वायुयूँहीला कासमावहेत् / स पूर्व कासते शुष्कं ततः कासेत्तु शुष्कं खरभेदयुक्तः॥ 8 // टीवेत् सशोणितम्" (च.चि. अ. 18) इति / किंच उरःक्षते गात्रशूलादीनि लक्षणानि पूर्वमेव भवन्ति, तज्जकासे वसाध्यावातकासलक्षणमाह-हृच्छङ्खमू|दरेत्यादि / क्षामाननः वस्थायामेवेत्यतोऽपि भेदः // 11 // क्षीणमुखक्रियः / क्षीणबलस्वरोजा इति बलं कर्मनिर्वर्तनक्षमता, ओजो हृदि स्थितं प्रसिद्धमेव / प्रसक्तमित्यादि / प्रसक्तं यथा स गात्रशूलज्वरदाहमोहान् भवति तथाऽन्तःकर्फ यथा भवति शुष्कं च यथा भवति प्राणक्षयं चोपलभेत कासी॥ तथा कासेदित्यर्थः; प्रसक्तं निरन्तरं, अन्तःकफम् अभ्यन्तरकर्फ, शुष्यन् विनिष्ठीवति दुर्बलस्तु शुष्कं श्लेष्मरहितम् / ईरणेन वायुना / खरभेदयुक्तो भिन्नखर प्रक्षीणमांसो रुधिरं सपूयम् // 12 // इत्यर्थः / 'हृच्छवमूर्बोदरपार्श्वशूलम्' इति केचित् पठन्ति, सैसर्वलिङ्गं भृशदुश्चिकित्स्यं तत्रापि स एवार्थः॥८॥ चिकित्सितमाः क्षयजं वदन्ति // उरोविदाहज्वरवशोषै क्षयजकासलक्षणमाह-शुष्यन्नित्यादि / 'विनिष्ठीवति' इति रम्यर्दितस्तिक्तमुखस्तृषार्तः॥ पदं रुधिरं सपूयमित्यत्र संबध्यते / ससर्वलिङ्गामिति सह पित्तेन पीतानि वमेत् कटूनि सर्वैलिङ्गैर्वर्तते यः स ससर्वलिङ्गः सर्वदोषलिङ्गयुक्त इत्यर्थः / कासेत् स पाण्डुः परिदह्यमानः॥९॥ चिकित्सितज्ञाः कायचिकित्साविदः / क्षयजं शुक्रक्षयजम् / . पित्तकासलक्षणमाह-उरोविदाहज्वरेत्यादि / अभ्यर्दितः / यद्यपि सामान्यक्षयशब्देन रसादिक्षयः प्राप्तस्तथाऽप्यत्र शुक्रपीडितः / तिक्तमुखो निम्बादिभक्षणेनेव / पाण्डुलमत्र पित्त क्षयो ग्राह्यः, तज्जनितत्वात् क्षयकासस्य सर्वधातुक्षयस्य च / कृतं बोद्धव्यं, तेन पाण्डुः पीतवर्णः / परिदह्यमानो दाहयुक्तः यद्यपि क्षयस्य क्षयकासस्य च भेदो नोपलभ्यते, तथाऽपि क्षये यानि कासज्वरादीनि लक्षणानि भवन्ति तान्येकदोषारब्धानि, क्षयजकासे पुनस्तानि त्रिदोषारब्धानीत्यतो भेदः / तथा च प्र(वि)लिप्यमानेन मुखेन सीदन तन्त्रान्तरम्,-"क्षये कासादिकं लिङ्गमेकदोषकृतं मतम् / शिरोरुजातः कफपूर्णदेहः॥ अभक्तरुग्गौरवसादयुक्तः / तदेव तत्कृते कासे सर्वदोषान्वितं बुधैः-" इति // १२॥कासेत ना सान्द्रकफ कफेन // 10 // वृद्धत्वमासाद्य भवेत्तु यो वै. कफकासलक्षणमाह-प्रलिप्यमानेनेत्यादि / प्रलिप्यमानेन याप्यं तमाहुर्मिषजस्तु कासम् // 13 // मुखेन श्लेष्मणा लिप्यमानेन मुखेन / सीदन् पतन् / शिरोरु- इदानीं कासस्यावस्थायां याप्यत्वमाह-वृद्धत्वमित्यादि / मार्तः शिरोव्यथापीडितः; यद्यपि शिरोरुजा वातजन्या अतो | वृद्धवं स्थविरत्वम् // 13 // 1 'सशब्दवैषम्य.' इति पा० / 2 'प्रसक्तवेगश्च समीरणेन' 1 'क्षतजः स उक्तः' इति पा० / 2 'तं सर्वलिङ्ग इति पा०। इति पा० / 3 'कासेदृशं' इति पा० / ' | 3 'तमाहुः' इति पा० / 4 'भवल्सनेति पा०।

Loading...

Page Navigation
1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922