________________ 766 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं स्यापि क्षयकर्तृवम् , अथवा बहुषु छत्रिषु गच्छत्सु केषुचिदच्छ- वातिक एव कासे संभवति, तथाऽपि कफजेऽपि कासे वायुसनिष्वपि छत्रिणो यान्तीति व्यपदेशवत् क्षयजकासस्यापि द्भावात् शिरोरुजा युक्तैव / कफपूर्णदेहः गुरुशरीर इत्यर्थः / क्षयकर्तृत्वव्यपदेशः / केचित् 'पञ्चप्रकारः पठितो भिषग्भिर्वि- अभक्तरुक् भोजनारुचिः। सादः अग्लानिः / ना पुरुषः॥१०॥ .. तो लक्षणतः पुराणैः' इति पठन्ति // 6 // वक्षोऽतिमात्रं विहतं तु यस्य भविष्यतस्तस्य तु कण्ठकण्डू व्यायामभाराध्ययनाभिघातैः॥ ज्योपरोधो गलतालुलेपः // विश्लिष्टवक्षाः स नरः सरक्तं खंशब्दवैषम्यमरोचकोऽग्नि ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः॥११॥ सादश्च लिङ्गानि भवन्त्यमूनि // 7 // उरःक्षतकासलक्षणमाह-वक्षोऽतिमात्रमित्यादि / वक्षः कासपूर्वरूपमाह-भविष्यतस्तस्येत्यादि / भोज्योपरोधः | स्तनयोरन्तरालं, अन्ये तु जत्रुक्रोडपार्थानामन्तरालं वक्ष प्रांसस्य गले सङ्गः / स्वशब्दवैषम्यमिति ईषत्प्रकृतिखरवैकृ-| इत्याहुः / विहतं विशेषेण पीडितम् / अभिघातो लगुडप्रहातम् / अग्निसादः अग्निमान्द्यम् / केचित् कासपूर्वरूपं न. रादिः / विश्लिष्टवक्षाः अवसन्नवक्षाः / सरक्तं ष्ठीवति 'कफ' पठन्ति, रूपाणामेवाव्यक्तानां प्राग्रूपसद्भावात् ; तन्न, समान- | इति शेषः। तस्यावस्थायामसाध्यखमाह-स इत्यादि / स क्षत. तन्त्रविरोधात् // 7 // जकासी / उरःक्षतस्य उरःक्षतजकासस्य चायं भेदः-उरःक्षती हृच्छङ्खमूर्धोदरपार्श्वशूली पूर्वमेव सरक्तादिकं कर्फ ष्ठीवति, उरःक्षतजकासी तु पूर्वं शुष्कं क्षामाननः क्षीणबलस्वरोजाः॥ कासते पश्चात् सशोणितं टीवति / तथा चोक्तं-"रूक्षस्योरःप्रेसक्तमन्तःकफमीरणेन क्षतं वायुयूँहीला कासमावहेत् / स पूर्व कासते शुष्कं ततः कासेत्तु शुष्कं खरभेदयुक्तः॥ 8 // टीवेत् सशोणितम्" (च.चि. अ. 18) इति / किंच उरःक्षते गात्रशूलादीनि लक्षणानि पूर्वमेव भवन्ति, तज्जकासे वसाध्यावातकासलक्षणमाह-हृच्छङ्खमू|दरेत्यादि / क्षामाननः वस्थायामेवेत्यतोऽपि भेदः // 11 // क्षीणमुखक्रियः / क्षीणबलस्वरोजा इति बलं कर्मनिर्वर्तनक्षमता, ओजो हृदि स्थितं प्रसिद्धमेव / प्रसक्तमित्यादि / प्रसक्तं यथा स गात्रशूलज्वरदाहमोहान् भवति तथाऽन्तःकर्फ यथा भवति शुष्कं च यथा भवति प्राणक्षयं चोपलभेत कासी॥ तथा कासेदित्यर्थः; प्रसक्तं निरन्तरं, अन्तःकफम् अभ्यन्तरकर्फ, शुष्यन् विनिष्ठीवति दुर्बलस्तु शुष्कं श्लेष्मरहितम् / ईरणेन वायुना / खरभेदयुक्तो भिन्नखर प्रक्षीणमांसो रुधिरं सपूयम् // 12 // इत्यर्थः / 'हृच्छवमूर्बोदरपार्श्वशूलम्' इति केचित् पठन्ति, सैसर्वलिङ्गं भृशदुश्चिकित्स्यं तत्रापि स एवार्थः॥८॥ चिकित्सितमाः क्षयजं वदन्ति // उरोविदाहज्वरवशोषै क्षयजकासलक्षणमाह-शुष्यन्नित्यादि / 'विनिष्ठीवति' इति रम्यर्दितस्तिक्तमुखस्तृषार्तः॥ पदं रुधिरं सपूयमित्यत्र संबध्यते / ससर्वलिङ्गामिति सह पित्तेन पीतानि वमेत् कटूनि सर्वैलिङ्गैर्वर्तते यः स ससर्वलिङ्गः सर्वदोषलिङ्गयुक्त इत्यर्थः / कासेत् स पाण्डुः परिदह्यमानः॥९॥ चिकित्सितज्ञाः कायचिकित्साविदः / क्षयजं शुक्रक्षयजम् / . पित्तकासलक्षणमाह-उरोविदाहज्वरेत्यादि / अभ्यर्दितः / यद्यपि सामान्यक्षयशब्देन रसादिक्षयः प्राप्तस्तथाऽप्यत्र शुक्रपीडितः / तिक्तमुखो निम्बादिभक्षणेनेव / पाण्डुलमत्र पित्त क्षयो ग्राह्यः, तज्जनितत्वात् क्षयकासस्य सर्वधातुक्षयस्य च / कृतं बोद्धव्यं, तेन पाण्डुः पीतवर्णः / परिदह्यमानो दाहयुक्तः यद्यपि क्षयस्य क्षयकासस्य च भेदो नोपलभ्यते, तथाऽपि क्षये यानि कासज्वरादीनि लक्षणानि भवन्ति तान्येकदोषारब्धानि, क्षयजकासे पुनस्तानि त्रिदोषारब्धानीत्यतो भेदः / तथा च प्र(वि)लिप्यमानेन मुखेन सीदन तन्त्रान्तरम्,-"क्षये कासादिकं लिङ्गमेकदोषकृतं मतम् / शिरोरुजातः कफपूर्णदेहः॥ अभक्तरुग्गौरवसादयुक्तः / तदेव तत्कृते कासे सर्वदोषान्वितं बुधैः-" इति // १२॥कासेत ना सान्द्रकफ कफेन // 10 // वृद्धत्वमासाद्य भवेत्तु यो वै. कफकासलक्षणमाह-प्रलिप्यमानेनेत्यादि / प्रलिप्यमानेन याप्यं तमाहुर्मिषजस्तु कासम् // 13 // मुखेन श्लेष्मणा लिप्यमानेन मुखेन / सीदन् पतन् / शिरोरु- इदानीं कासस्यावस्थायां याप्यत्वमाह-वृद्धत्वमित्यादि / मार्तः शिरोव्यथापीडितः; यद्यपि शिरोरुजा वातजन्या अतो | वृद्धवं स्थविरत्वम् // 13 // 1 'सशब्दवैषम्य.' इति पा० / 2 'प्रसक्तवेगश्च समीरणेन' 1 'क्षतजः स उक्तः' इति पा० / 2 'तं सर्वलिङ्ग इति पा०। इति पा० / 3 'कासेदृशं' इति पा० / ' | 3 'तमाहुः' इति पा० / 4 'भवल्सनेति पा०।