Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 862
________________ अध्यायः 52] सुश्रुतसंहिता। 765 - शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि // नार्थमाह-यथाऽनिरिद्ध इत्यादि / इद्धः दीप्तः / पवनानुअपराण्यपि धूमद्रव्याण्याह-शृङ्गबालखुरेत्यादि / गवां विद्धो वातसहितः // 56 // शादिकं वपर्यन्तं समस्तमपि धूमार्थ प्रयोजयेत् / स्नायुः इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां धनुाबन्धनार्थ द्रव्यं 'नहारु' इति लोके // सुश्रुतव्याख्यायामुत्तरतन्त्रे हिवाश्वासप्रतिषेधो नामैकपश्चाशत्तमोऽध्यायः॥५१॥ तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च // 52 // तुरुष्केत्यादि / तुरुष्कः सिहकः / तुरुष्कादिपद्मकान्तानां वा धूमं प्रयोजयेत् // 52 // द्विपश्चाशत्तमोऽध्यायः। एते सर्वे ससर्पिष्का धूमाः कार्या विजानता // अथातःकासप्रतिषेधमध्यायं व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ पूर्वोक्तधूमानामुपसंहारमाह-एत इत्यादि / एते पूर्वोक्ता धूमाः ससर्पिष्काः सघृता विजानता वैद्येन कार्याः॥ श्वासप्रतिषेधानन्तरं वातकफप्राधान्यखसाम्यात्तुल्यचिकि सिराखाच्च कासप्रतिषेधारम्भः-अथात इत्यादि // 1 // 2 // बलीयसि कफग्रस्ते वमनं सविरेचनम् // 53 // श्वासिहिक्किनामवस्थायां विरेचनमाह-बलीयसीत्यादि / उक्ता ये हेतवो नृणां रोगयोः श्वासहिक्कयोः॥ बलीयसि बलयुक्त पुरुषे, वमनं सविरेचनं 'मृदु हितम्' इत्य- | कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः // 3 // त्राध्याहार्यम् // 53 // इदानीमतिदेशेन कासहेतूनाह-उक्ता इत्यादि // 3 // दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते // धूमोपघाताद्रजसस्तथैव जाङ्गलोरभ्रजैर्मासैरानूपैर्वा सुसंस्कृतैः॥ 54 // व्यायामरक्षान्न निषेवणाञ्च // दुर्बले इत्यादि / तर्पणं सन्तर्पणम् / कैस्तर्पणं प्रयोक्तव्यमि- विमार्गगत्वादपि भोजनस्य त्याह-जागलोरभ्ररित्यादि / जागला एणादयो लावादयश्च / वेगावरोधात् क्षवथोस्तथैव // 4 // उरभ्रो मेषः / आनूपाः कच्छपादयः / सुसंस्कृतैः सूदशास्त्रो- प्राणो ह्युदानानुगतः प्रदुष्टः कविधिना // 54 // संभिन्नकांस्यखनतुल्यघोषः॥ निदिग्धिकां चामलकप्रमाणां निरेति वक्रात् सहसा सदोषः - हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम् // कासः स विद्वद्भिरुदाहृतस्तु // 5 // लिहन्नरः श्वासनिपीडितो हि . कासस्य संप्राप्तिनिरुक्ती आह-प्राण इत्यादि / प्राणो श्वासं जयत्येव बलायहेण // 55 // वायुः, उदानानुगत उदानवायुमिलितः, ऊर्ध्वगविखादानस्य, इदानीं श्वासे सिद्धतमं योगमाह-निदिग्धिकामित्यादि / प्रदुष्टः कोपमापनः सन्, संभिन्नकांस्यखरतुल्यघोष इति जर्जनिदिग्धिका कण्टकारी, तां कल्कीकृतामामलकप्रमाणां तदर्ध-1 रितकास्यशन्दानुकारी खरा, निरेति निर्गच्छति / सदोषः प्रमाणेन हिडना मधुना च युक्तां श्वासपीडितो नरः पुरुषो सदुष्टिरित्यर्थः; दुष्टिश्चात्र ताग्विधशब्दप्राणवायुनिर्जननास्मिलिहन बलात् श्वासमाशु यहाजयेदिति संबन्धः / एतत् सर्व कैव; केचित् 'सदोष' इत्यत्र 'सघोष' इति पठन्ति, व्याख्याश्वासचिकित्सितं सामान्यमपि द्रव्यखरूपमभिसमीक्ष्य विशेषा- नयान्त च-सघाषः ता नयन्ति च-सघोषः तादृग्विधप्राणनिर्गमनोत्थखरयुक्तः / स दूध मिति // 55 // प्राणो वायुः 'कास' इत्युदाहृतः॥४॥५॥ यथाऽग्निरिद्धः पवनानुविद्धो स वातपित्तप्रभवः कफाच्च वजं यथा वा सुरराजमुक्तम् // क्षतात्तथाऽन्यः क्षयजोऽपरश्च॥ रोगास्तथैते खलु दुर्निवाराः पञ्चप्रकारः कथितो भिषग्भिश्वासश्च कासश्च विलम्बिका च // 56 // विवर्धितो यक्ष्मविकारकृत् स्यात् // 6 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय- काससंख्यामाह-स वातपित्तप्रभव इत्यादि / स इति चिकित्सातन्त्र हिकाश्वासप्रतिषेधो नाम कासः / क्षतात् क्षतजः।क्षयजः शुक्रक्षयजः। संख्येयनिर्देशा (त्रयोदशोऽध्यायः, आदितः) देव संख्यायो सिद्धायां पञ्चप्रकार इति संख्याकरणं नियमाएकपञ्चाशत्तमोऽध्यायः॥५१॥ र्थम् / तेन वातादिकृतकासस्य पञ्चप्रकाराः, न पुनर्निमित्तान्तर भेदानेदः / यक्ष्म विकारकृत् राजयक्ष्मकृत् , रोगस्यापि व्याधिश्वासस्य तत्प्रसझेन च कासादीनामपि दुःखोपचर्यवख्याप कारणलात् / यद्यपि क्षयादुत्पन्नकासस्य क्षयकर्तृवं न संभवति, 1 'खलु काष्ठसङ्घः' इति पा० / तथाऽपि पूर्वावस्थातोऽधिकं क्षयं करोति, अतः क्षयजकास

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922