Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 860
________________ अध्यायः 51] सुश्रुतसंहिता / wwwwwwwwwwww सुवहादियोगोक्तजलद्वैगुण्यमत्रापि मा भूदिति दर्शनार्थम् / निय- पित्तवातप्रधानयोः श्वासयोः स्नेहमभिधायेदानी कफप्रधाने च्छति निवारयति // 21 // 22 // | स्नेहमाह-तैलमित्यादि / यथान्यायं यो यो यथा न्याय्यस्तथा; सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् // 23 // एतेन यथायोग्यतया विचारणास्नेहमच्छपानं वा गोज्यकाकादनी शृङ्गवेरं वर्षाभूङ्घहतीद्वयम् // मित्युक्तम् / अन्ये यथान्यायं यथाव्याधीत्याहुः / व्यपोहति कोलमात्रैघृतप्रस्थं पचेदेभिर्जलद्विकम् // 24 / नाशयति // 30 // कटूष्णं. पीतमेतद्धि श्वासामयविनाशनम् // फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः॥ ___ सुवहा कालिका भागीत्यादि / सुवहा गोधापदी, कालिका एणादाना / | एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः 31 कालयक, शुकाख्या चर्मकारवटः, शुकशिम्बामपरे, नेचुलं हन्युः श्वास च कासं च संस्कृतानि पयांसि च॥ फलं जलवेतसफलं, काकादनी वायसतिन्दुकः, वर्षाभूः श्वेत- फलाम्ला विष्किररसा इत्यादि / फलाम्ला दाडिमबीजपू. पुनर्नवा, बृहतीद्वयं स्थूलफला चणकफला च, कोलमात्रैः अर्ध- रादिना अम्लीकृताः / विष्किररसा लावादिमां सरसाः / प्रत्यकर्षप्रमाणैः सुवहादिभिरित्यर्थः; अन्ये कर्षप्रमाणैरिति मन्य- क्तसैन्धवा उत्कटसैन्धवाः / एणादीनां शिरोभिर्वेति कृष्णहरिन्ते; तन्न, समानतन्त्रविरोधात् / जलद्विकं द्विगुणजल- णादिमस्तकैर्वा कृता मांसरसा वातहरा इत्यर्थः। आदिशब्दात् मित्यर्थः // 23 // 24 // गौरहरिणादयः / कोलत्था वा सुसंस्कृताः कुलस्थसंस्कृता सौवर्चलयवक्षारकटुकाव्योषचित्रकैः // 25 // | यूषाः / संस्कृतानि पयांसि 'वातहरैः पञ्चमूलप्रभृतिभिः' इति वैचाभयाविडङ्गैश्च साधितं श्वासशान्तये॥ शेषः॥ ३१॥गोपवल्लघुदके सिद्ध स्यादन्यद्विगुणे घृतम् // 26 // तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता // 32 // सौवर्चलयवक्षारेत्यादि / म्योषं त्रिकटुकम् / सौवर्चलादीनां दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी // विडशान्तानां कल्केन द्रवेण चा अनुक्तेनापि जलेन साधितं श्वाविन्मयूररोमाणि कोला मागधिकाकणाः॥३३॥ घृतं पीतं सत् श्वासशान्तये भवतीति योज्यम् / गोपवल्यु- भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम् // दके सिद्धमित्यादि / गोपवल्युद के सारिवाकाथे / अन्य दिति नृत्तकोण्डकबीजानि चूर्णितानि तु केवलम् // 34 // घृतविशेषणम् / द्विगुणे घृतद्विगुणे गोपवल्लीकाथे // 25 // 26 // पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः॥ पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः॥ सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः॥३५॥ तिमिरस्येत्यादि / तिमिरो नखरागिपत्रः "तिवरिया' इति इदानी हिंस्रादिपञ्चधुतानामत्यर्थं श्वासहिततमलप्रतिपादना-1, | प्रसिद्धः, कर्कटाख्यः कर्कटशृङ्गी; केचित् 'कर्कटाख्या' इत्यत्र र्थमुपसंहारमाह-पञ्चैतानि हवींष्याहुरित्यादि / पञ्चैतानीति 'कर्कटाख्यश्च' इति पठन्ति, तत्र कर्कटाख्यः तृणजातिः / हिंस्रादिशृङ्गयादिसुवहादिसौवर्चलादिगोपवल्लयादीनि / श्वावित् सेढिका, तस्याः सूचय एव रोमाणि / कोला चव्यम् / तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः // 27 // | मागधिकाकणा पिप्पलीतण्डुलाः। शल्लकाङ्गजं शल्लकशकलं; अन्ये बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः॥ 'शल्लका गज' इति पठन्ति, तत्र शल्लका शल्लकी, गजं नागपथ्यातेजोवतीयुक्तैः सर्पिलचतुर्गुणम् // 28 // केशरम् / नृत्तकौण्डको मर्कटकः केचित् 'तृत्तकौण्डकबीजानि' हिडपादयुतं सिद्धं सर्वश्वासहरं परम् // इत्यत्र 'नीचैःकदम्बबीजानि' इति पठन्ति, तत्र नीचैःवासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् // 29 // कदम्बबीजानि लघुकदम्बबीजानि / श्लोकार्धिका अर्धश्लोक तालीशतामलकीत्यादि / तामलकी दलफलिका, उग्रा वचा, निर्दिष्टाः // 32-35 // जीवन्ती पटोलसमानपत्रा कन्दवती पश्चिमदेशे प्रसिद्धा, लाट-| सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तना॥ देशे स्थूलवल्ली विलक्षणैव, पुष्कर पुष्करमूलं, भूतीकं रोहिषं, पिबेत् संचूर्ण्य मधुना धानाचाप्यथ भक्षयेत् // 36 // कणा पिप्पली, अग्निःचित्रकः, तेजोवती काकमर्दनिका / हिङ्गपा- | सप्तच्छदस्येत्यादि / सप्तच्छदस्य पुष्पाणि पिप्पलीश्व दयुतमिति एकद्रव्यचतुर्थांशेन हिग्वित्यर्थः / केचिदमुं पाठ- संचूर्ण्य मस्तुना सह पिबेदिति योज्यम् / सप्तच्छदः सप्तपर्णः / मन्यथा पठन्ति, स चाभावान्न लिखितः / वासाघृतं षट्पलं धाना भृष्टयवाः / केचित् मधुनेति पदं धानाचाप्यथ भक्षयेदिचेत्यादि वासाघृतं 'कृत्स्ने वृषे तत्कुसुमैः' इत्यादिना रक्तपि- त्यत्र संबध्नन्ति // 36 // तोक्तं, पित्तप्रधाने श्वासे हितं; षट्पलं वातव्याध्युक्तं, तच्च | अर्काङ्करैर्भावितानां यवानां साध्वनेकशः॥ वातप्रधाने श्वासे // 27-29 // तर्पणं वा पिवेदेषां सक्षौद्रं श्वासपीडितः // 37 // तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे // | शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् // सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति // 30 // तण्डुलाम्बुयुतं पीत्वा जयेच्छासानशेषतः॥ 38 // 1 'घृतं वचाविडश्च' इति पा० / 1 'तिनिशस्य' इति पा० / 2 'त्रिकण्टकस्य बीजानि' इति पा० /

Loading...

Page Navigation
1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922