Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 859
________________ 762 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं RAawwarau किश्चित् कर्म आरभमाणस्य पुरुषस्य यः श्वासः प्रवर्तते निष- श्वासे कासे च हिक्कायां हृद्रोगे चापि पूजितम् // ण्णस्य च शान्तिमेति स क्षुद्रः श्वास इति संज्ञितः // 7 // घृतं पुराणं संसिद्धमभयाविडरामठः॥१६॥ तृट्स्खेदवमथुप्रायः कण्ठघुघुरिकान्वितः॥ श्वासे नित्योपयोगिकं घृतमाह-श्वासे इत्यादि / अभयाविशेषाहर्दिने ताम्येच्छासः स तमको मतः॥८॥ दिभिः संसिद्धं पुराणं घृतं श्वासादिषु पूजितमिति संबन्धः / घोषेण महताऽऽविष्टः सकासः सकफो नरः॥ पुराणं दशवर्षस्थितम् / रामठं हि // 16 // यः श्वसित्यवलोऽन्नविट्र सुप्तस्तमकपीडितः॥९॥ सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम् // स शाम्यति कफे हीने स्वपतश्च विवर्धते // पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे // 17 // मूच्र्छाज्वराभिभूतस्य शेयः प्रतमकस्तु सः॥१०॥ सपश्चलवणं सर्पिः श्वासकासौ व्यपोहति // तमकलक्षणमाह-तृदखेदेत्यादि / सः तमकः श्वासो मतः। सौवर्चलाभयाबिल्वैरित्यादि / सौवर्चलादिभिः सिद्धमनवं किं विशिष्टः ? तृदखेदवमथुप्रायः / तृट् तृष्णा, स्खेदः प्रखेदः, पुराणं घृतं श्वासादिपु संयोज्य मिति संबन्धः / पिप्पल्यादिप्रतीवमथुः थूकृतिः, कण्ठे घुघुरिकया अन्वितो युक्तः / प्रतमकल वापमित्यादि ।-पिप्पल्यादिप्रतीवापं पिप्पल्यादिकल्के सिद्धम् / क्षणमाह-मूछेत्यादि // 8-10 // प्रथमो गणो विदारिगन्धादिः, तस्य क्वाथेन सिद्धम् / सपआध्मातो दह्यमानेन बस्तिना सरुजं नरः॥ चलवण मिति सिद्धं सत् पश्चलवणप्रक्षेपं पातव्यमित्यर्थः / विकसर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत्॥११॥ ल्पाभिधानं पूर्वयोगापेक्षया / केचित् पञ्चलवणेन सह सिद्धछिन्नलक्षणमाह-आध्मातो दह्यमानेनेत्यादि // 11 // मिति मन्यन्ते; तन्नेच्छन्ति निबन्धकाराः, समानतन्त्रविनिःसंशः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान् // रोधात् // १७॥संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः॥ | हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः // 18 // महाश्वासलक्षणमाह-निःसंज्ञ इत्यादि / निःसंज्ञः चेतना द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम् // . . रहितः, संरब्धनेत्रः सशोथलोचनः, आयम्य द्विधीभूयेव, कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति // 19 // श्वस्यात् श्वासं कुर्यात्, स महान् महाश्वासः / अत्र आश्रयाश्रयिणोरमेदात् महाश्वास एव 'महान्'शब्देनोच्यते एवं | अस्यिरोचकं गुल्मं शकतेंदं क्षयं तथा // सर्वत्र // 12 // | कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे // 20 // मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः॥ | तन्मूलकुसुमावापं शीतं क्षौद्रण योजयेत् // ऊर्ध्वप्रेक्षी हतरवस्तमूर्वश्वासमादिशेत् // 13 // ' हिंस्राविडनेत्यादि / हिंस्रा बृहदहिंस्रा, पूतीकः चिरबिल्वः / ऊर्ध्वश्वासलक्षणमाह-मर्मखित्यादि / मर्मसु हृदस्तिशिरःसु। द्विक्षीरं द्विगुणक्षीरम् / सर्पिः प्रस्थप्रमाणम् / कोलमात्रैः अर्धभायम्यमानेषु आकृष्यमाणेषु। मूढो निश्चेष्टः। मुहुः अनवरतम् / कर्षप्रमाणः; अन्ये कल्कस्याल्पीयस्त्वात् कोलशब्देन कर्ष मिऊर्ध्वप्रेक्षी ऊर्ध्वप्रेक्षणशीलः / हतरवो हतखनः // 13 // च्छन्ति / केचिदस्याग्रे ‘कृत्स्ने ,वृषकषाये वा पचेत्' इत्यादि क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ उच्यते // पठन्ति; तनेच्छति श्रीजेजटः, 'वासाघृतं षट्पलं च घृतं त्रयः श्वासान सिध्यन्ति तमको दुर्बलस्य च // 14 // चात्र हितं भवेत्' इति वक्ष्यमाणवचनेन वासाघृतस्य कथइदानीं श्वासानां साध्यासाध्यखमाह-क्षुद्र इत्यादि / कृच्छ्रः | नात् / / 16-20 / नात् // 18-20 // -. कृच्छ्रसाध्यः। त्रयः श्वासाः छिन्नश्वासमहाश्वासोर्ध्वश्वासाः। तमको शृङ्गीमधूलिकाभार्गीशुण्ठीतार्थ्यसिताम्बुदैः // 21 // दुर्बलस्य चेति दुर्बलस्य पुंसस्तमकश्वासो न सिध्यतीत्यर्थः; चका- सहरिद्रः सयट्याद्वैः समैरावाप्य योगतः॥ रात् तन्त्रान्तरोक्तं 'ज्वरमूर्छादियुक्तस्य' इत्यपि लभ्यते॥१४॥ घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे // 22 // स्नेहबस्ति विना केचिदूर्ध्व चाधश्च शोधनम् // श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति // मद् प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि॥१५॥ शृङ्गीत्यादि / ही कर्कटनी / मधूलिका तृणजातिः इदानी चिकित्सामाह-स्नेहबस्ति विनेत्यादि / यद्यपि श्वासे 'मर्कट' इति लोके / ताय रसाजनम् / अम्बुदो मुस्ता। स्नेहबस्तिः प्राङिषिद्धः, तथाऽप्यत्र पुनर्निषेधकरणं श्वासेऽव- आवाप्य प्रक्षिप्य / योगतः युक्तितः, यावत्प्रमाणेन कल्केन स्थावशेनापि तस्याप्रयोगार्थम् / विना ऋते / ऊर्ध्वं शोधनं उत्कटगन्धादिकं न स्यात्तावत्प्रमाणः कल्को देयो न तु वमनम् , अधः शोधनं विरेकः; मृदु अपीडाकरम् , एतद्वमन-लेहचतुर्थाशेन, योगत इत्यभिधानमन्तरेणैव तथा सिद्धेः / यद्यपि विरेकयोर्विशेषणम् / प्राणवतां बलवताम् / आदिशन्ति कथ- स्नेहाच्चतुगुणो द्रव इति सामान्यपरिभाषावशादेव जलचातु. यन्ति / परमतमप्रतिषिद्धमनुमतमेव // 15 // गुण्यं सिद्धं, तथाऽपि चतुगुणे इति करणं साहचर्याद्वक्ष्यमाण १'सवै तमकपीडितः' इति पा०। २'लेहवस्तिमृते' इति पा०।। 1 'संयोज्यं' इति पा० / 2 'पचेत्तद्धि' इति पा० /

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922