Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 857
________________ 760 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं newwww युख्यामं शालनिर्यासजातं संयुतं वा साधितं दुग्धमातृप्तः सेव्यमानं हिकां निहन्यादिनेपालं वा गोविषाणोद्भवं वा॥१८॥ त्यर्थः // 22 // सर्पिःस्निग्धैश्चर्मबालैः कृतं वा सपूतिकीटं लशुनोग्रगन्धाहिकास्थाने खेदनं चापि कार्यम् // हिग्वनमार्ण्य सुभावितं तत् // नस्यानन्तरं लीनदोषनिहरणार्थ धूमानाह-युख्यादित्यादि। प्रेयप्रसंगेन घेययोगमाह-सपूतिकीटमित्यादि / लशुनाशालनिर्यासः सर्जरसः / नैपालं मनःविलाजातं धूमम् / गोवि- दिकमब्जान्तमाचूर्ण्य तचर्ण सपूतिकीटं पूतिकीटचूर्णसहितं, षाणोद्भवं गोगाद्भवधूम, चमबालगारव / खदनमाह-हिक- तिकीटो 'भोंदुलिका' इति लोके, सुभावितमजाव्योरेव मूत्रेण त्यादि / हिकास्थाने कण्ठस्तनान्तरे / केचिचर्मबालैः खेदन | बहून् वारान् भावितं, घ्रातं हिको निहन्यादित्यर्थः ॥मिच्छन्ति // 18 // क्षौद्रं सितां वारणकेशरं च क्षौद्रोपेतं गैरिकं काञ्चनाढू पिबेद्रसेनेक्षुमधूकजेन // 23 // लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं चा॥ हिक्कानं पानमाह-क्षौद्रमित्यादि / वारणकेशरं नागकेशर, तद्वच्छाविन्मेषगोशल्य(ल्ल)कानां क्षौदादिकमिक्षुमधूकजेन रसेन पिबेदिति संबन्धः; अत्र मधुनो रोमाण्यन्त—मदग्धानि चात्र // द्रवत्वाचूर्णाभावः, तेन मधुनः प्रक्षेपः / मधुमात्रा तु “षोडशामध्वाज्याक्तं बर्हिपत्रप्रसूत टचतुर्भागं वातपित्तकफार्तिषु / क्षौद्रं कषाये दातव्यं विपरीता मेवं भसौदुम्बरं तैल्वकं वा // 20 // तु शर्करा" इति इक्षुरसमधूकखरसौ तु लेहाच्चतुर्गुणौ / उक्त स्वर्जिक्षारं बीजपूराद्रसेन च-"कर्षश्वर्णस्य कल्कस्य गुटिकानां तु सर्वशः / द्रवशुक्त्याक्षौद्रोपेतं हन्ति लीड्वाऽऽशु हिक्काम् // ऽवलेढव्यः पातव्यच चतुर्गुणे" // 23 // लेहानाह-क्षौद्रोपेतमित्यादि / काश्चनाह गैरिकं सुवर्णगैरिक पिबेत् पलं वा लवणोत्तमस्य दाक्षिणात्यप्रसिद्धं क्षौद्रोपेतं लिह्यादित्यर्थः / प्राम्यसत्त्वा गवाद द्वाभ्यां पलाभ्यां हविषः समग्रम् // .. यस्तेषामस्थिजं भस्म क्षौद्रोपेतं लिह्यात् / तद्वदिति क्षौद्रोपेतं / योगान्तरमाह-पिबेत् पलमित्यादि / लवणोत्तमस्य सैन्धश्वाविधादीनां रोमजं भस्म लिह्यात् / श्वावित् सेढिका, तस्याः | वस्य / समप्रमिति इयमुत्तममात्रेति बोधार्थ, तेन हीनबलादिसूचय एव लोमानि / अन्तधूमदग्धानीति एतेषां रोमाणि घट | कमवेक्ष्य हीनमात्रमपि पिबेदित्यर्थः।मध्ये निक्षिप्य मुखं पिधाय दग्धानीत्यर्थः / अत्र हिक्कासु / 'अत्र' इत्यत्र 'भात' इति केचित् पठन्ति / किमेतावदेव लोढ़ा हरीतकी कोष्णजलानुपानां हिका हन्त्युतान्यदपील्याह-मध्वित्यादि / बर्हिपत्रप्रसूतं मयू. पिबेघृतं क्षारमधूपपन्नम् // 24 // रपिच्छचन्द्रिकोत्पलं भम मधुघृतोपेतं, एवं पूर्वोक्तगुणम् / रसं कपित्थान्मधुपिप्पलीभ्यां मधुघृते अत्र न तुल्यभागे; उकं च,-"भजतो विषरूपत्वं शुक्तिप्रमाणं प्रपिबेत् सुखाय // 25 // तुल्यांशे मधुसर्पिषी"-इति / औदुम्बरं तैल्वकं वा भस्म एवं हरीतक्यादियोगत्रयमाह-हरीतकीमित्यादि / घृतं कोष्णं मयूरपत्रवन्मधुघृतोपेतं हिकानम् / खर्जिक्षारमित्यादि / यस्मा- कृखा क्षीरमधुभ्यामुपपन्नं युक्तं पिबेत् / शुक्तिप्रमाणमिति अर्धत् हिका श्लेष्मावरुद्धमार्गवातजा तस्मान्मार्गविशुद्ध्यर्थमेते लेहा पल प्रमाणम् / प्रसृतप्रमाणमित्यर्थः / अर्धपलमितं मधु, पिप्प. देयाः // 19 // 20 // लीप्रमाणं कर्षमात्रम् / कपित्थाद्रसं खरसं, सुखाय आरोग्याय सर्पिःस्निग्धा घ्रन्ति हिक्कां यवाग्व: पिबेत् / हरीतकीमित्यायेको योगः, पिबेद्धृतमित्यादिर्द्वितीयः, कोष्णग्रासाः पायसोया सुखोष्णः॥२१॥ रस कापत रसं कपित्थादित्यादिस्तृतीयः // 24 // 25 // इदानीमाहाराश्रितं हिकानामौषधमाह-सर्पिरित्यादि / कृष्णां सितां चामलकं च लीढं कोष्णप्रासाः सुखोष्णकवलाः / पायसमाह-पायसो वा __ सशृङ्गवेरं मधुनाऽथवाऽपि // सुखोष्ण इति हन्तीत्यनुवर्तते // 21 // कोलास्थिमज्जाजनलाजचूर्णे . शुण्ठीतोये साधितं क्षीरमा हिक्का निहन्यान्मधुनाऽवलीढम् // 26 // तद्वत् पीतं शर्करासंयुतं वा॥ कृष्णादियोगमाह-कृष्णां सितामित्यादि / अथवेति पूर्वयोआतृप्तेर्वा सेव्यमानं निहन्याद् गापेक्षया परयोगापेक्षया वा / कृष्णां पिप्पली, सितां शर्करा, घातं हिकामाश मुत्रं त्वजाव्योः॥२३॥ शवेरै शुण्ठी; कृष्णां सितां च मधुना लियादित्यको योगः, क्षीरमाह-शुण्ठीतोये साधितमित्यादि / शुण्ठीतोये क्षीरा सशृङ्गवेरमामलकं मधुनेति द्वितीयः। कार्तिककुण्डस्तु कृष्णाचतुर्गुणे साधितमजादुग्धं पीतं तद्वत् हिकाहरं भवति शर्करा- १हिङ्ग्वम्भुनाssचूर्य' इति पा० / 2 'पूतिकीटो वर्षाकालो१ यवाग्व माह' इति पा०। वः पीलिन्दिकेति प्रसिद्धः' इति पा०।।पिचुपमाण' इति पान

Loading...

Page Navigation
1 ... 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922