SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ 760 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं newwww युख्यामं शालनिर्यासजातं संयुतं वा साधितं दुग्धमातृप्तः सेव्यमानं हिकां निहन्यादिनेपालं वा गोविषाणोद्भवं वा॥१८॥ त्यर्थः // 22 // सर्पिःस्निग्धैश्चर्मबालैः कृतं वा सपूतिकीटं लशुनोग्रगन्धाहिकास्थाने खेदनं चापि कार्यम् // हिग्वनमार्ण्य सुभावितं तत् // नस्यानन्तरं लीनदोषनिहरणार्थ धूमानाह-युख्यादित्यादि। प्रेयप्रसंगेन घेययोगमाह-सपूतिकीटमित्यादि / लशुनाशालनिर्यासः सर्जरसः / नैपालं मनःविलाजातं धूमम् / गोवि- दिकमब्जान्तमाचूर्ण्य तचर्ण सपूतिकीटं पूतिकीटचूर्णसहितं, षाणोद्भवं गोगाद्भवधूम, चमबालगारव / खदनमाह-हिक- तिकीटो 'भोंदुलिका' इति लोके, सुभावितमजाव्योरेव मूत्रेण त्यादि / हिकास्थाने कण्ठस्तनान्तरे / केचिचर्मबालैः खेदन | बहून् वारान् भावितं, घ्रातं हिको निहन्यादित्यर्थः ॥मिच्छन्ति // 18 // क्षौद्रं सितां वारणकेशरं च क्षौद्रोपेतं गैरिकं काञ्चनाढू पिबेद्रसेनेक्षुमधूकजेन // 23 // लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं चा॥ हिक्कानं पानमाह-क्षौद्रमित्यादि / वारणकेशरं नागकेशर, तद्वच्छाविन्मेषगोशल्य(ल्ल)कानां क्षौदादिकमिक्षुमधूकजेन रसेन पिबेदिति संबन्धः; अत्र मधुनो रोमाण्यन्त—मदग्धानि चात्र // द्रवत्वाचूर्णाभावः, तेन मधुनः प्रक्षेपः / मधुमात्रा तु “षोडशामध्वाज्याक्तं बर्हिपत्रप्रसूत टचतुर्भागं वातपित्तकफार्तिषु / क्षौद्रं कषाये दातव्यं विपरीता मेवं भसौदुम्बरं तैल्वकं वा // 20 // तु शर्करा" इति इक्षुरसमधूकखरसौ तु लेहाच्चतुर्गुणौ / उक्त स्वर्जिक्षारं बीजपूराद्रसेन च-"कर्षश्वर्णस्य कल्कस्य गुटिकानां तु सर्वशः / द्रवशुक्त्याक्षौद्रोपेतं हन्ति लीड्वाऽऽशु हिक्काम् // ऽवलेढव्यः पातव्यच चतुर्गुणे" // 23 // लेहानाह-क्षौद्रोपेतमित्यादि / काश्चनाह गैरिकं सुवर्णगैरिक पिबेत् पलं वा लवणोत्तमस्य दाक्षिणात्यप्रसिद्धं क्षौद्रोपेतं लिह्यादित्यर्थः / प्राम्यसत्त्वा गवाद द्वाभ्यां पलाभ्यां हविषः समग्रम् // .. यस्तेषामस्थिजं भस्म क्षौद्रोपेतं लिह्यात् / तद्वदिति क्षौद्रोपेतं / योगान्तरमाह-पिबेत् पलमित्यादि / लवणोत्तमस्य सैन्धश्वाविधादीनां रोमजं भस्म लिह्यात् / श्वावित् सेढिका, तस्याः | वस्य / समप्रमिति इयमुत्तममात्रेति बोधार्थ, तेन हीनबलादिसूचय एव लोमानि / अन्तधूमदग्धानीति एतेषां रोमाणि घट | कमवेक्ष्य हीनमात्रमपि पिबेदित्यर्थः।मध्ये निक्षिप्य मुखं पिधाय दग्धानीत्यर्थः / अत्र हिक्कासु / 'अत्र' इत्यत्र 'भात' इति केचित् पठन्ति / किमेतावदेव लोढ़ा हरीतकी कोष्णजलानुपानां हिका हन्त्युतान्यदपील्याह-मध्वित्यादि / बर्हिपत्रप्रसूतं मयू. पिबेघृतं क्षारमधूपपन्नम् // 24 // रपिच्छचन्द्रिकोत्पलं भम मधुघृतोपेतं, एवं पूर्वोक्तगुणम् / रसं कपित्थान्मधुपिप्पलीभ्यां मधुघृते अत्र न तुल्यभागे; उकं च,-"भजतो विषरूपत्वं शुक्तिप्रमाणं प्रपिबेत् सुखाय // 25 // तुल्यांशे मधुसर्पिषी"-इति / औदुम्बरं तैल्वकं वा भस्म एवं हरीतक्यादियोगत्रयमाह-हरीतकीमित्यादि / घृतं कोष्णं मयूरपत्रवन्मधुघृतोपेतं हिकानम् / खर्जिक्षारमित्यादि / यस्मा- कृखा क्षीरमधुभ्यामुपपन्नं युक्तं पिबेत् / शुक्तिप्रमाणमिति अर्धत् हिका श्लेष्मावरुद्धमार्गवातजा तस्मान्मार्गविशुद्ध्यर्थमेते लेहा पल प्रमाणम् / प्रसृतप्रमाणमित्यर्थः / अर्धपलमितं मधु, पिप्प. देयाः // 19 // 20 // लीप्रमाणं कर्षमात्रम् / कपित्थाद्रसं खरसं, सुखाय आरोग्याय सर्पिःस्निग्धा घ्रन्ति हिक्कां यवाग्व: पिबेत् / हरीतकीमित्यायेको योगः, पिबेद्धृतमित्यादिर्द्वितीयः, कोष्णग्रासाः पायसोया सुखोष्णः॥२१॥ रस कापत रसं कपित्थादित्यादिस्तृतीयः // 24 // 25 // इदानीमाहाराश्रितं हिकानामौषधमाह-सर्पिरित्यादि / कृष्णां सितां चामलकं च लीढं कोष्णप्रासाः सुखोष्णकवलाः / पायसमाह-पायसो वा __ सशृङ्गवेरं मधुनाऽथवाऽपि // सुखोष्ण इति हन्तीत्यनुवर्तते // 21 // कोलास्थिमज्जाजनलाजचूर्णे . शुण्ठीतोये साधितं क्षीरमा हिक्का निहन्यान्मधुनाऽवलीढम् // 26 // तद्वत् पीतं शर्करासंयुतं वा॥ कृष्णादियोगमाह-कृष्णां सितामित्यादि / अथवेति पूर्वयोआतृप्तेर्वा सेव्यमानं निहन्याद् गापेक्षया परयोगापेक्षया वा / कृष्णां पिप्पली, सितां शर्करा, घातं हिकामाश मुत्रं त्वजाव्योः॥२३॥ शवेरै शुण्ठी; कृष्णां सितां च मधुना लियादित्यको योगः, क्षीरमाह-शुण्ठीतोये साधितमित्यादि / शुण्ठीतोये क्षीरा सशृङ्गवेरमामलकं मधुनेति द्वितीयः। कार्तिककुण्डस्तु कृष्णाचतुर्गुणे साधितमजादुग्धं पीतं तद्वत् हिकाहरं भवति शर्करा- १हिङ्ग्वम्भुनाssचूर्य' इति पा० / 2 'पूतिकीटो वर्षाकालो१ यवाग्व माह' इति पा०। वः पीलिन्दिकेति प्रसिद्धः' इति पा०।।पिचुपमाण' इति पान
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy