SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ अध्यायः 51] सुश्रुतसंहिता। 761 मित्यादिकमेकमेव योगमिच्छति, विकल्पं तु पूर्वयोगापेक्षया / इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धकोलमज्जादियोगमाह-कोलास्थिमजेत्यादि / कोलास्थिमज्जा संग्रहाख्यायामुत्तरतत्रे हिक्काप्रतिषेधो नाम बदरास्थिजातं बीजं, अञ्जनं सौवीराजनं, लाजाः पुष्पितं पञ्चाशत्तमोऽध्यायः // 50 // धान्यम् / मधु चूर्णाद्विगुणितं पातव्यम् // 26 // पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी // एकपञ्चाशत्तमोऽध्यायः। खर्जूरमध्यं मागध्यः काशीशं दधिनाम च // 27 // चत्वार एते योगाः स्यः प्रतिपादप्रदर्शिताः॥ अथातः श्वासप्रतिषेधं व्याख्यास्यामः॥१॥ मधुद्वितीयाः कर्तव्यास्ते हिकासु विजानता // 28 // यथोवाच भगवान् धन्वन्तरिः॥२॥ पाटलादिकयोगचतुष्टयमाह-पाटलायाः फलं पुष्पमित्यादि। यैरेव कारणर्हिक्का बहुभिः संप्रवर्तते // एते चत्वारो योगाः प्रतिपादं पादिका योगाः, प्रदर्शिता तैरेव कारणः श्वासो घोरो भवति देहिनाम् // 3 // उक्ताः / पाटल्याः सफलं पुष्पं क्षौद्रेणेत्येको योगः / गैरिक हिकाप्रतिषेधानन्तरं तुल्यहेखादिसाम्यात् श्वासप्रतिषेधारवर्णगैरिक, कटुरोहिणी तिक्ता, क्षौद्रेणेति द्वितीयो योगः। खजू- म्भः; अत एव वेगवदूर्वागतवातयोगिवसाधात् हिवाश्वासरमध्यं मागध्यो मधुयुक्ता इति तृतीयो योगः; खजूरमध्यं खजूर- चिकित्सितमेकमेवोक्तं चरके / श्वासनिदानमाह-यैरेवेत्यादि / मस्तकमज्जा, अन्ये खजूरास्थीन्याहुः / काशीशं खनामख्यातं यैरेवेति विदाह्यादिभिः / कारणैः हेतुभिः। बहुभिः अनेकैः, बहुदधिनाम कपित्थं, मधुनेति चतुर्थो योगः; 'काशीशं दधि ना भिरिति कथनं श्वासस्य बहुप्रकारत्वसूचनार्थम् / हिका संप्रवर्तते सह' इति केचित् पठन्ति; काशीशं दधि च ना पुरुषः जायते, तैरेव कारणैः श्वासो देहिनां प्राणिनां भवति / किविलियादिति व्याख्यानयन्ति // 27 // 28 // शिष्टः ? घोरः / कार्तिककुण्डस्तु अमुं पाठमयुक्तं वदति, कपोतपारावतलावश(ल्ल)क हिक्काप्रतिषेध एव हिकाश्वासयोस्तुल्यहेतुलप्रतिपादित खात्; श्वदंष्ट्रगोधावृषदंशजान् रसान् // मया पुनः श्रीजेजटपठितखात् पठितः // 1-3 // पिबेत् फलाम्लानहिमान् ससैन्धवान् विहाय प्रकृति वायुः प्राणोऽथ कफसंयुतः॥ स्निग्धांस्तथैवर्ण्यमृगद्विजोद्भवान् // 29 // श्वासयत्यूर्वगो भूत्वा तं श्वासं परिचक्षते // 4 // रसानाह-कपोतपारावतलावेत्यादि / कपोतादिपक्षिणां इदानीं श्वाससंप्राप्तिमाह-विहायेत्यादि / प्राणो वायुः, रसान् मांसरसान् , फलाम्लान् दाडिमादिसंस्कृतान् , अहिमान्, प्रकृति विहाय विगुणो भूत्वेत्यर्थः, ऊर्ध्वगो भूत्वा तथा कफउष्णान् , सैन्धवयुक्तान स्निग्धान् घृतान्यान् पिबेत् / वृषदंशो संयुतः सन् यदा श्वासयति तं बुधाः श्वासं परिचक्षते कथवनमार्जारः, गोधा पञ्चनखा / तथैव ऋष्यादिजान् रसान् यन्ति / प्राणो वायुः कफसंयुत इत्युक्तेऽपि तेत्रान्येऽपि दोषाः पिबेत् / मृगद्विजा जङ्घालविष्किराः / ऋष्यलावकयोः पृथगुपा समुच्चीयन्ते; यदुक्तं तत्रान्तरे-"क्षुद्रको वातिकः श्लेष्मभूयिष्ठदानं विशेषेण तयोहिकाहरवप्रतिपादनार्थम् // 29 // स्तमकः स्मृतः / छिन्नः पित्तप्रधानः स्यादन्यौ मारुतकोविरेचनं पथ्यतमं ससैन्धवं पजौ"-इति // 4 // घृतं सुखोष्णं च सितोपलायुतम् // | क्षुद्रकस्तमकश्छिन्नो महानूर्वश्च पञ्चधा // सदागतावूर्ध्वगतेऽनुवासनं भिद्यते स महाव्याधिः श्वास एको विशेषतः॥५॥ वदन्ति केचिञ्च हिताय हिकिनाम् // 30 // श्वासभेदानाह-क्षुद्रक इत्यादि / स श्वास एकोऽपि इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय क्षुद्रकादिभेदात् पञ्चधा भिद्यते / संख्येयनिर्देशादेव पञ्चप्रकाचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम रत्वे सिद्धे पञ्चवचनं तमकमेदस्य प्रतमकस्य पृथक्संख्या(द्वादशोऽध्यायः, आदितः) पञ्चा निषेधार्थम् // 5 // शत्तमोऽध्यायः॥५०॥ प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा // विस्तरोतां चिकित्सां संक्षेपेणाह-विरेचनं पथ्यतममि ! आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च // 6 // त्यादि / विरेचनं वायोरनुलोमार्थ बलवत आतुरस्य योज्यम् / सदागतौ वायौ / परमतमप्यनुमतमनिषेधात् / यद्यपि हिकासु / पूर्वरूपमाह-प्राग्रपं तस्येत्यादि / तस्य श्वासस्य हृत्पीडाबस्तिर्निषिद्धः, तथाऽप्यूर्ध्वगते वायौ प्रयुज्यते, अवस्थावशात् / | दिकं प्राग्रूपं भवति // 6 // यद्यप्येते योगाः सामान्येनोक्ताः, तथाऽपि दोषोच्छायमवेक्ष्य किश्चिदारभमाणस्य यस्य श्वासः प्रवर्तते // यथावस्थं प्रयोज्याः // 30 // निषण्णस्यैति शान्ति च स क्षुद्र इति संशितः॥७॥ क्षुद्रश्वासं लक्षयति-किञ्चिदारभमाणस्येत्यादि / यस्य 1 'भजिंततण्डुलाः' इति पा० / 2 'बीजपूरादिरसयुक्तान्' इति पा० / 3 'ऋक्षो भल्लुकः, द्विजा लावादयः' इति पा०। / 1 'तत्रान्तरे दोषोत्कव्यमुच्यते; यथा-' इति पा०। ग. 00
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy