Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 861
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं 764 यादृशाना यवानां धाना भक्षयेत्तादृशानाह-अर्काडरैर्भा-वित्यादि पाण्डुरोगादिप्रतिषेधेषु ये योगाः कथितास्तेऽपि वितानामित्यादि / अर्काकुरैः अर्कपल्लवपुष्पकृतैः क्वाथैः / साधु श्वासकासापहाः, कासना ये च कीर्तितास्तेऽपि / केचिदमुं पाठं शोभनं यथा भवतीत्यर्थः / अनेकश इति भावितानामि- | नै पठन्ति ॥४३॥त्यत्र योज्यम् / तर्पणं वा पिबेदेषामित्यादि / तर्पणं भार्गीत्वक व्यषणं तैलं हरिद्रां कटुरोहिणीम्॥४४॥ सक्तवः / एषां पूर्वोक्तानामकोडरेभोवितयवानामित्यर्थः / विपरी- पिप्पली मरिचं चण्डां गोशकद्रसमेव च॥ षेत्यादि / शिरीषादिपुष्पं पिप्पलीयुतं तण्डुलाम्बुना पीला अशे भार्गीवगित्यादि / अत्र लिह्यादिति संबन्धनीयम् ॥४४॥षतो निःशेषान् श्वासान् जयेदिति संबन्धः / कुन्दो निर्गन्धं तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् // 45 // . श्वेतपुष्पम् / तण्डुलाम्बु तण्डुलप्रक्षालनोदकम् // 37 // 38 // सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान् // कोलमज्जा तालमूलमृष्यचर्ममसीमपि // तलकोटस्येत्यादि / तलकोटः अकोठः / उत्कारिका लप्सिका।' लिह्यात् क्षौद्रेण भार्गी वा सर्पिर्मधुसमायुताम्॥३९॥ | केचित् 'भार्गीलक' इत्यादिकं 'तलकोटस्य बीजेषु' इतिपर्यन्तनीचैःकदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना // / मुत्कारिकार्य मन्यन्ते // 45 // कोलमज्जामित्यादि / कोलमज्जा बदरमज्जा, मज्जाशब्द | पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः॥४६॥ आकारान्तोऽप्यस्ति, तेन मज्जामिति साधुपाठः / 'तालमूलम्' सरा सौवीरकं हिङ्गमातुलुङ्गरसो मधु॥ इत्यत्र 'तालमूलीम्' इति केचित् पठन्ति; तत्र तालमूली द्राक्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् 47 मुषली / नीचैःकदम्बबीजमित्यादि / नीचैःकदम्बबीजं लघुकद इदानीं श्वासे हिकायां चान्यदपि यद्धितं तदाह-पुराणम्बबीजम् / 'तण्डुलाम्बुना' इत्यत्र 'पेयम्' इत्यध्याहार्यम् / सर्पिरित्यादि / कौलत्थाः कुलत्थैः संस्कृताः / जाङ्गला रसा एणाकेचित् 'नीपं कदम्बं रक्तं च तत् पीतं तण्डुलाम्बुना' इति दीनामेव मांसरसाः / सौवीरकं विरेचन कल्पोक्तम् // 46 // 47 // पठन्ति, व्याख्यानयन्ति च-नीपं बृहत्कदम्बफलं, कदम्बं लघुकदम्बवृक्षफलं, रक्तमिति विशेषणादनयोः पक्कयोहणं यतः श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत् // परिपक्कं रक्तं भवति, पिष्टं पाने देयमिति यावत् / अपरे तु औक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः॥४८॥ तण्डुलाम्वुना पीतं सुदारुणान् श्वासान् हन्तीति योजयन्ति / ये खस्थो विलयनं याति मारुतश्च प्रशाम्यति // पूर्व पञ्चलेहप्रस्तावे 'नीचैःकदम्बबीजानि' इति पठन्ति तन्मते श्वासे तत्प्रसङ्गेन च हिकायामपि तुल्यं प्रतीकारमाहऽप्यत्र न पुनरुक्तता, यतः पूर्व मधुसर्पियों विलिहन श्वासान् | श्वासहिकापरिगतमित्यादि / श्वासहिकापरिगतं श्वासहिकाव्याहन्तीति लेहः, अत्र तु तण्डुलाम्बुना पानम् // 39 // | प्तम् / स्निग्धैः खेदैः साल्वणप्रभृतिभिः / आतं. लवणतैलाभ्यां सन्धवतिलतैलाभ्यां चुप्पटितम् आतुरमित्यर्थः / तैः स्निग्धद्राक्षां हरीतकी कृष्णां कर्कटाख्यां दुरालभाम् 40 खैदेः / प्रथितः घनीभूतः / खस्थः स्रोतःस्थितः / विलयनं सर्पिर्मधुभ्यां विलिहन हन्ति श्वासान् सुदारुणान् // द्रवभावम् // ४८॥द्राक्षां हरीतकीमित्यादि / कृष्णा पिप्पली / कर्कटाख्या कर्क विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् // 49 // टङ्गी // 40 // वातश्लेष्मविबन्धे वा भिषग धूमं प्रयोजयेत् // हरिद्रां मरिचं द्राक्षां गुडं रास्ना कणां शटीम् // 41 // मनःशिलादेवदारुहरिद्राच्छदनामिषैः // 50 // लिह्यात्तैलेन तुल्यानि श्वासातों हितभोजनः॥ लाक्षोरुबूकमूलैश्च कृत्वा वर्तीविधानतः॥ तामिया कणा पिप्पली / केचिदमं पाठमन्यथा| खेदे कृतेऽपि यदा वातकफानुबन्धो नोपशाम्यति तदा पठन्ति, स चाभावान्न दर्शितः // 51 // कि कर्तव्यमित्याह-खिन्नमित्यादि / खिन्नं ज्ञात्वा रसौदनं गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् // 42 // भोजयित्वा वातकफानुबन्धे सति युक्तं धूमं प्रयोजयेदिति लिह्याच्छासेषु कासेषु वाजिनां वा शकृद्रसम् // पिण्डार्थः / केषां धूम प्रयोजयेदित्याह-मनःशिलेत्यादि / छदनं गवा पुरीषखरसमित्यादि / गोश कृद्रसपिप्पल्यौ मधुघृताभ्यो। पत्रकम् , आमिषं गुग्गुलुः / उरुबूकमूलं रक्तैरण्डमूलम् / विधालियात्, अश्वशकृद्रसपिप्पल्यौ वा मधुघृताभ्यां लिह्यात् नतः धूमनस्यकवलप्रहचिकित्सितोक्तविधानेन // 49 // 50 // सर्पिर्यवमधूच्छिष्टशाल निर्यासजं तथा // 51 // पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः॥४३॥ अपरमपि धूममाह-सर्पिरित्यादि / मधूच्छिष्टं मदनम् / श्वासकासापहास्तेऽपि कासना ये च कीर्तिताः॥ | शालनिर्यासो राला / सर्पियवादिजं धर्म तथा तेनैव प्रकारेण इदानी पाण्डुरोगायुक्तयोगानत्राप्यतिदिशन्नाह–पाण्डरोगे- | प्रयोजयेदिति पिण्डार्थः // 51 // 1 'निरवशेषान्' इति पा० / 2 'तैलेन विलिइन् हन्याच्छासान् / 1 'अन्यथा पठन्ति' इति पा० / २'युक्तः' इति 'युक्त' इति च प्राणहरानपि' इति पा०।३ 'मधुमागधिकायुतम्' इति पा०। पा०1३'खिग्धं' इति पा०। 4 'सपिनेवमधूच्छिष्ट 'इति पा०।

Loading...

Page Navigation
1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922