Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 855
________________ 758 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं wwwwwwwwwwwwwwwwwwwwwwwwwwwwwware श्लेष्मभूयिष्ठायामित्युपस्कारः / युक्ताम्ललवणा इत्यादि / युक्ता- मुखेन स्यन्दितुं शीलं येषां तानि, अभिष्यन्दनशीलानि मत्स्यम्ललषणा उचितप्रमाणाम्ललवणयुक्ताः। पिष्टा दृषदि पिष्टाः। माषफाणितादीनि / शीतशब्दः पानादिभित्रिभिः संबध्यते। कुतुम्बुर्यों धान्यकाः / केचिद्युक्ताम्ललवणा इति पदं यवाग्वा- | रजो धूलिः, सा च धूमवज्ञासाप्रवेशात् कारणम् / व्यायामकर्म ऽपि संबध्नन्ति / तण्डुलाम्ब्वित्यादि / त्र्यूषणं त्रिकटुकं; योग- धनुराकर्षणादिव्यापारः / वेगाघातो वेगधारणम् / अपतर्पणम् द्वयमेतत् ; अथवा कपित्थं तण्डलाम्बुयुतं खादेत् ; त्र्यूषणेन अनशनादि / प्रपीडनशब्द आमदोषादिभिः प्रत्येकं संबध्यते / वा युतं खादेत् / सिता शर्करा / चन्दनं रक्तचन्दनम् / सिता- आमदोषः "ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम् / दुष्टदियुक्तं मक्षिकापुरीषं वा लिह्यात् / पिबेदित्यादि / अग्नितप्ता मामाशयगतं रसमाम प्रचक्षते"--इत्युक्तलक्षणः / कासश्चो. गृहगोधिको पयसि निर्वाप्य तत् पयः पिबेदित्यर्थः / पयो कोऽपि एकनिदानप्रतिपादनार्थ पुनरभिहित इति // 3-5 // जलम् / अत्र गृहगोधि(पि)काशब्देन वरमठीकृतं मृन्मयं गृह- मुहुर्मुहुर्वायुरुदेति सखनो सुच्यते उपचारात् / अथवा सर्पिःक्षौद्रयुतान् लाजशतून यकृप्लिहान्त्राणि मुखादिवाक्षिपन् / पिबेत् / धात्रीरसे चन्दनं वा घृष्ठं मुद्दलाम्बुना पिबेत् / कोला स घोषवानाशु हिनस्त्यसून् यतदिमज्जानं मधुना लिह्यात् / त्रिसुगन्धिकं त्रिजातकं वा मधुना स्ततस्तु हिकेति भिषभिरुच्यते // 6 // लिह्यात् / अथवा शालिलाजानो यवागू पिबेत् / धेयाण्युपाहरेदित्यादि / मनोज्ञानि सुखानि चेति चेतोनासिकाहादजनकानि हिकानां खरूपं निरुक्ति चाह-मुहुरित्यादि / वायुरत्र | सोदानः प्राण इत्याहुः / मुहुर्मुहुरुदेति ऊर्ध्वमेति / सखनः घेयाणि सुगन्धद्रव्याणि, तथा सुखानि आयत्यां सुखजनकानि / शब्दवान् / ऊर्ध्वगतिमेव विशिनष्टि-यकृदित्यादि / अत्र लिहो तथा जागलानि मांसानि शुल्यानि शूलप्रोतानि पक्कानि तथा हखेकारखं छन्दोऽनुरोधात् / मुखादिति ल्यब्लोपे पञ्चमी, तेन शुभानि पानकानि च सुखजनकानि उपाहरेत् / भोजनानि यकृत्प्लीहान्त्राणि मुखमानीय निःक्षिपन् निःसारयन्नित्यर्थः / विचित्राणि नानाप्रकाराणि कुर्यात् / अतन्द्रितः अनलसः | मुखादिवेत्यादि मुखशब्देन प्राणोदकान्नवाहीनि स्रोतासि लभ्य.. // 25-35 // |न्ते / उक्तं च,-'प्राणोदकानवाहीनि स्रोतांसि विकृतोऽनिलः'. इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्ध- इति / स घोषवानित्यादिना हिकानिरुक्तिः / यतः स वायुः संग्रहाख्यायामुत्तरतन्त्रे छर्दिप्रतिषेधो नामैकोनपश्चा घोषवान् सन् आशु शीघ्रमसून् प्राणान् हिनस्ति ततो बुधैः शत्तमोऽध्यायः॥४९॥ 'हिका' इत्युच्यते / सखन इत्यनेन गतवाद् घोषवानित्यभिधानं निरुक्तिप्रदर्शनार्थम् / हिक्केति निरुतौ पृषोदरादिखाप सिद्धिः। हिग् इति कृखा कायति शब्दायते इति 'हिक्का' इति पञ्चाशत्तमोऽध्यायः। शाब्दिकाः // 6 // अथातो हिकाप्रतिषेधं व्यास्यास्यामः॥१॥ | अनजां यमलां क्षुद्रां गम्भीरां महतीं तथा // यथोषाच भगवान् धन्वन्तरिः॥२॥ वायुः कफेनानुगतः पञ्च हिक्काः करोति हि // 7 // - छर्दिप्रतिषेधानन्तरं तुल्यसंख्यत्वात् कतिपयनिदानसाम्याच तासां भेदं संप्राप्तिं चाह-अनजामित्यादि / वायुः कफेहिकाप्रतिषेधं व्याख्यातुं प्रतिजानीते, अथात इत्यादि नानुगतः सन् अनजादिभेदेन पञ्च हिकाः करोति / यमलैव चरके व्यपेतेति नाम्ना पठ्यते, अन्नपाने व्यपेते परिणते जायत इत्यतो हेतोः। 'कफेनानुगतः प्राणः' इति वा पाठः / प्राणो. विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः॥ ऽत्र वायुरिति // 7 // शीतपानासनस्थानरजोधूमानिलानलैः॥३॥ मुखं कषायमरतिौरवं कण्ठवक्षसोः॥ व्यायामकर्मभाराभ्ववेगाघातापतर्पणैः॥ पूर्वरूपाणि हिकानामाटोपो जठरस्य च // 8 // आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः // 4 // हिकाना पूर्वरूपमाह-मुखमित्यादि / मुखं कषायं वातात्, विषमाशनाध्यनशनैस्तथा समशनैरपि // नत कफान्माधुर्य, व्याधिप्रभावात् / अरतिः न कुत्रचिदवस्थिहिक्का श्वासश्च कासश्च नृणां समुपजायते // 5 // तिश्चतसः / केचित् पूर्वरूपं न पठन्ति, कफवातोद्भवस्य गौर. हिकाया निदानमाह-विदाहिगुरुविष्टम्मीत्यादि / विदाह्या- वादेरनुमानग्राह्यत्वात् // 8 // दिमिहिकादयत्रयो जायन्ते इत्यन्वयः। विदाहीनि मरीच स्वरमाणस्य चाहारं भुञानस्याथवा धनम् // सर्षपमधप्रमृतीनि / गुरूणि गुणतः पाकतश्च / विष्टम्मीनि वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् // 9 // करीरप्रमृतीनि / रूक्षाणि चणकादीनि / अभिष्यन्दीनि. अभि | हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादनजां भिषक् // क्षयरोगप्रपीडनैः' इति पा.1 १पानान्नेरतिसंयुक्तैः सहसा पीडितोऽनिलः' इति पा०।

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922