SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ 758 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं wwwwwwwwwwwwwwwwwwwwwwwwwwwwwware श्लेष्मभूयिष्ठायामित्युपस्कारः / युक्ताम्ललवणा इत्यादि / युक्ता- मुखेन स्यन्दितुं शीलं येषां तानि, अभिष्यन्दनशीलानि मत्स्यम्ललषणा उचितप्रमाणाम्ललवणयुक्ताः। पिष्टा दृषदि पिष्टाः। माषफाणितादीनि / शीतशब्दः पानादिभित्रिभिः संबध्यते। कुतुम्बुर्यों धान्यकाः / केचिद्युक्ताम्ललवणा इति पदं यवाग्वा- | रजो धूलिः, सा च धूमवज्ञासाप्रवेशात् कारणम् / व्यायामकर्म ऽपि संबध्नन्ति / तण्डुलाम्ब्वित्यादि / त्र्यूषणं त्रिकटुकं; योग- धनुराकर्षणादिव्यापारः / वेगाघातो वेगधारणम् / अपतर्पणम् द्वयमेतत् ; अथवा कपित्थं तण्डलाम्बुयुतं खादेत् ; त्र्यूषणेन अनशनादि / प्रपीडनशब्द आमदोषादिभिः प्रत्येकं संबध्यते / वा युतं खादेत् / सिता शर्करा / चन्दनं रक्तचन्दनम् / सिता- आमदोषः "ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम् / दुष्टदियुक्तं मक्षिकापुरीषं वा लिह्यात् / पिबेदित्यादि / अग्नितप्ता मामाशयगतं रसमाम प्रचक्षते"--इत्युक्तलक्षणः / कासश्चो. गृहगोधिको पयसि निर्वाप्य तत् पयः पिबेदित्यर्थः / पयो कोऽपि एकनिदानप्रतिपादनार्थ पुनरभिहित इति // 3-5 // जलम् / अत्र गृहगोधि(पि)काशब्देन वरमठीकृतं मृन्मयं गृह- मुहुर्मुहुर्वायुरुदेति सखनो सुच्यते उपचारात् / अथवा सर्पिःक्षौद्रयुतान् लाजशतून यकृप्लिहान्त्राणि मुखादिवाक्षिपन् / पिबेत् / धात्रीरसे चन्दनं वा घृष्ठं मुद्दलाम्बुना पिबेत् / कोला स घोषवानाशु हिनस्त्यसून् यतदिमज्जानं मधुना लिह्यात् / त्रिसुगन्धिकं त्रिजातकं वा मधुना स्ततस्तु हिकेति भिषभिरुच्यते // 6 // लिह्यात् / अथवा शालिलाजानो यवागू पिबेत् / धेयाण्युपाहरेदित्यादि / मनोज्ञानि सुखानि चेति चेतोनासिकाहादजनकानि हिकानां खरूपं निरुक्ति चाह-मुहुरित्यादि / वायुरत्र | सोदानः प्राण इत्याहुः / मुहुर्मुहुरुदेति ऊर्ध्वमेति / सखनः घेयाणि सुगन्धद्रव्याणि, तथा सुखानि आयत्यां सुखजनकानि / शब्दवान् / ऊर्ध्वगतिमेव विशिनष्टि-यकृदित्यादि / अत्र लिहो तथा जागलानि मांसानि शुल्यानि शूलप्रोतानि पक्कानि तथा हखेकारखं छन्दोऽनुरोधात् / मुखादिति ल्यब्लोपे पञ्चमी, तेन शुभानि पानकानि च सुखजनकानि उपाहरेत् / भोजनानि यकृत्प्लीहान्त्राणि मुखमानीय निःक्षिपन् निःसारयन्नित्यर्थः / विचित्राणि नानाप्रकाराणि कुर्यात् / अतन्द्रितः अनलसः | मुखादिवेत्यादि मुखशब्देन प्राणोदकान्नवाहीनि स्रोतासि लभ्य.. // 25-35 // |न्ते / उक्तं च,-'प्राणोदकानवाहीनि स्रोतांसि विकृतोऽनिलः'. इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्ध- इति / स घोषवानित्यादिना हिकानिरुक्तिः / यतः स वायुः संग्रहाख्यायामुत्तरतन्त्रे छर्दिप्रतिषेधो नामैकोनपश्चा घोषवान् सन् आशु शीघ्रमसून् प्राणान् हिनस्ति ततो बुधैः शत्तमोऽध्यायः॥४९॥ 'हिका' इत्युच्यते / सखन इत्यनेन गतवाद् घोषवानित्यभिधानं निरुक्तिप्रदर्शनार्थम् / हिक्केति निरुतौ पृषोदरादिखाप सिद्धिः। हिग् इति कृखा कायति शब्दायते इति 'हिक्का' इति पञ्चाशत्तमोऽध्यायः। शाब्दिकाः // 6 // अथातो हिकाप्रतिषेधं व्यास्यास्यामः॥१॥ | अनजां यमलां क्षुद्रां गम्भीरां महतीं तथा // यथोषाच भगवान् धन्वन्तरिः॥२॥ वायुः कफेनानुगतः पञ्च हिक्काः करोति हि // 7 // - छर्दिप्रतिषेधानन्तरं तुल्यसंख्यत्वात् कतिपयनिदानसाम्याच तासां भेदं संप्राप्तिं चाह-अनजामित्यादि / वायुः कफेहिकाप्रतिषेधं व्याख्यातुं प्रतिजानीते, अथात इत्यादि नानुगतः सन् अनजादिभेदेन पञ्च हिकाः करोति / यमलैव चरके व्यपेतेति नाम्ना पठ्यते, अन्नपाने व्यपेते परिणते जायत इत्यतो हेतोः। 'कफेनानुगतः प्राणः' इति वा पाठः / प्राणो. विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः॥ ऽत्र वायुरिति // 7 // शीतपानासनस्थानरजोधूमानिलानलैः॥३॥ मुखं कषायमरतिौरवं कण्ठवक्षसोः॥ व्यायामकर्मभाराभ्ववेगाघातापतर्पणैः॥ पूर्वरूपाणि हिकानामाटोपो जठरस्य च // 8 // आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः // 4 // हिकाना पूर्वरूपमाह-मुखमित्यादि / मुखं कषायं वातात्, विषमाशनाध्यनशनैस्तथा समशनैरपि // नत कफान्माधुर्य, व्याधिप्रभावात् / अरतिः न कुत्रचिदवस्थिहिक्का श्वासश्च कासश्च नृणां समुपजायते // 5 // तिश्चतसः / केचित् पूर्वरूपं न पठन्ति, कफवातोद्भवस्य गौर. हिकाया निदानमाह-विदाहिगुरुविष्टम्मीत्यादि / विदाह्या- वादेरनुमानग्राह्यत्वात् // 8 // दिमिहिकादयत्रयो जायन्ते इत्यन्वयः। विदाहीनि मरीच स्वरमाणस्य चाहारं भुञानस्याथवा धनम् // सर्षपमधप्रमृतीनि / गुरूणि गुणतः पाकतश्च / विष्टम्मीनि वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् // 9 // करीरप्रमृतीनि / रूक्षाणि चणकादीनि / अभिष्यन्दीनि. अभि | हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादनजां भिषक् // क्षयरोगप्रपीडनैः' इति पा.1 १पानान्नेरतिसंयुक्तैः सहसा पीडितोऽनिलः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy