Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 854
________________ अध्यायः 49] सुश्रुतसंहिता। 757 नि!हं कषायम् / दशाशयोगमिति "नागरं धान्यक भागीमभयां | खं खं चिकित्सितं कार्य, तदनन्तरं दोषचिकित्सितं; अत सुरदारु च / वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् // विनिः एवौषधमत्र न निर्दिष्टम् / अन्ये तु सर्वाखेव छर्दिषु पुनरावृत्तिकाध्य पिबेत्" इति केचिदशाशब्दमूलमाहुः तं च कार्ति-निवारणार्थमेतत् कर्तव्यमित्याहुः / 'शस्तं' इत्यत्र 'व्यस्तं' ककुण्डो नेच्छति, छर्दिहरत्वेनानभ्युपगमात् / कार्तिकस्तु | इत्यन्ये पठन्ति // 26 // दशाशब्देन 'कटुका चित्रकम्' इत्यादिकं कफज्वरोक्तमाह / यद्यपि 'कटुका चित्रकम्' इत्यादिकं 'यथाखं च कषायाणि | दधित्थरससंसक्तां पिप्पली माक्षिकान्विताम् // ज्वरनानि प्रयोजयेत्' इत्यनेनैव प्राप्तं, तथाऽपि पुनस्तदुपादानं हुनरो लीदा छर्दिभ्यःप्रवि (ति)मुच्यते // 27 // मरिचरहितस्योपयोगार्थम् / अन्ये दशाशब्देनातिसारोक्तं समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना // शालिपादिकमाहु, तमपि दशमूलं निरामहेतुनैव नेच्छति तर्पणं वा मधुयुतं तिसृणामपि भेषजम् // 28 // कार्तिककुण्डः // 23 // खयङ्गतां सयष्टयाहां तण्डुलाम्बुमधुद्वाम् // पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः // 29 // कृतं गुडूच्या विधिवत् कषायं हिमसंशितम् // युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः // तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् // 24 // तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा // 30 // सन्निपातजायाश्चिकित्सितमाह-कृतमित्यादि / विधिवत् सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् // यथोक्तशीतकषायविधिना / हिमसंज्ञितं शीतकषायाख्यम् / पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम्॥३१॥ तिसृषु वातपित्तकफजासु, अपिशब्दात् सन्निपातजाखपि / सापःक्षीद्रयुतान् वाऽपि लाजशक्तून् पिबेत्त सानिपातिकी छर्दिर्बाहुल्येनासाध्या. अतस्तस्याश्चिकित्सित सपि.क्षौद्रसितोपेतां मागधी वा लिहेत्तथा // 32 // नोक्तम् / शीतकषायविधानं च मेषजपलं क्षुण्णमुष्णाम्बुचतु चन्दनं वा घृष्टं मुद्दलाम्बुना // ध्पलाइतं निशि संस्थितं ग्राह्यमिति / तन्त्रान्तरे यथा-"द्रव्या- कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् // 33 // दापोत्थितात्तोये प्रतप्ते निशि संस्थितात् / कषायो योऽभिनिर्याति सक्षौद्रां शालिलाजानां यवागू वा पिबेन्नरः॥ स शीतः समुदाहृतः // षड्भिः पलैश्चतुर्भिर्वा सलिलाच्छीत- | याण्युपहरेश्चापि मनोघ्राणसुखानि च // 34 // फाण्टयोः / आलुतं मेषजपलं रसाख्यस्य पलद्वयम्"-जाङ्गलानि च मांसानि शुभानि पानकानि च // इति / प्रचारस्तु भिषजा मेषजपल एव जलपलद्वयेनेति / भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः॥३५॥ ननु, गुडूची शाकवर्गे कफपित्तमात्रशमनी पठिता, तत्कथमस्याः शीतकषायो वातादित्रयजासु शस्तत्वेनोपदिश्यते ? इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायउच्यते-मधुयोगमहिना दोषत्रयेऽपि हितलमस्याः / किंवा चिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (एका. शाकवर्गे पत्रमस्याः कफपित्तहरमुकं, लता तु वातं शमयति दशोऽध्यायः, आदितः) एकोनपश्चातदुपरके-"अमृता संग्राहकहीपनीयवातहरश्लेष्मशोणित शत्तमोऽध्यायः॥४९॥ विवन्धप्रशमनाना"-इति // 24 // सामान्येन छर्दिचिकित्सामाह-इपित्थरससंयुकामित्यादि / बीभत्सां यतमैौहदी काशितैः फलैः। दपित्यः कपित्थः, माक्षिकान्वित मधुयुका; दधित्थरस नैर्वमनैश्चामा सात्म्यैः सात्म्यप्रकोपजाम् // 25 // पिप्पलीमधुकयुक्तं पीला छर्दि जयतीति पिण्डायः। समाक्षिकेकृमिहद्रोगवचापि कृमिजो साधयेद्वमीम्॥ त्यादि / मधुरसा मूर्वा / तण्डुलाम्बुना तण्डुलधावनोदकेन / बीभत्सजादिष्वोषधमाह-बीभत्सजामित्यादि / दौहृदी तर्पणं लाजसत्तुकृतं, लाजानां छर्दिहरत्वात् / तिसृणामिति दौहदविमाननजाता बर्मि; अन्ये गर्भजामाहुः / भामाम् आम तिसृणां वातादिजाना, छीना, एतेन त्रिदोषजच्छर्दिहरलमजाम् / पमनं तावत् सर्वाखेवोपदिष्टम् , आमजायो पुनर्वमन स्योक्तं भवति; यतो यत् वातादिजासु पृथक् तिसूषु मेषजं कथनं बलं विनाऽप्यत्र वमनं कार्यमिति प्रतिपादनार्थम् , तदेव मिलितवातादित्रयजाया अपि प्रकृतिसमवेताया हितम् / अन्यथा यामायापत्तिः / सात्म्यप्रकोपजां सात्म्यपरित्यागजाम् | तथा चोकम्,-"यषा पृथक्त्वन तथा चोकम्,-"यैषा पृथक्त्वेन मया क्रियोका ता समिपातेषु च तीक्ष्णबुद्ध्या / रोगेषु दोषाग्निबलाद्यपेक्षया कुर्याद्भि षक शास्त्रविधौ विचक्षणः" इति / खयंगुप्तामित्यादि / स्वयंवितरेख यथादोष शस्तं विधिमनन्तरम् // 26 // गुप्ता कपिकच्छः / तण्डुलाम्बुमधुव्वामिति तण्डुलाम्बुम यथादोषमतिदेशेन चिकित्सामाह-वितरेच यथादोषमि-| धुनि द्रवे यस्यां सा तामित्यर्थः; मधु कर्षप्रमाणं, तण्डुलाम्बु त्यादि / यथादोषमिति दोषानतिक्रमेण; यथादोषप्रकृत्यापादनाय | चतुर्गुणम् / अथवा करजः पत्रैः सह सिद्धां यवागू पिबेत्, 1 'साम्यवासात्म्यकोपजाम्' इति पा०। 1 'गृहगोपिकाम्' इति पा० / 2 स्वादुवत्पानकानि' इति पा०॥

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922