Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 852
________________ अध्यायः 49] सुश्रुतसंहिता। 755 अतिद्रुतम् अतिशीघ्रम् / अनतो भोजनं कुर्वतः / अत्यन्ताम- यत्र रोगे एवंविधं छर्दयेत् जीणे चाधिकं छर्दयेत् सा वमिपरीतस्य अत्यर्थमामवेष्टितस्य / केचित् 'असन्तामपरीतस्य' रनिलजा ज्ञेयेति संबन्धः / केचिदमुमन्यथा पठन्ति, स इत्यत्र 'बीभत्सर्हेतुभिश्चान्यैः' इति पठन्ति; पूयामेध्यादिदर्शन-चाभावान दर्शितः॥९॥ गन्धाखादैघृणाकरैरिति च व्याख्यानयन्ति // 3-5 // योऽम्लं भृशं वा कटुतिक्तवक्र: छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः॥ . पीतं सरक्तं हरितं वमेद्वा // निरुच्यते छर्दिरिति दोषो वक्राद्विनिश्चरन् // 6 // सदाहचोषज्वरवशोषो छर्दिनिरुक्तिमाह-छादयन्नाननमित्यादि / छादयन् पूर __मूर्छान्वितः पित्तनिमित्तजा सा // 10 // यन्, आननं वर्क, प्रवृत्तराभिमुख्येनावस्थितत्वं वेगः, अर्द- | पित्तजच्छदिलक्षणमाह-योऽम्लमित्यादि / भृशमम्ल यन् दुःखयन् , अङ्गभजनैः अव्यथाभिः, वक्राद्विनिश्चरन् वक्रा- कटुकं वा यो वमेत् / सदाहशब्दश्चोषज्वराभ्यां संवण्यते; द्विनिर्गच्छन् ; वेगैः कृत्ला मुखं पूरयन् अङ्गव्यथाभिश्च पीडयन् चोष आचूष्यत इव वेदना // 10 // पकाभिर्गच्छन् दोषच्छदिरिति निरुच्यत इति संबन्धः / केचित् यो हष्टरोमा मधुरं प्रभूतं 'वकाद्विनिश्चरन्' इत्यंत्र 'वक्रं प्रधावितः' इति पठित्वा मुखं गत शुक्लं हिमं सोन्द्रकफानुविद्धम् // इति व्याख्यानयन्ति // 6 // अभक्तरुग्गौरवसादयुक्तो दोषानुदीरयन् वृद्धानुदादो व्यानसङ्गतः॥ वमेवमी सा कफकोपजा स्यात् // 11 // ऊर्षमागच्छति भृशं विरुद्धाहारसेवनात् // 7 // | कफजवमिलक्षणमाह-यो हृष्टरोमेत्यादि / हृष्टरोमा उद्धर्षि छर्दिसंप्राप्तिमाह-दोषानुदीरयमित्यादि / व्यानसङ्गतः | तरोमाश्चः / प्रभूतं बहु / सान्द्रं धनं / कफानुविद्धं कफमिश्रम् / व्यानेन सह एकीभूत उदानः, विरुद्धाहारसेवनात् विरुद्धाना- अभक्तरुक् अन्नारुचिः / सादः अङ्गग्लानिः // 11 // माहाराणां सेवनात्, वृद्धान् प्रकुपितानं दोषानुदीरयन् भृश ___ सर्वाणि रूपाणि भवन्ति यस्यां मूर्ध्वमागच्छतीति संबन्धः / केचित् 'ईरयन् श्लेष्मपित्ते तु उदानो व्यानसंगतः / ऊर्ध्वमागच्छति रसो विरुद्धाहारसेविनाम् | सा संवेदोषप्रभवा मता तु॥ इति पठन्तिः तं च कार्तिककण्डो नेच्छति, यतो 'दोषो वक्र सानिपातिकवमिलक्षणमाह-सर्वाणीत्यादि / सर्वाणि प्रधावित' इत्यनेन गतार्थ, तथा रससहितस्य च दोषस्योर्ध्व-रूपाणि वातजादिसमस्तच्छर्दिरूपाणि / यद्यपि तत्रान्तरे गमनं रसदोषजत्वेन छः पठितत्वेन सिद्धम् // 7 // सनिपाताख्यच्छर्दिलक्षणमुक्तं, तथाऽप्यत्र क्षीणस्येत्यादिना वक्ष्यमाणेन सा द्वितीया सूचिता, अतश्च नोका ॥सेको हृदयोक्लेशो भक्तस्यानभिनन्दनम् // पूर्वरूपं मतं छर्या बीभत्सजा दौहदजाऽऽमजा च केचित् पूर्वरूपं न पन्ति, युकं च परितुं समानत खात्म्यप्रकोपात् कृमिजा च यो हि॥ सा पञ्चमी तोच विभावयेतु अपठितखात्॥ दोषोच्छ्रयेणैव यथोकमादौ // 12 // यथावं च विभावयेत् // 8 // इदानीं कारणमेदादनेकप्रकारामपि पञ्चमीमेकामेव निर्दिशपूर्वरूपानन्तरं प्रव्यकरूपता भवति, तल्लक्षणान्याह |बाह-बीभत्सजेत्यादि / बीभत्सजा द्विष्टाशुचिपूत्यमेष्यादियथाखं च विभावयेदिति / पूर्वरूपं यथात्मीयं प्रव्यकं रूपाव | काभ्रूणाकराज्जाता / दोहदजा दौहृदविमाननाज्जाता, अन्ये स्थायां विभावयेत् विशेषेण प्रसेकस्य कषायाम्लमधुररसलेन दौहृदां गर्भनिमित्तामाहुः / आमजा विसूच्यादिजाता / भावयेत् जानीयादित्यर्थः॥८॥ सात्म्यप्रकोपात् अकस्मात् सात्म्यत्यागात् / कृमिभिः कृता प्रच्छर्दयेत् फेनिलमल्पमल्पं कृमिजा / बीभत्सजादि यावत्सा पञ्चमी, तां च दोषोच्छ्येणैव शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः॥ विभावयेत् / अन्ये तु व्याख्यानयन्ति-या कृमिजा सा पञ्चमी, प्रान्तः सघोष बहुशः कषायं तो च दोषोच्छूयेणैव विभावयेदिति // 12 // जीर्णेऽधिकं साऽनिलजा वमिस्तु // 9 // शूलहलासबहुला कृमिजा च विशेषतः॥ पातजच्छदिलक्षणमाह-प्रच्छर्दयेदित्यादि / अभ्यर्दितपा- कृमिहद्रोगतुल्येन लक्षणेन च लक्षिता // 13 // पृष्ठः पीडितपार्श्वपृष्ठः / सघोषं सशब्दम् / एवम्भूतः पुरुषो | १'मूर्छान्विता' इति पा० / २०गौरवसादयुक्तं' इति पा०। 1 'वक्रं प्रधावितः' इति पा० / 2 विरुद्धाहारसेविनाम्' इति | 3 'सान्निपातिक्याश्छदित्वमुक्त' इति पा०। 4 'याऽसात्म्यतो पा० / 3 'हलासोदाररोधौ च प्रसेको लवणस्तनुः / द्वेषोऽनपाने वा' इति पा०। ५'या स्यात्' इति पा०। ६'ताम्ब' इति पा० / च भृशं वमीनां पूर्वलक्षणम्' इति पा०। ४'यश्छईयेत्' इति पा०। ७'शूलहलासभूयिष्ठा' इति पा० /

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922