________________ अध्यायः 49] सुश्रुतसंहिता। 755 अतिद्रुतम् अतिशीघ्रम् / अनतो भोजनं कुर्वतः / अत्यन्ताम- यत्र रोगे एवंविधं छर्दयेत् जीणे चाधिकं छर्दयेत् सा वमिपरीतस्य अत्यर्थमामवेष्टितस्य / केचित् 'असन्तामपरीतस्य' रनिलजा ज्ञेयेति संबन्धः / केचिदमुमन्यथा पठन्ति, स इत्यत्र 'बीभत्सर्हेतुभिश्चान्यैः' इति पठन्ति; पूयामेध्यादिदर्शन-चाभावान दर्शितः॥९॥ गन्धाखादैघृणाकरैरिति च व्याख्यानयन्ति // 3-5 // योऽम्लं भृशं वा कटुतिक्तवक्र: छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः॥ . पीतं सरक्तं हरितं वमेद्वा // निरुच्यते छर्दिरिति दोषो वक्राद्विनिश्चरन् // 6 // सदाहचोषज्वरवशोषो छर्दिनिरुक्तिमाह-छादयन्नाननमित्यादि / छादयन् पूर __मूर्छान्वितः पित्तनिमित्तजा सा // 10 // यन्, आननं वर्क, प्रवृत्तराभिमुख्येनावस्थितत्वं वेगः, अर्द- | पित्तजच्छदिलक्षणमाह-योऽम्लमित्यादि / भृशमम्ल यन् दुःखयन् , अङ्गभजनैः अव्यथाभिः, वक्राद्विनिश्चरन् वक्रा- कटुकं वा यो वमेत् / सदाहशब्दश्चोषज्वराभ्यां संवण्यते; द्विनिर्गच्छन् ; वेगैः कृत्ला मुखं पूरयन् अङ्गव्यथाभिश्च पीडयन् चोष आचूष्यत इव वेदना // 10 // पकाभिर्गच्छन् दोषच्छदिरिति निरुच्यत इति संबन्धः / केचित् यो हष्टरोमा मधुरं प्रभूतं 'वकाद्विनिश्चरन्' इत्यंत्र 'वक्रं प्रधावितः' इति पठित्वा मुखं गत शुक्लं हिमं सोन्द्रकफानुविद्धम् // इति व्याख्यानयन्ति // 6 // अभक्तरुग्गौरवसादयुक्तो दोषानुदीरयन् वृद्धानुदादो व्यानसङ्गतः॥ वमेवमी सा कफकोपजा स्यात् // 11 // ऊर्षमागच्छति भृशं विरुद्धाहारसेवनात् // 7 // | कफजवमिलक्षणमाह-यो हृष्टरोमेत्यादि / हृष्टरोमा उद्धर्षि छर्दिसंप्राप्तिमाह-दोषानुदीरयमित्यादि / व्यानसङ्गतः | तरोमाश्चः / प्रभूतं बहु / सान्द्रं धनं / कफानुविद्धं कफमिश्रम् / व्यानेन सह एकीभूत उदानः, विरुद्धाहारसेवनात् विरुद्धाना- अभक्तरुक् अन्नारुचिः / सादः अङ्गग्लानिः // 11 // माहाराणां सेवनात्, वृद्धान् प्रकुपितानं दोषानुदीरयन् भृश ___ सर्वाणि रूपाणि भवन्ति यस्यां मूर्ध्वमागच्छतीति संबन्धः / केचित् 'ईरयन् श्लेष्मपित्ते तु उदानो व्यानसंगतः / ऊर्ध्वमागच्छति रसो विरुद्धाहारसेविनाम् | सा संवेदोषप्रभवा मता तु॥ इति पठन्तिः तं च कार्तिककण्डो नेच्छति, यतो 'दोषो वक्र सानिपातिकवमिलक्षणमाह-सर्वाणीत्यादि / सर्वाणि प्रधावित' इत्यनेन गतार्थ, तथा रससहितस्य च दोषस्योर्ध्व-रूपाणि वातजादिसमस्तच्छर्दिरूपाणि / यद्यपि तत्रान्तरे गमनं रसदोषजत्वेन छः पठितत्वेन सिद्धम् // 7 // सनिपाताख्यच्छर्दिलक्षणमुक्तं, तथाऽप्यत्र क्षीणस्येत्यादिना वक्ष्यमाणेन सा द्वितीया सूचिता, अतश्च नोका ॥सेको हृदयोक्लेशो भक्तस्यानभिनन्दनम् // पूर्वरूपं मतं छर्या बीभत्सजा दौहदजाऽऽमजा च केचित् पूर्वरूपं न पन्ति, युकं च परितुं समानत खात्म्यप्रकोपात् कृमिजा च यो हि॥ सा पञ्चमी तोच विभावयेतु अपठितखात्॥ दोषोच्छ्रयेणैव यथोकमादौ // 12 // यथावं च विभावयेत् // 8 // इदानीं कारणमेदादनेकप्रकारामपि पञ्चमीमेकामेव निर्दिशपूर्वरूपानन्तरं प्रव्यकरूपता भवति, तल्लक्षणान्याह |बाह-बीभत्सजेत्यादि / बीभत्सजा द्विष्टाशुचिपूत्यमेष्यादियथाखं च विभावयेदिति / पूर्वरूपं यथात्मीयं प्रव्यकं रूपाव | काभ्रूणाकराज्जाता / दोहदजा दौहृदविमाननाज्जाता, अन्ये स्थायां विभावयेत् विशेषेण प्रसेकस्य कषायाम्लमधुररसलेन दौहृदां गर्भनिमित्तामाहुः / आमजा विसूच्यादिजाता / भावयेत् जानीयादित्यर्थः॥८॥ सात्म्यप्रकोपात् अकस्मात् सात्म्यत्यागात् / कृमिभिः कृता प्रच्छर्दयेत् फेनिलमल्पमल्पं कृमिजा / बीभत्सजादि यावत्सा पञ्चमी, तां च दोषोच्छ्येणैव शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः॥ विभावयेत् / अन्ये तु व्याख्यानयन्ति-या कृमिजा सा पञ्चमी, प्रान्तः सघोष बहुशः कषायं तो च दोषोच्छूयेणैव विभावयेदिति // 12 // जीर्णेऽधिकं साऽनिलजा वमिस्तु // 9 // शूलहलासबहुला कृमिजा च विशेषतः॥ पातजच्छदिलक्षणमाह-प्रच्छर्दयेदित्यादि / अभ्यर्दितपा- कृमिहद्रोगतुल्येन लक्षणेन च लक्षिता // 13 // पृष्ठः पीडितपार्श्वपृष्ठः / सघोषं सशब्दम् / एवम्भूतः पुरुषो | १'मूर्छान्विता' इति पा० / २०गौरवसादयुक्तं' इति पा०। 1 'वक्रं प्रधावितः' इति पा० / 2 विरुद्धाहारसेविनाम्' इति | 3 'सान्निपातिक्याश्छदित्वमुक्त' इति पा०। 4 'याऽसात्म्यतो पा० / 3 'हलासोदाररोधौ च प्रसेको लवणस्तनुः / द्वेषोऽनपाने वा' इति पा०। ५'या स्यात्' इति पा०। ६'ताम्ब' इति पा० / च भृशं वमीनां पूर्वलक्षणम्' इति पा०। ४'यश्छईयेत्' इति पा०। ७'शूलहलासभूयिष्ठा' इति पा० /