SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ 754 निबन्धसंग्रहाल्यव्याख्यासंवलिता [उत्तरतत्रं स्वैःस्वीकार गुर्वनजातां वमनैर्जयेच | इति यावन पठति; अस्माभितु श्रीजेजटेन पठितत्वात् सयारते सर्वकृतां च सृष्णाम् // 29 // पठितः।भकजतृष्णाचिकित्सामाह-गुर्वन्नजातामित्यादि / गुर्व यैर्वमनानि तासां मजाता तृष्णां वमनैर्जयेदित्यर्थः / कि गुर्वन्नजातामेव वमनै- तथा ज्वरोक्तानि च पाचनानि // 32 // येतान्यामपीत्याह-क्षयादित्यादि / क्षयाहते इति क्षयां पर्व सुष्णास वमनान्युक्तानि, तानि च यैव्यैः क्रियन्ते विहाय, सर्वदोषारब्धा तृष्णामपि वमनैजयेदिति पिण्डार्थः / तान्याह-खैः खैरित्यादि / खैः खैः कषायैः आत्मीयैरात्मीयैः क्षयजाऽपि सर्वदोषारब्धा, तस्यां क्षीणधातुखाद्वमनं न काये- क्वाथैः एतेनैतदुक्तं-यासु छर्दिषु शमनाय ये कषाया उक्तामिति द्योतनाथ क्षयाहते इति कृतम् / सर्वकृताम् आमजामित्यर्थः, तरेव वमनानि तास योज्यानि, तथा ज्वरोक्तानि पाचनानि च तस्या अपि दोषत्रयोत्पन्नत्वात् / अन्ये तु 'क्षयाहते सर्वकृताश्च | कालिका तृष्णा' इति पठन्ति, क्षयजां विहाय अन्याः सर्वा अपि तृष्णा वमनैर्जयेदिति व्याख्यानयन्ति // 29 // लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि // श्रमोद्भवां मांसरसो निहन्ति संशोधनं क्षीररसौ घृतानि गुडोदकं वाऽप्यथवाऽपि मन्थः॥ सर्वासु लेहान्मधुरान् हिमांश्च // 33 // तृष्णाप्रसनेन श्रमादिजातानामपि तृष्णानां प्रतीकारमाह- इति सुश्रुतसंहितायामुत्तरतत्रान्तर्गते कायश्रमोद्भवामित्यादि / मन्थः 'सक्तवः सर्पिषाऽभ्यता' इत्याद्युक्तः। चिकित्सातन्त्रे (दशमोऽध्यायः, आदितः) यदा श्रमजतृष्णा वातोल्बणा भवति तदा त मासरसो निहन्ति, अष्टचत्वारिंशोऽध्यायः॥४८॥ यदा पित्तोल्बणा तदा मन्थ इति तात्पर्यार्थः // सर्वतृष्णासु पित्तहरो विधिः कार्य इति यत् प्रागुक्तं तमेव भक्तोपरोधातृषितो यवागू पित्तहरविधिमाह-लेपावगाहावित्यादि / संशोधनं विरेचनं, मुष्णां पिबेन्मन्थमथो हिमं च // 30 // पित्तहरत्वात् // 33 // भकोपरोधादित्यादि / भकोपरोधात आहारनिरोधात् / उष्णां इति श्रीडम्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां यवागू वातोत्कटायो, हिमं मन्धं च पित्तोत्कटायां, पिबेदिति सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते कायचिकित्सा पर्यवसितोऽर्थः // 30 // तन्ने तृष्णाप्रतिषेधो नामाष्टचत्वारिंश- .. या बेहपीतस्य भवेष तृष्णा तमोऽध्यायः // 48 // तत्रोष्णमम्भः प्रपिबेन्मनुष्यः॥ या मेहपीतस्य भवेदित्यादि / यद्यपि 'बेहपीतस्य चेतृष्णा एकोनपश्चाशत्तमोऽध्यायः। पिवेत्' इत्यादिनैव मेहजतृष्णाचिकित्सितं प्रागुक्तं, तथाऽपि अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः॥१॥ प्रकरणान्तरत्वाद्दाार्थ पुनरुक्तम् // यथोवाच भगवान् धन्वन्तरिः॥२॥ मधोद्भवामर्धजलं निहन्ति तृष्णाप्रतिषेधानन्तरं तृष्णोपचारतुल्यत्वात्तृष्णाप्रतिषेधे मद्यं तृषां याऽपि च मद्यपस्य // 31 // छर्देरुपादानाच छर्दिप्रतिषेधारम्भो युक्त इत्यत आह-अथात मद्योगबामर्धजलमित्यादि / यद्यपि मदात्ययप्रस्तावे मराज- इत्यादि // 1 // 2 // तृष्णाचिकित्सितमुक्तं, तथाऽप्यधिकरणवशात् पुनरुक्तमतो न | अतिद्रवैरतिस्निग्धैरहठ्ठलवणैरति // दोषः॥३१॥ अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः // 3 // तृष्णोद्भवां हन्ति जलं सुशीतं श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः॥ सशर्करं सेक्षुरसं तथाऽम्भः॥ | नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः॥४॥ तष्णोद्भवामित्यादि / तृष्णोद्भवामिति द्रोगकर्षितस्य पुरुष- | अत्यन्तामपरीतस्य छ। संभवो धुवम् // स्योत्तरकालोत्पनामित्यर्थः / सशर्कर सुशीतं पानीयं तथा | (बीभत्सैहेतुभिश्चान्यैर्वृतमुत्क्लेशितो बलात् // 5 // ) इक्षुरससहितं च पानीयं तृष्णोद्भवां तृष्णां हन्तीति पिण्डार्थः / | छहेतुमाह-अतिद्रवैरित्यादि / एवंभूतस्य पुरुषस्य कार्तिककुण्डस्तु 'श्रमोद्भवां मांसरसो निहन्ति' इत्यारभ्य | भतिद्रवादिभिः कारणेश्छAः संभव उत्पत्तिर्भवेदिति संबन्धः / तैष्णोद्भवा हन्ति जलं सुशीतं सशर्कर सेक्षुरस तथाऽम्भः' अहृद्यैः अप्रियः / उद्वेग उद्वेजनम् / आपनसत्त्वाया गर्भिण्याः। 1-2 'उष्णोद्भवं' इति पा० / 1 भयमर्थलोको हाराणचन्द्रेण न पठितः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy