SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता। 753 . अपरमपि सर्वतृष्णासु विधिमाह-पर्यागतोदुम्बरज इत्या- क्षतजतृष्णायां पदपानकान्याह-मधूकपुष्पादिश्वित्यादि / दि / पर्यागतोदुम्बरजो रस इति पक्कोदुम्बरखरसः / तत्कथि- मधूकपुष्पादिषु मधूकशोभाजनकोविदारप्रियङ्गुपुष्पेषु चतुर्यु तोदकं पक्कोदुम्बरक्कथितजलम् / सिद्धस्य क्वाथपानपरिभाषया। रक्तपित्तनगणपठितेषु; अन्ये मधूकपुष्पद्राक्षाकाश्मर्यखर्जूरेषु शिशिर शीतलम् // 22 // चतुर्यु रक्तपित्तपठितेष्विति वदन्ति / राजादनः चारः, अन्ये कशेरुङ्गाटकपद्ममोच क्षीरिकामाहुः / क्षीरिकपीतन आईशिरीषः, अन्ये क्षीरीति .. बिसेक्षुसिद्धं क्षतजां निहन्ति // 23 // द्रव्यान्तरमिच्छन्ति; तथा सति सप्तद्रव्यत्वेन संख्यातिरेकः क्षतजतृष्णाचिकित्सितमाह-कशेरुशाटकेत्यादि / मोचा। स्यात् / पानकानि कषायाणि / अत्रापि यथेरितेनेति योज्यं; कदली। बिसं- पद्ममूलम् / सिद्धमित्यत्र 'तोयं' इति शेषः तेने लाजादि दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपश्च गृह्यते। अत्र क्षतजतृष्णायाम् / केचित् 'ससारिवादौ' इत्यादिना 'क्षीरिकपीतनेषु' इति पर्यन्तेन पदपानकानि वदन्ति; तन, लाजोत्पलोशीरकुचन्दनानि सारिवादेस्तृणपश्चमूलादीनां विशेषणत्वेनोक्तलात् पञ्च पानकानि दत्त्वा प्रवाते निशि वासयेत्तु // स्युः / अपरे तु कशेर्वादिमारभ्य षट्रपानकानीच्छन्ति; तदपि तदुत्तमं तोयमुदारगन्धि न, तस्य पृथग्दर्शितखात् // 26 // सितायुतं क्षौद्रयुतं वैदन्ति // 24 // द्राक्षाप्रगाढं च हिताय वैद्य सतुण्डिकेराण्यथवा पिबेत्तु स्तृष्णादितेभ्यो वितरेभरेभ्यः॥ / पिष्टानि कार्पाससमुद्भवानि // इदानी क्षतजतृष्णायां योगान्तरमाह-लाजोत्पलोशीरकु क्षतजतृष्णायामपरमपि योगान्तरमाह-सतुण्डिकेराण्यथा चन्दनानीत्यादि / एतानि लाजोत्पलादीनि दत्त्वा तोयं जलं वेत्यादि / तुण्डिकेरी वनकार्पासी / कार्पाससमुद्भवानि कार्पासप्रवाते निशि वासयेत्, ततश्च तदुदकमुदारगन्धि सुगन्धि- फलानि / एतेन वनग्राम्यकार्पासीफलानि पियनि पातव्यानि / पुष्पाधिवासितं सिताक्षौद्युतं क्षतजतृष्णायामुत्तमं वदन्ति / तदु- कार्तिककुण्डस्तु 'सर्वासु तृष्णास्वथवा' इत्यादिकं' 'कार्पादकं यथा प्रयुज्यते तदा(था)ह-द्राक्षाप्रगाढमित्यादि / केचि- ससमुद्भवानि' इत्यन्तं सर्वासु तृष्णासु चिकित्सितं मन्यते ॥दनन्तरोक्तं 'कशेरुझाटक-' इत्यादिकं तथा 'लाजोत्पलोशीर क्षतोद्भवां रुग्विनिवारणेन कुचन्दनानि' इत्यादिकं चैकैत्र कृत्वाऽन्यथा पठन्ति, ते च जयेद्रसानामसृजश्च पानः॥२७॥ कशेर्वादिसिद्ध तोये लाजोत्पलादीनि दत्त्वा निशि वासयेदिति योजयन्ति; तेच कशेर्वादिकं 'कुर्यात् कषायाणि यथेरितानि' क्षतजतृष्णायामपरमपि चिकित्साविशेषमाह-क्षतोद्भवाइति पर्यन्तं सामान्यतृष्णाचिकिस्सितमिति मन्यन्ते, म च मित्यादि / रुग्विनिवारणेन क्षतोद्भवरुगपनयनेन / रसानां पाठोऽभावान दर्शितः // 24 // मांसरसानाम् / असज इति एणादिशोणितस्पेत्यर्थः॥२७॥ ससारिवादौ वर्षपश्चमूले क्षयोस्थितां क्षीरपतं निहन्यातथोत्पलादौ थमे गणे च // 25 // मांसोदकं वा मधुकोदकं वा॥ कुर्यात् कषायं च यथेरितेने क्षयजायास्तृष्णायाश्चिकित्सितमाह-क्षयोस्थितां क्षीरतक्षतजतृष्णायामपराज्यपि योगान्तराण्याह-ससारिवादौ मित्यादि / क्षीरघृतं क्षीरमथनोद्भूतं घृतं क्षीरमिश्रितं घृतं तृणपञ्चमूळे इत्यादि / ससारिवादी सारिवादिगणसहिते / एत- वा। मांसोदकं मांसरसस्याच्छो भागः सौरावाख्यः / मधुकोद्विशेषणं तृणपाश्चमूलोत्पलादीनाम् / तृणपञ्चमूले कुशकाशनल- | दक यष्टामधुकादकम् / काय | दकं यष्टीमधुकोदकम् / केचिदत्र माषोदकमिति पठित्वा भाषदर्भत्यादिके / उत्पलादी उत्पलरकोत्पलेत्यादिके। प्रथमो गणो | यूषमिति व्याख्यानयन्ति ।विदारिगन्धादिः / यथेरितेनेति पूर्वोकविधानेन / एतेन लाजादि ____ आमोद्भवां बिल्ववचायुतैस्तु दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपथ लभ्यते / जयेत् कषायैरथ दीपेनीयैः // 28 // 'यथेरितेन' इत्यत्र केचित् 'यथैतदुजम् इति पठन्ति तत्रापि आम्रातभल्लातबलायुतानि स एवार्थः॥१५॥ पिबेत् कषायाण्यथ दीपनानि // मधूकपुष्पादिषु चापरेषु // आमजायाश्चिकित्सामाह-आमोद्भवामित्यादि / दीपनीयैः राजादनक्षीरिकपीतनेषु पिप्पल्यादिद्रव्यकृतः / आम्रातेत्यादि / आम्रातकादियुतानि षट् पानकान्यत्र हितानि च स्युः॥२६॥ दीपनानि कषायाणि आमजतृष्णार्या पिबेदित्यर्थः // 28 // 1 'बिसेषु सिद्धम्' इति पा०।२ 'तथैव' इति पा०।३ अयं हस्तलिखितपुस्तके नोपलभ्यते। 4 'मधुरे' इति पा०। 5 'यथैव 1 तेन पुष्पाधिवासनं शर्कराबावापश्च गृयते' इति पा० / युक्तं' इति पा०। | १'दीपनानाम्' इति पा०। सु०सं० 95
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy