SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ 752 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं आमजतृष्णालक्षणमाह-त्रिदोषलिङ्गामसमुद्भवेत्यादि / सुवर्णरूप्यादिभिरित्यादि / सुवर्णादिभिर्लोष्टेः सिकतादिभिर्वा त्रिदोषलिझा दोषत्रयलिङ्गयुक्ता, अजीर्णतो दोषत्रयकोपात् / अग्नितप्तैः कृतं संस्कृतं जलं सुखोष्णं पीतं सत् तृष्णां शमयेत्, निष्ठीवनं थुगथुगिका / सादः आग्लानिः // 14 // तदेव वा हिमीकृतं शर्करामधुयुक्तं पीतं सत् तृष्णां शमयेदिति स्निग्धं तथाऽम्लं लवणं च भुक्तं पिण्डार्थः // 18 // गुर्वन्नमेवातितृषां करोति // पञ्चाङ्गिकाः पञ्चगणा य उक्ताभक्तजतृष्णालक्षणमाह-स्निग्धं तथाऽम्लमित्यादि / तृषां स्तेष्वम्बु सिद्धं प्रथमे गणे वा॥ तृष्णाम् / एषा कफात् , वातपित्ते तु सर्वाखपि कारणे (2) // पिबेत् सुखोष्णं मनुजोऽचिरेण क्षीणं विचित्तं बधिरं तृषार्त तृषो विमुच्येत हि वातजायाः॥ 19 // विवर्जयेनिर्गतजिह्वमाशु // 15 // सामान्यचिकित्सितमभिधायेदानीं विशिष्टचिकित्सितमाहइदानीमवस्थायां सर्वासां वर्जनमाह-क्षीणं विचित्तमि-| पञ्चाशिकाः पश्चगणा इत्यादि / पञ्चाङ्गिकाः पञ्चगणा ये उक्ताः त्यादि / विचित्तं नष्टमनस्कम् / तृषार्त तृष्णापीडितं पञ्चमूलानि / प्रथमे गणे विदारिगन्धादौ // 19 // मनुष्यम् // 15 // पित्तघ्नवगैस्तु कृतः कषायः तृष्णाभिवृद्धावुदरे च पूर्णे सशर्करः क्षौद्रयुतः सुशीतः॥ तं वामयेन्मागधिकोदकेन // पीतस्तृषां पित्तकृतां निहन्ति विलोभनं चात्र हितं विधेयं क्षीरं शृतं वाऽप्यथ जीवनीयैः // 20 // स्याहाडिमानातकमातुलुङ्गैः // 16 // पित्तजतृष्णाचिकित्सितमाह-पित्तनवगैस्वित्यादि / पित्ततिनः प्रयोगैरिह सन्निवार्याः नवगैः उत्पलसारिवादिकाकोल्यादिभिः / कृतः संस्कृतः / शीतैश्च सम्यग्रसवीर्यजातैः॥ जीवनीयैः काकोल्यादिभिः // 20 // इदानी चिकित्सावसरः-तृष्णाभिवृद्धावित्यादि / वामयेत् बिल्वाढकीकन्यकपैश्चमूलीछर्दयेत्, पर क्षयजा विहाय; तत्र हि क्षीणधातुखाद्वमनमनु दर्भेषु सिद्धं कफजां निहन्ति // चितम् / तथा च तत्रान्तरम्,-"उल्लेखनं तु तृष्णासु क्षया हितं भवेच्छर्दनमेव चात्र दन्यत्र युज्यते" इति / मागधिकोदकेन पिप्पलीमिश्रितज- तप्तेन निम्बप्रसवोदकेन // 21 // लेन / विलोभनं विशिष्टो लोभः। कैर्विलोभनं विधेयं स्यादित्याह कफजतृष्णाचिकित्सितमाह-बिल्वाढकीकन्यकपञ्चमूली-दाडिमानातकेत्यादि / एतेन तल्लालानावाय तस्य पुरतो त्यादि / कन्यकपञ्चमूली लघुपञ्चमूलम् / अत्र कफजतृष्णादाडिमाघम्लफलमग्ये खादेयुरित्युक्तं, अन्ये नानाप्रकाराभिः याम् / निम्बप्रसवोदकेन निम्बपल्लवोदकेन / केचित् 'बिल्वाकथाभिरपि विलोभनमिच्छन्ति / केचिद्विलोभनमित्यत्र विल ढकीकण्टकपञ्चमूलीदर्भेषु' इति पठन्ति / कण्ट किपञ्चमूलं करवनमिति पठन्ति; विलखनं लघुभोजनं नतु लक्खन, तस्य मर्दकत्रिकण्टकेत्यादिनोक्तम् / अपरेः 'बिल्बाढकीकण्टकपेश्वकोपित्तकरखादिति च व्याख्यानयन्ति। तिस्रः वातपित्तकफजा लदर्भेषु' इति पठन्ति / तं च पाठं कार्तिककुण्डो नेच्छति, स्तृष्णाः / सनिवार्या निवारणीयाः। प्रयोगैः वक्ष्यमाणः / सम्य- सर्वतृष्णासु पित्तसद्भावेन पञ्चकोलस्यानुचितखात् // 21 // प्रसवीर्यजातैरिति संपूर्णरसवीरित्यर्थः // 16 // ____सर्वासु तृष्णास्वथवाऽपि पैत्तं गण्डूषमम्लैर्विरसे च वक्के कुर्याद्विधि तेन हि ता न सन्ति // कुर्याच्छुभैरामलकस्य चूणैः॥१७॥ इदानीं सर्वतृष्णासु पित्तनो विधिः कार्य इति दर्शयन्नाहगण्डूषमम्लेरित्यादि / अम्लैः मद्यारनालमातुलनादिभिः / सर्वास तष्णास्वथवेत्यादि / पैत्तं विधिं वक्ष्यमाणं मधुरशीताबिरसे चेति चकार आमलकस्य चूर्णेरित्यत्र द्रष्टव्यः / तेन न टिभिः पानालेपनपरिषेकादिकम् / तेन पेत्तेन विधिना, हि केवलमम्लैर्गण्डूषं कुर्यात् आमलकस्य चूर्णैरपीत्यर्थः // 17 // यस्मात् ताः तृष्णाः, न सन्ति न भवन्ति ॥सुवर्णरूप्यादिभिरग्नितप्तै पर्यागतोदुम्बरजो रसस्तु ोष्टैः कृतं वा सिकतादिभिर्वा // सशर्करस्तत्वथितोदकंवा // 22 // जलं सुखोष्णं शमयेत्तु तृष्णां वर्गस्य सिद्धस्य च सारिवादेः / सशर्करं क्षौद्रयुतं हिमं वा // 18 // पातव्यमम्भः शिशिरं तृषार्तेः॥ रति संपूर्णरसमाः / प्रयोगैः वापतकफजा- मदकत्रिकण्टकेत्यादिना' इति पठन्ति / / 'गुर्वनमेवाशु' इति पा०। 2 विलेपनं चात्र हितं वदन्ति' १'तैरम्बु' इति पा०। 2 'मनुजोऽस्पशस्तु' इति पा० / इति पा०। 3 तृष्णा प्रयोगैरिह सा निवार्या' इति पा० / / ३.०कण्टकपञ्चमूली' इति पा०। 4-5 'विवाढ कीकञ्चकपञ्च४ 'सिकतोपला' इति पा० / | कोलदभेषु' इति पा० / 6 तेन विना न शान्तिः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy