SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ अध्यायः 48] सुश्रुतसंहिता / 751 ज्वराधिकारे सम्यग्लङ्घनलक्षणलेनोका, तस्या अप्यनधिकार- कण्ठोपलेपो मुखपिच्छिलत्वं त्वेनागणनं; या च पित्तज्वरलिङ्गत्वेन कथिता सा पैत्तिकायाम- शीतज्वरश्छर्दिररोचकश्च // वरुद्धा या च पानजा सा क्षयजायामवरुद्धति; अतो न संख्या- कफात्मिकायां गुरुगात्रता च तिरेकः / निबोध जानीहि / अनुपूर्वशः यथाक्रमेण / केचित् शाखासु शोफस्त्वविपाक एव // 'लिङ्गानि तासां शृणु सौषधानि' इति पठन्ति // 6 // एतानि रूपाणि भवन्ति तस्यां ताल्वोष्ठकण्ठास्यविशोषदाहाः तयाऽदितः काङ्क्षति नाति चाम्भः // 11 // संतापमोहभ्रमविप्रलापाः॥ कफजतृष्णालक्षणमाह-कफावृताभ्यामित्यादि / अनिलानपूर्वाणि रूपाणि भवन्ति तासा लाभ्यां वातपित्ताभ्याम् / गुरुखमुदरे बोद्धव्यम् / तयार्दितः मुत्पत्तिकालेषु विशेषतस्तु // 7 // कफतृष्णया पीडितः / कण्ठोपलेपः कण्ठे मलवृद्धिः / मुखपितृष्णायाः पूर्वरूपमाह-ताल्वोष्ठकण्ठास्येत्यादि / विशोष-च्छिलखं श्लेष्मणी लिप्तमुखत्वम् / शीतज्वरः शीतपूर्वो ज्वरः। दाहा इति ताल्वादिभिः सह प्रत्येकं संबध्यते / विशोषो विशे- गुरुगात्रता हखपादशिरोगुरुजम् / शाखासु बाहुपादेषु / षेण शोषः / सन्तापो धर्मादिभिरिव / मोहो वैचित्त्यम् / शोफः श्वयथुः / अविपाक आहारस्यापचनम् / नातिकाङ्क्षति विप्रलापो विविधप्रकारेण भाषणम् / तासां तृष्णानाम् / नात्यभिलषतीत्यर्थः / केचिदमुं पाठमन्यथा पठन्ति-'बाष्पा. उत्पत्तिकालेषु विशेषतस्विति तानि पूर्वरूपाणि अतिशयेनो-वरोधात् कफसंवृतेऽनौ तृष्णा बलासेन भवेत्तथा च' इति त्पत्तिकालेषु संभवन्तीत्यर्थः // 7 // शेषं निद्रेत्यादि समम् // 10 // .11 // शुष्कास्यता मारुतसंभवायां. क्षतस्य रुकुशोणितनिर्गमाभ्यां तोदस्तथा शैङ्कशिरःसुचापि॥ तृष्णा चतुर्थी क्षतजा मैता तु॥ स्रोतोनिरोधो विरसं च वक्र तयाऽभिभूतस्य निशादिनानि शीताभिरद्भिश्च विवृद्धिमेति // 8 // गच्छन्ति दुःखं पिबतोऽपि तोयम् // 12 // वातजतृष्णालक्षणमाह-शुष्कास्यता मारुतसंभवायामित्यादि / शुष्कास्यता मुखशोषः / शङ्खशिरःसु शङ्खयोः शिरसि क्षतजतृष्णालक्षणमाह-क्षतस्येत्यादि / क्षतस्य व्रणिनः चेत्यर्थः / स्रोतोनिरोधः कर्णस्रोतोनिरोधः / विरसं विरुद्धरसमा पुरुषस्य या तृष्णा भवेत् सा चतुर्थी क्षतजा / तया च पीडिएति प्राप्नोति / केचित् 'शुष्कास्यता' इत्यत्र 'क्षामास्यता' इति / तस्य। तस्य पुंसः तोयं पिबतोऽपि निशादिनानि दुःखं गच्छन्तीति पठिबा वक्तुं चर्वयितुं चासामर्थ्यमिति व्याख्यानयन्ति / संबन्धः // 12 // 'शजविरःसु चापि' इत्यत्र 'शशिरोगलेषु' इति केचित् रसक्षयाद्या क्षयजा मता सा पठन्ति // 8 // तयाऽदितः शुष्यति दह्यते च // मूर्छाप्रलापारुचिवक्रशोषाः अत्यर्थमाकाहति चापि तोयं पीतेक्षणत्वं प्रततश्च दाहः॥ तां सन्निपातादिति केचिदाहुः // 13 // शीताभिकाङ्क्षा मुखतिक्तता च रसक्षयोक्तानि च लक्षणानि पित्तात्मिकायां परिधूपनं च // 9 // तस्यामशेषेण भिषग्व्यवस्येत् // पित्तजतृष्णालक्षणमाह-मूछेत्यादि / मूर्छा चेतना- / रसक्षयाच क्षयजेत्यादि / मता कथिता। आकाशति अभिलच्युतिः / पीतेक्षणलं पीतनेत्रता / प्रततः सन्ततः / शीता-षति / तां सन्निपातादिति केचिदाहुरिति राज्यहोः षट्सु कालेभिकाला शीतेच्छा / परिधूपनं धूमोद्वम(ह)नमिव // 9 // वत्यर्थं पानीयपानेनापि तदनुपशमात् / परमतमप्रतिषिद्धम् अनुमतम् / रसक्षयोक्तानि लक्षणानि 'रसक्षये हृत्पीडा कम्पः' कफावृताभ्यामनिलानलाभ्यां इत्यादीनि / 'रसक्षयोत्थानि' इति केचित् पठन्ति / तस्यां ___ कफोऽपि शुष्कःप्रकरोति तृष्णाम् // क्षयजतृष्णायाम् / व्यवस्येत् जानीयात् // 13 ॥निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् // 10 // त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छलनिष्ठीवनसादयुक्ता // 14 // १०वितोददाहाः' इति पा०। 2 'वितोदः सूच्यादिभिरिव विविधवेदनाः' इति पा०।३'शशिरोगलेषु' इति पा०। 4 'रसा- / 1 'मुखे पैच्छिल्यम्' इति पा०। 2 'भवेत्सा' इति पा० / म्बुवाहिधमनीनिरोधः' इति पा० / 5 'बाप्पावरोधात्कफसंवृतेऽग्नौ | 3 'रसक्षयाथा क्षयसंभवा सा तयाऽभिभूनस्तु निशादिनेषु / पेपीयतृष्णा बलासेन भवेत्तु तत्र' इति पा०। ६'तृष्णादितः' इति पा०।तेऽम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy