________________ 750 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं सर्व एव च वाः स्युः शीतगात्रेषु देहिषु // 78 // अष्टचत्वारिंशत्तमोऽध्यायः / (एवंविधो भवेद्यस्तु मदिरामयपीडितः॥) अवस्थायां सर्वेषामपि दाहानां वर्जनमाह-सर्व एवेत्यादि / अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः 1 यथोवाच भगवान् धन्वन्तरिः॥२॥ सर्व एव 'दाहा' इति शेषः // 7 // प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् // 79 // पानात्ययप्रतिषेधानन्तरं मद्यहेतुत्वात्तुल्यचिकित्सितत्वाच __ दाहानां पुनरावृत्तिनिषेधाय विधानमाह-एवंविधो भवे " तृष्णाप्रतिषेधारम्भो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // दित्यादि / प्रशान्तोपद्रवे निवृत्ततृष्णादिके 'आतुरे' इति शेषः / सतत य शोधनं विरेचनं, पित्तहरत्वात् / प्राप्तं यथादोषप्रत्यनीकमा पुनः कावति तोयं च तं तृष्णार्दितमादिशेत् // 3 // आचरेत् कुर्यात् 'वैद्य' इति शेषः / अन्ये शोधनशब्देन तृष्णारोगखरूपकथनाय यादृशस्तृष्णार्दितो भवति तादृशवमनमपि कथयन्ति / तद्वमनं दाहकारिणि पित्ते कैफस्थानगे माह-सततं य इत्यादि / नाधिगच्छति न प्राप्नोति // 3 // कार्यम् / अन्ये 'प्रशान्तोपद्रवश्चापि' इति पठन्ति; तत्र एवं संक्षोभशोकश्रममद्यपाना. विध आतुरः शोधनमाचरेदिति व्याख्यानयन्ति // 79 // दूक्षाम्लशुष्कोष्णकटूपयोगात् // सजीरकाण्याकशृङ्गवेर- . धातुक्षयाल्लङ्घनसूर्यतापात् सौवर्चलान्यर्धजलप्लुतानि // पित्तं च वातश्च भृशं प्रवृद्धौ // 4 // मद्यानि हृद्यान्यथ गन्धवन्ति स्रोतांसि संदूषयतः समेतौ पीतानि सद्यः शमयन्ति तृष्णाम् // 8 // यान्यम्बुवाहीनि शरीरिणां हि // यथा पीयमानं मयं तृष्णाकरं न भवति तथा प्राह- स्रोतःस्वपांवाहिषु दूषितेषु सजीरकाणीत्यादि / सजीरकाणि जीरकसहितानि / आकं जायेत तृष्णाऽतिबलो ततस्तु // 5 // प्रसिद्धं, भृङ्गवेरै शुण्ठी / आर्द्रकस्यादौ सहशब्दो बोद्धव्यः | तृष्णाया हेतुसंप्राप्ती आह-संक्षोभशोकश्रमेत्यादि / तेन 'आकशवेरसौवर्चलानि' इति मद्यानीत्यस्य विशेषणम् / संशोभः अत्यर्थचलनम / श्रम आयासजः खे खे)दः / समेतो अर्धजलातानि अर्धपानीयमिश्रितानि / हृद्यानि मन:प्रियाणि / मिलितौ / अम्बुवाहीनि स्रोतांसि जिह्वागलतालुक्लोमजानि गन्धवन्ति प्रशस्तगन्धानि / एवंविधानि मद्यानि पीतानि रसवाहिन्यश्च धमन्यः / अतिबला अतिशयेन बलयुक्ता सन्ति सद्यस्तृष्णां शमयन्तीति पिण्डार्थः // 8 // तृष्णा / संक्षोमेत्यादिकः सूर्यतापान्तो हेतुः, 'पित्तं च वातश्च जलप्लुतश्चन्दनभूषिताङ्गः भृशम्' इत्यादिका 'जायेत तृष्णाऽतिबला ततस्तु' इत्यन्ता स्रग्वी सभक्तां पिशितोपदंशाम्॥ संप्राप्तिः // 4 // 5 // पिबन सुरां नैव लभेत रोगान् मैनोनुविघ्नं च मदं न याति // 81 // तिम्रः स्मृतास्ताः क्षतजा चतुर्थी इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय क्षयात्तथाऽन्याऽऽमसमुद्भवा च // चिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम स्यात् सप्तमी भक्तनिमित्तजा तु (नवमोऽध्यायः, आदितः) सप्तच. निबोधे लिङ्गान्यनुपूर्वशस्तु // 6 // त्वारिंशत्तमोऽध्यायः // 47 // तृष्णासंख्यामाह-तिन इत्यादि / तिस्र इति वातपिकिम्भूतः सन्मद्यपः किंभूतां सुरां पिबन् पानजरोगान् / त्तकफैः / यद्यपि कफस्य स्तै मित्यात्तृष्णाजनकवं न संभवति, मनोविघातकं च मदं न प्राप्नोतीत्याह-जलात इत्यादि / तथाऽपि वृद्धः श्लेष्मा यदा वातं पित्तेन सह आवृणोति तदा ताभ्यां संशोष्यमाणस्तृष्णां जनयति / ता इति तृष्णाः / क्षतजा जलप्लुतो जलानेगात्रः। चन्दनभूषिताङ्गः चन्दनानुलिप्तशरीरः / स्रग्वी पुष्पमालायुक्तः / सभक्तां भक्तेन सहिताम् / पिशि व्रणनिमित्ता / चतुर्थीति चतुर्थग्रहणादाद्यानां चतसृणां तोपदंशां मांसभक्षणसहिताम् / रोगान् पानजानित्यर्थः / तृष्णानां सुखसाध्यवं रसक्षयामसमुद्भवयोर्दुःसाध्यत्वं च बोधमनोनुविघ्नं च मदं न याति मनोविघातकं मदं न प्राप्नोति / यति / क्षयात् रसक्षयात् , 'रसक्षयाद्या क्षयसंभवा सा' इति वक्ष्यएतेनोत्तरी मदौ नाधिगच्छतीत्युक्तम् / अन्ये 'मनोमतिघ्नं माणवचनात् / अन्या अपरा / आमसमुद्भवा अजीर्णजा / च मदं न याति' इति पठन्ति; तत्र मनोबुद्धिप्रमोहलक्षणं भुक्तनिमित्तजा चेति स्निग्धादिभोजननिमित्ता / यद्यपि तत्रामदं न प्राप्नोतीत्यर्थः॥८१॥ न्तरे पञ्चैव तृष्णा निर्दिष्टाः, तथाऽप्यत्र निदानभेदेन चिकित्साइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां भेदात् सप्त निर्दिष्टाः / या च खभावजा तस्या अत्रानधिकारः, सुश्रुतव्याख्यायामुत्तरतन्त्रे सप्तचत्वारिंश खस्थोजस्करचिकित्सितविषयत्वात् ; या च बुभुक्षाप्रभवा सा त्तमोऽध्यायः / / 47 / / 1 'कषाययोगान्' इति पा० / २'तृष्णा प्रतिबला' इति पा०। 1 'अयमर्धश्वोको हस्तलिखितपुस्तके न पठ्यते। 2 'कफाश- 3 'लिङ्गानि तासां शृणु चौषधानि' इति पा०। 4 'संग्रहे इति यस्थ इति पा० / 3 'मनोमतिघ्नं च' इति पा० / हस्तलिखितपुस्तकेषु पाठ उपलभ्यते।