________________ अध्यायः 47] सुश्रुतसंहिता। 749 उद्रिक्तं प्रवृद्धम् / हिशब्द एवार्थे / संसृष्यते आकृष्यत इव | असूजा पूर्णकोष्ठस्य दाहो भवति दुःसहः // 73 // वेदनाविशेषः / 'दह्यते' इत्यत्र 'उष्यते' इत्यन्ये; तत्र उष्यते विधिः सद्योवणीयोक्तस्तस्य लक्षणमेव च // दह्यत इत्यर्थः / ताम्राभः ताम्रप्रभः / ताम्रलोचनो लोहिताक्षः। | असृजा पूर्णकोष्ठस्येत्यादि / असृजा रक्तन / पूर्णकोष्ठस्य लोहगन्धशब्दोऽवदनाभ्यां संबध्यते / वहिनेवावकीर्यते | संभृतोदरस्य / दुःसहः रौद्रः / विधिः चिकित्सा / तस्येति त्मानमाचितं मन्यते, अनेन दाहातिशयः / दाहातस्य / लक्षणमेवेति सद्योव्रणीयोक्तमित्यर्थः 'असूजा' प्रतिपादितः / तमिति रक्कंदाहार्तम् / विलङ्घयेति विविधप्र. | इत्यत्र 'असृजः' इति षण्यन्तं केचित् पठन्ति, पूरणार्थे षष्ठी कारं लयित्वा / विधानेन क्रमेण, संसृष्टाहारं कृततर्पणादि- व्याख्यानयन्ति च // 73 ॥क्रम. आचरेदिति कुर्यात. 'वैद्यप्रयक्तं' इति शेषः / एवमप्य- धातुक्षयोक्तो यो दाहस्तेन मच्छतिषान्वितः॥७४॥ प्रशाम्यति दाहे किं कुर्यादित्याह-अप्रशाम्यतीत्यादि / अप्र- | क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः॥ शाम्यति दाहे जागले रसैस्तृप्तस्य शाखाश्रया बाहुजङ्घाश्रयाः | रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः॥७५॥ रोहिणी: लोहिताः सिरा यथान्यायं व्यधयेदिति संबन्धः; धातुक्षयोको यो दाह इत्यादि / धातुक्षयोको रक्तक्षयोक्तः। यथान्यायं सिरोव्यधविधानोक्तेन न्यायेनेत्यर्थः // 67-69 // यच्चात्र रक्तक्षयोक्त इति पाठो न कृतः, तदितरधातुक्षयेऽपि पित्तज्वरसमः पित्तात स चाप्यस्य विधिर्हितः // दाहो भवतीति ज्ञापनार्थम् / तेन धातुक्षयजदाहेन / क्षामखरो अतः पर दाहस्य पित्तज्वरेण सह समलं तचिकित्सितं दुर्बलखरः / क्रियाहीनः कायिकमानसचेष्टाहीनः / पीडितो चाह-पित्तज्वरसम इत्यादि // . | 'दाहेन' इति शेषः॥ 74 // 75 // तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् // 70 // क्षतजेनानतश्चान्यः शोचतो वाऽप्यनेकधा // सबाह्याभ्यन्तरं देहं दहेबै मन्दचेतसः॥ तेनान्तर्दह्यतेऽत्यर्थे तृष्णामूर्छाप्रलापवान् // 76 // संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते // 72 // तमिष्टविषयोपेतं सुहद्भिरभिसंवृतम् // __तृण्णिरोधजे दाहे चिकित्सितं निर्दिशन्नाह-तृष्णानिरो- क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् // 77 // धादित्यादि / अन्धातो पानीयधातौ / तेजः पित्तोष्मा / समु- 'असृजा पूर्णकोष्ठस्य' इत्यादिना कोष्ठस्थेन रक्तेन दाहमभिद्धतम् अत्यर्थवृद्धम् / एवंविधं तेजो देहं सबाह्याभ्यन्तरं मन्द- धायेदानी प्रकारान्तरेणाह-क्षतजेनाश्नतश्चान्य इत्यादि / चेतस आतुरस्य वै स्फुटं दहेदित्यर्थः / स दह्यमानदेहः किं क्षतजेन रक्तेन / अश्वतः भोजनं कुर्वतः / अन्यो 'दाह' इति कुर्यादित्याह-जिहां निष्कृष्येत्यादि / जिह्वां निष्कृष्य निःसा-1 शेषः / शोचतो वाऽप्यनेकति अनेकप्रकार शोकं कुर्वतः / येत्यर्थः / चेष्टते हस्तपादादिविक्षेपणं करोति, 'दाहातः' इति | शोकं कुर्वतो भोजनं कुर्वतो वाऽपि नरस्यान्यो दाहो रक्तन शेषः / अन्ये 'जिह्वा निःसृत्य वेपते' इति पठन्ति, तत्र दाहा- भवतीति संबन्धः / तेन दाहेन, अन्तः अभ्यन्तरं दह्यते / तस्य जिह्वा निःसृत्य कम्पते इत्यर्थः // 70 // 1 // मूोतृष्णाप्रलापवान् 'आतुरो भवति' इति शेषः / तम् तत्रोपशमयेत्तेजस्त्वधातुं च विवर्धयेत् // आतुरम् / इष्टविषयोपेतम् अभिलषितशब्दस्पर्शादिसंयुक्तम् / पाययेत् काममम्भव शर्कराख्यं पयोऽपि वा // 72 // सुहृद्भिः मित्रः। अभिसंवृतं समन्ततः परिवृतम् / विधिनोकेन शीतमिथुरसं मन्थं वितरेञ्चेरितं विधिम् // साधयेत् दाहशान्तिकरण प्रागुफेन विधानेन शान्ति नयेत तत्रेत्यादि / तत्र तृष्णानिरोधजे दाहे। उपशमयेत् शान्ति | // 76 // 7 // नयेत् मधुरशीतादिभिः। तेजः पित्तोष्माणम् / अत्रान्ये 'तस्य मर्माभिघातजोऽप्यस्ति सै चासाध्यतमः स्मृतः॥ तेजः प्रशमयेत्' इति पठन्ति; तत्र तस्येति दाहार्तस्य, शेषं मर्माभिघातज इत्यादि / मर्माभिघातजः सद्यः कालान्तरे समम् / अन्धातुं च विवर्धयेदिति खयोनिवर्धनैः मधुरस्निग्धशी- वा प्राणहरमर्माभिघातजः। यद्येवं तर्हि असाध्यत्वं प्राप्तमेव, तलैः / अम्भः पामीयम् / तं तृष्णानिरोधजदाहार्तम् / किम्भू-स चासाध्यतमः स्मृत इति व्यर्थम् / नैवं, स चासाध्यतमः तमम्भः ? शर्कराव्यं प्रभूतशर्करायुक्तम् / किमम्भ एव पाय- स्मृत इत्यस्मादेव सद्यःकालान्तरप्राणहरमर्मजो ज्ञायत इत्यदोषः। येदित्याह-पयोऽपि वेति ।-शर्कराव्यं दुग्धं वेत्यर्थः / मन्थं | 'स चासाध्यतमः स्मृतः' इत्यत्रान्ये 'सोऽसाध्यः सप्तमो मत' "शक्तवः सर्पिषाऽभ्यकाः शीतवारिपरिप्लुताः" इत्याधुक्कलक्ष- इति पठन्ति / अत एव च दाहगणनां कुर्वन्ति-खचं प्राप्तस्तु णम् / वितरेचेरितं विधिमिति पित्तज्वरहरम् / केचित् वितरे-पानोष्मेव्यादिः प्रथमो दाहः, कृत्स्नदेहानुगं पित्तमित्यादिर्द्वितीयः बेतर विधिम्' इति पठन्ति तत्र पित्तज्वरोकात् इतरोऽन्यः तृष्णानिरोधादित्यादिस्तृतीयः, असृजा पूर्णकोष्ठस्येत्यादिश्चतुर्थः, पित्तहरो विधिरित्यर्थः // 72 // धातुक्षयोक्त इत्यादिः पश्चमः, क्षतजेनानतश्चान्यः शोचतो 1 'पित्तदाहात' इति ह. लि. पु. पाठः / 'यथाभ्यासं' इति | वाऽपात्यादिः षष्ठः, सप्तमश्च ममामघातजः ॥पा०। 3 'समुत्थितम्' इति पा०। 4 'वेपते' इति पा० / १'दाहोऽन्यः स्यात्सुदुस्तरः' इति पा० / 2 ‘स सीदेशपी५ 'इच्छयाऽम्मश्च' इति 'इच्छायाऽम्भस्तं' इति पा०। 6 वित-डितः' इति पा०। 3 'सोऽसाध्यः सप्तमो मतः' इति पा० / रेवरितं' इति पा०। 4 'सधःकालान्तर' इति हस्तलिखितपुस्तके नोपलभ्यते।