SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ 748 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं सि // S: सिक्कासोऽषणविशि तस्मिन् गृहे कमलरेण्वरुणे शयीत मनोज्ञा मनोनुकूलाः / एवमपि सुखमनाप्नुवन्तं कथमुपाचरेदियत्नाहृतानिलविकम्पितपुष्पदाम्नि // त्याह-म्लानमित्यादि / म्लानं ग्लानियुक्तम् / प्रतान्तमनसं धारागृहे इत्यादि / प्रगलितं गलितुं प्रवृत्तं यदुदकं तेन | दीनमनस्कम् / पीनानि मांसलानि स्तनोरुजघनानि यासां दुर्दिनस्येव आभा यस्य तत्तथा / क्लान्तो ग्लानियुक्तः, 'आतुर' तास्तथा; जघनं स्त्रीकट्यप्रभागः / हरिचन्दनाल्यः रक्तचन्दनाइति शेषः / सलिलेन मिश्रितोऽनिलः सलिलानिलस्तेन शीतः | नुलिप्ताः; अन्ये 'घनसारदिग्धा' इति पठन्ति, तत्र चन्दनानुकुक्षिरभ्यन्तरं यस्य तत् तत्र / 'सजलाम्बुदशीतकुक्षौ' इत्यन्ये लिप्ताः / ता इति अबला इत्यर्थः / एनं दाहार्तिमन्तम् / पठन्ति; तत्र सजलमेघवच्छीताभ्यन्तरप्रदेशे / गन्धोदकैः | आर्द्रवसना आर्द्रवस्त्राः / सह संविशेयुरिति दाहार्तेन सह एलादिगन्धद्रव्यकषायैः / सकुसुमैः जातीकुसुमादियुतैः / अन्ये विश्रामं कुर्युरित्यर्थः / श्लिष्ट्वा आलिजय / अबलाः स्त्रियः। 'सकुसुमैरुप सिक्तभूमौ' इत्यत्र ‘पटुभिरुक्षितभूमिभागे' इति | किंभूताः? शिथिलमेखलहारयट्य इति शिथिला लम्बमाना पठन्ति; तत्र एलादिकषायैः पटुभिर्व्यक्तगन्धैः सिक्तो भूमिप्रदेशो मेखला क्षुद्रसुवर्णघण्टिकायुक्तः कटिदोरकः, हारयष्टिः मौक्तिक- / यत्र / पत्रं पत्रकम् , अम्बु वालकं, चन्दनं श्वेतचन्दनं; रसोऽत्र माला यासां तास्तथा / ता अबलाः मनसोऽनुकूला इत्यादिक्वाथः / कुज्यं भित्तिः। एतेषामेव कल्कक्काथाभ्यामुपलिप्तभि- | विशेषणविशिष्टाः, ग्लानं प्रतान्तमनसमातुर श्लिष्टा तेनैव सह सिके / 'उपदिग्धकुड्ये' इत्यन्ये; तत्राप्येक एवार्थः / जाती प्र. संविशेयुरिति संबन्धः / केचित् 'श्लिष्वा' इत्यत्र 'श्लिष्य' इति सिद्धा, उत्पलं नीलोत्पलं, प्रियको बीजकः, केशरो बकुलः, पुण्ड- पठन्ति, व्याख्यानयन्ति च-लिष्य आश्लिष्य; छन्दोनुरोधेन रीकं श्वेतपद्म, पुन्नागो देववल्लभः खनामप्रसिद्धः, नागं नाग- | आशब्दलोपः // 62-64 // केशरं, करवीरोऽत्र रक्तकरवीरः, अत्रैतेषां पुष्पाणि ग्राह्याणि; हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः॥ तैः कृतोपचारे कृतरचनाविशेषे धारागृहे / अन्ये खेवं पठन्ति ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् // 65 // -'मांसीतमालतृणकुङ्कुमपद्मपत्रजात्युत्पलाकरवीरकृतोपकारे हर्षयेयुरित्यादि / हर्षयेयुः तुष्टिं नयेयुः / नरमिति दाहार्तम् / इति / तमालं पत्रक, तृणं सुगन्धितृणं, पद्मपत्रकं कमलपत्रं, नार्यः स्त्रियः / कैहर्षयेयुः ? खगुणैः मृदुभाषणादिभिः / रहसि जात्युत्पले पूर्ववत् , अग्रकरवीरो रक्तकरवीरः, शेषं सममिति / स्थिता एकान्ते स्थिताः / ता नार्यः / शैत्यात् 'आत्मन' इति तस्मिन् गृहे धारागृहे / कमलरेवरुणे कमलधूलीवद्रक्ताओं इति शेषः / शमयेयुः शान्ति नयेयुः / किं शमयेयुः पित्तपानात्यधारागृहविशेषणम् / यत्माहृतानिलविकम्पितपुष्पदाम्नि प्रकारान्त- यान्तरं पित्तपानात्ययभेदम् // 65 // रानीतवातचालितपुष्पमालायुक्ते // 60 // 61 // - तृदाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः॥ हेमन्तविन्ध्यहिमवन्मलयाचलानां / सामान्यतो इमं विधिमन्यत्राप्यतिदिशन्नाह-तृडित्यादि / तृद पिपासा, शीताम्भसां सकदलीहरितद्रुमाणाम् // 62 // दाहो नानाप्रकारो वक्ष्यमाणः / अयम् अनन्तरोतः / मेषजउद्भिन्ननीलनलिनाम्बुरुहाकराणां क्रम औषधविधिः कार्यः ॥चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः॥ विशेषं तु शृणु दाहेष्वशेषतः॥६६॥ म्लानं प्रतान्तमनसं मनसोऽनुकृलाः तृडादिषु सामान्यतो विधिमुद्दिश्य दाहेषु विशेषविधिमाहपीनस्तनोरुजघना हरिचन्दनाङ्यः॥ 63 // विशेषमित्यादि / दाहेध्विति बहुवचनं नानाप्रकारलेन दाहता एनमार्द्रवसनाः सह संविशेयुः स्याभिधास्यमानत्वात् ; अत एव अशेषत इत्युक्तम् , अशेषश्लिष्ट्राऽवलाः शिथिलमेखलहारयष्टयः॥६४॥ | | वित्यर्थः // 66 // एवंविधे धारागृहे शयानः किं कुर्यादित्याह-हेमन्तेत्यादि / कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति // हेमन्तः ऋतुः; मलयान्तैरचलशब्दः प्रत्येकं संबध्यते, संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः // 67 // तेनात्र विन्ध्यवनादिपरिहारः / तेषां विशेषणत्रयमाह-शीता लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते // म्भसां शीतपानीयानाम् / सकदलीहरितद्रुमाणां कदलीहरित-तं विलय विधानेन संसृष्टाहारमाचरेत् // 68 // वृक्षसहितानाम् / उद्भिननीलनलिनाम्बुरुहाकराणाम् उद्भिनानि विकसितानि नीलनलिनानि नीलोत्पलानि अम्बुरुहाणि पुण्डरी अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः // शाखाश्रया यथान्यायं रोहिणीwधयेत् सिराः॥१९॥ करक्तोत्पलादीनि तेषामाकराः तद्युक्तजलाशयाः ते उतू ऊर्ध्वप्र इदानीं रक्तादिदाहलक्षणं तेषामेव विशिष्टं चिकित्सितं देशे येषामित्यर्थः; तेषामेवंविधानां पर्वतानां मनोज्ञाः चाह-कृत्स्नदेहानुगमित्यादि / कृत्स्नदेहानुगं सकलदेहव्याप्तम् / कथाः शृणुयात् / चन्द्रोदयस्य चेति कथाः शृणुयादित्यर्थः / 1 स्निग्धमितवसनाः' इति पा० / 2 'पित्तपानात्ययं स्त्रियः' 1 'प्रकारान्तरप्रेरितवातचालितपुष्पमालायुक्ते' इति पा० / इति पा०। 3 'रक्तपित्ततृषादाहेष्वयमेव विधिः स्मृतः' इति २'घनसारदिग्धाः' इति पा० / ३'हेमन्तादिभिर्मलयान्तरचलशब्दः / पा०। 4 'रक्तं' इति हस्तलि. पु. पा०। ५'पित्तादिदाहलक्षणं प्रत्येक संवध्यते, तेन हेमन्त विन्ध्यवनादिपरिहारः' इति पा०।। इति हस्तलि. पु. पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy