SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ अध्यायः 47] सुश्रुतसंहिता। 747 / दाहाभिभूतकाम्बुरुहवन्नवारिपूर्णा भयावहम् / पित्तवत्तत्र भेषजं मधुरशीतादि / 'पानोष्मा' इत्यत्र नीयैर्मृदुशीतसुगन्धिभिः, वनान्तपवनैः आम्रादिवाटिकासमीप'मद्योष्मा' इति केचित् पठन्ति // 54 // वातैः, परिमृश्यमानः स्पृश्यमानः, शक्तः समर्थः सन् , चरेत् शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये | भ्रमेत् / कासु भवनकाननदीर्घिकासु गृहोद्यानससोपानपुष्करि दाहप्रशान्तिकरमृद्धिमतां नराणाम् // णीषु / अन्ये ‘कान्तैः' इत्यत्र 'शीतैः' इति, 'वनान्तपवनैः' तत्रादितो मलयजेन हितः प्रदेह इत्यत्र 'जलान्तपवनैः, 'परिमृश्यमान' इत्यत्र 'परिमृज्यमानः,' श्चन्द्रांशुहारतुहिनोदकशीतलेन // 55 // 'शक्तः' इत्यत्र 'प्रीतः' इति पठन्ति // 57 // शीताम्बुशीतलतरैश्च शयानमेनं दाहाभिभूतमथवा परिषेचयेत्तु हारैर्मृणालवलयैरबलाः स्पृशेयुः॥ लामजकाम्बुरुहचन्दनतोयेतोयैः॥ भिन्नोत्पलोज्वलहिमे शयने शयीत ! विस्रावितां हृतमलां नववारिपूर्णा पत्रेषु वा सजलबिन्दुषुपद्मिनीनाम् // 56 // | __ पद्मोत्पलाकुलजलामधिवासिताम्बुम् // 58 // दाहप्रतीकारमतिदेशेनाभिधायेश्वराणां. पुरुषाणां विशिष्टं वापी भजेत हरिचन्दनभूषिताङ्गः प्रतीकारमाह-शीतमित्यादि / तत्रेति दाहे / आदित इति कान्ताकरस्पृशनकर्कशरोमकूपः॥ आदौ / मलयजेनेति सुरभिचन्दनेन / प्रदेहः प्रतनर्लेपः / दाहाभिभूतमित्यादि / अथवा तमातुर दाहपीडितं परिषेचमलयजविशेषणमाह-चन्द्रोशुहारतुहिनोदकशीतलेनेति / - येत् / कैः? लामजकेत्यादिभिः; लामजकं पर्वतोद्धतमूलं. हारो मुक्काहारः, तुहिनोदकं हिमपानीयं, तद्वच्छीतलेने. अन्ये उशीरमाहुः अम्बुरुहं पद्मोत्पलादिकं चन्दनमत्र श्वेतं. त्यर्थः / अन्ये 'चद्रांशुहारहिमनिर्मलशीतलेन' इति, अपरे | तस्यैव दाहहरवात् ; तोयं वालकं; एषां तोयैः क्वाथैः / विना'चन्द्रांशुहारकरकाहिमशीतलेन' इति पठन्ति / करकाः स्फटि-| वितामिति निःसारितपूर्वपानीयाम् / हृतमलाम् आकृष्टपकादिकगुटिकाकारा वृष्टिजलजाः पाषाणाः, हिमं तुषारः, शेषं | काम् , नववारिपूर्णाम् अपरनिर्मलजलभृता; पद्मोत्पलाकुलजला समम् / शीताम्बुशीतलतरैः शीतोदकवदतिशयशीतलैः / एत पद्मम् ईषच्छुक्त, उत्पलानि नीलोत्पलानि, तैर्व्याप्तजलाम् / द्विशेषणं हारैर्मृणालवलयरित्यनयोः / 'शीताम्बुशीतलकरैः' अधिवासिताम्बुं प्रचुरचन्दनादिप्रक्षेपेण सुगन्धितजलाम् / एवंइत्यन्ये; शीताम्वुवत् शीतलहस्तैः / शयानं विश्रान्तं न तु विधां वापी भजेत सेवेत, 'दाहात आतुर' इति शेषः / किंभूतः खपन्तं, ताहग्दाहार्तस्य निद्राया असंभवात् / अन्ये 'मृणालव सन् ? चन्दनभूषिताः श्वेतचन्दनानुलिप्तगात्रः। पुनः किंभूतः ? लयैः' इत्यत्र 'तुषारविमलैः' इति पठित्वा हारैरित्यस्य विशेषणं कान्तेत्यादिविशेषणयुक्तः // ५८॥मन्यन्ते / अबलाः प्रौढस्त्रियः / स्पृशेयुः स्पर्शनं कुर्युः / दाहा- | तनमम्बुरुहपत्रसमैः स्पृशन्त्यः तस्य सुखोत्पादनाय शयनमाह-भिन्मोत्पलोज्वलहिमे इति / शीतैः करोरुवदनैः कठिनैः स्तनैश्च // 59 // -प्रफुल्लनीलोत्पलोज्ज्वलशीतले एवंविधे शयने शयीत / पक्षा तोयावगाहकुशला मधुरस्वभावाः न्तरमाह-पत्रेषु वेत्यादि / सजलबिन्दुषु पद्मिनीनां पत्रेषु | __संहर्षयेयुरबलाः सुकैलैः प्रलापैः॥ वा शयीतेति संबन्धः // 55 // 56 // तत्र तस्यां वाप्यम् / एनं दाहार्तम् / अम्बुरुहं कमलं, तस्य पत्रसमैः पत्रतुल्यैः। एतच शीतैः करोरुवदनैरित्यस्य आसादयन् पवनमाहृतमङ्गनाभिः विशेषणम् / 'वदनैः' इत्यत्र 'जघनैः' इत्यन्ये / मधुरखभाषा कहारपद्मदलशैवलसंचयेषु // मृदुप्रचाराः / सुकलैः प्रलापैः शोभनकलायुक्तैः प्रकृष्टवचनैः / कान्तैर्वनान्तपवनैः परिमृश्यमानः तत्र वाप्यामेवंविधैः करोरुवदनैः स्तनैश्च कठिनैः स्पृशन्योशक्तश्चरेद्भवनकाननदीर्घिकासु॥५७॥ ऽबलाः प्रौढस्त्रियस्तोयावगाहकुशला मृदुप्रचाराः सुकलैः प्रलापैकिं कुर्वन् शयीतेत्याह-आसादयन्नित्यादि / आसादयन् रेनं दाहात संहर्षयेयुः तुष्टिमुत्पादयेयुरिति संबन्धः ॥५॥प्राप्नुवन् / कं? पवनं / किंभूतम् ? आहृतम् आनीतम् / अङ्गनाभिः धारागृहे प्रगलितोदक दुर्दिनामे स्त्रीभिः; व्यर्जनादिभिः कृत्वेत्यूह्यम् / कहारपद्मदलशैवलसंच ___ क्लान्तः शयीत सलिलानिलशीतकुक्षौ // 60 // येषु शयीतेति संबध्यते / कहार सौगन्धिकोत्पलम् / अन्ये गन्धोदकैः सकुसुमैरुपसिक्तभूमौ 'संचयेषु' इत्यत्र 'संचयेभ्यः' इति पठिखा कहारपद्मदलशैवल. पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये // संचयेभ्योऽबलाभिराहृतमिति संबध्नन्ति / एवंविधैः शयनैरा जात्युत्पलप्रियककेशरपुण्डरीकहादितः सन् किं कुर्यादित्याह-कान्तरित्यादि / कान्तैः कम पुन्नागनागकरवीरकृतोपचारे // 6 // 1 शयानमेवं' इति पा०। 2 श्वेतचन्दनेन' इति पा०। १'परिषेचयेत्तं' इति पा० / 2 'लामज्जकाम्बुरुहचन्दनतोय३ पवनमातमिष्टगन्,' इति पा०। 4 'शीतैर्वनान्तपवनैः' इति / तोयैः' इति, 'शीतैरुशीरजलचन्दनवारिभिस्तम्' इति च पा० / पा०। 5 'श्रीतः' इति पा०। 6 ध्यानादिनिमित्तत्वेनेत्यूह्यम्' 3 'अधिवासितां च' इति पा०। 4 'मधुरैः' इति 'कुशलैः' इति इति पा०। ! च पा०। 5. कृतोपकारे' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy